________________ णक्खत्तमास 1762 - अभिधानराजेन्द्रः भाग - 4 णगर चतत्र प्रक्षिप्यन्ते, जाते द्वेशते द्विपञ्चाशदधिके 252 // तेषां द्वाद-शभिर्भागे त्सरः। ततः श्रावणाऽऽदिद्वादशविधो नक्षत्रसंवत्सरः। वा इति पक्षान्तरहृते लब्धा एकविंशतिः सप्तषष्टिभागाः, आगतं यथोक्त नक्षत्रमास- सूचने। अथवा बृहस्पतिर्महाग्रहो द्वादशभिः संवत्सरैयोगमधिकृत्य यत् परिमाणम्। ज्यो०२ पाहु०। नि० चू० / बृ०।" एगमेगेणं णक्खत्तमासे सर्व नक्षत्रमण्डलमभिजिदादीन्यष्टाविंशतिनक्षत्राणि परिसमापयति, सत्तावीसाहिं राइंदियाहिं राइंदियग्गेणं पण्णत्ता " / स० 27 सम०। तावान काल-विशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः / जं०७ वक्षः। ('मास 'शब्देऽन्यद्वक्ष्यते) च० प्र०। उक्तस्वरूपे प्रमाणसंवत्सरभेदे, वक्ष्यमाणस्वरूपे प्रमाणसंवणक्खत्तमुह-न०(नक्षत्रमुख) चन्द्रे,"णक्खत्ताण मुहं बूहि, णक्खत्ताण त्सरभेदे, वक्ष्यमाणस्वरूपे लक्षणसंवत्सरभेदे च। मुहं चंदो। “उत्त० 25 अ०। तत्स्वरूपंचणक्खत्तविचय-पुं०(नक्षत्रविचय) विपूर्वश्चिड् स्वभावात् स्वरूपनिर्णये ताणक्खत्तेणं संवच्छरस्स पंचविहं लक्खणं पण्णत्ते / तं जहावर्तते। तथा चोक्तमन्यत्र-" आप्तवचन प्रवचनं, ज्ञात्वा विचयस्तदर्थ- " समगं णक्खत्ता जोगं, जोएंति समगं उऊ परिण-मंति। निर्णयनम् / " तत्र विचयनं विचयः, नक्षत्राणां विचयो नक्षत्रविषयः / णऽचुण्ह णातिसीते, बहुउदओ होति णक्खत्तो " // 1 // नक्षत्राणां स्वरूपनिर्णय, सू०प्र०१ पाहु०। (सच' णक्खत्त' शब्देऽत्रैव " ताणक्खत्त " इत्यादि। ' ता ' इति / तत्र नक्षत्रसंवत्सरस्य भागे 1777 पृष्ठे उक्तः) लक्षणमधिकृत्य पञ्चविधः प्रज्ञप्तः। किमुक्तं भवति?-नक्षत्रसंवत्सरस्य णक्खत्तसंवच्छर-पुं०[न(ना)क्षत्रसंवत्सर नक्षत्रेषु भवो नाक्षत्रः। पञ्चविध लक्षणं प्रज्ञप्तमिति / तदेव गाथयाऽऽह-(समग णक्खत्ता जोग किमुक्तं भवति ?-चन्द्रश्वारं चरन् यावता कालेनाभिजित आर- जोएति त्ति) यस्मिन् संवत्सरे समकं समकमेवएककालमेव,ऋतुभिः भ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो मासः / यदि वा सहेति गम्यते। नक्षत्राणि उत्तराषाढाप्रभृतीनि योगं युञ्जन्ति सन्निहितां चन्द्रस्य नक्षत्रमण्डले परिवर्तनतानिष्पन्न इत्युपचारतोमासोऽपि नक्षत्रम्। पौर्णमासी परिसमापयन्ति / तथा समकमेवएककालमेव, तया तया स च द्वादशगुणो नक्षत्रसंवत्सरः। ज०७ वक्ष० / चन्द्रस्य नक्षत्रमण्डल परिसमाप्यमानया पौर्णमास्या सह ऋतवो निदाघाऽऽद्याः परिणमन्ति भोगकालो नक्षत्रमासः, स च सप्तविंशतिर्दिनानि, एकविंशतिः परिसमाप्तिमुपयान्ति / इय-मत्र भावना-यस्मिन् संवत्सरे नक्षत्रैर्मासससप्तषष्टिभागा दिवसस्येत्येवविधद्वादशमासमिते संवत्सरभेदे, स्था० 5 दृशनामकैस्तस्य तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाप्यते, तेषु चता ठा०३ उ० / स चायं त्रीणि शतानि अह्रां सप्तविंशत्युत्तराणि एकपञ्चाशय ता पौर्णमासी परिसमापयन्सु तया तया पौर्णमास्या सह ऋतवोऽपि सप्तषष्टिभागा इति। स्था० 5 टा० 3 उ० / निदाघाऽऽदिकाः परिसमाप्तिमुपयान्तिा यथा-उत्तराषाढानक्षत्रे आषाढी पौर्णमासी परिसमापयति, तया आषाढ्या पौर्णमास्या सह निदा-घोऽपि संप्रति नक्षत्रसंवत्सरमाह ऋतुः परिसमाप्तिमुपैति,स नक्षत्रसंवत्सरः, नक्षत्रानुरोधेन तथापरिणणक्खत्तचंदजोगो, वारसगुणिओ उणक्खत्तो। ममानत्वात् / एतेन च लक्षणद्वयमभिहितं द्रष्टव्यम् / तथा न विद्यते नक्षत्रचन्द्रयोगः सप्तविंशत्या नक्षत्रैः साकल्येन य एकत्र चन्द्रेण योगः, अतिशयेन उष्णम् उष्णरूपः परितापो यस्मिन् स नात्युष्णः, तथा न एष द्वादशभिर्गुणितो नक्षत्रो नक्षत्रसंवत्सरो भवति / अत्र पुनरेकः विद्यते अतिशयेन शीत यत्र सनातिशीतः। बहु उदकं यस्मिन् स बहूदकः / समस्तनक्षत्रयोग्यपर्याय एव नक्षत्रमासः। स च सप्तविंशतिरहोरात्राः, एवंरूपैः पञ्चभिः समग्रैर्लक्षणैरूपेतो भवति नक्षत्रसंवत्सरः। चं० प्र०१० एकविंशतिश्च सप्तषष्टिभागा अहोरात्रस्य, एष राशिर्यदा द्वादशभिर्गुण्यते पाहु० 20 पाहु० / स्था०। तदात्रीण्यहोरात्रशतानि सप्तविंशत्यधिकानि, एकपञ्चाशच सप्तषष्टिभागा / णक्खि(ण)-त्रि०(नखिन) नखाः करजा विद्यन्ते येषां ते नखिनः / अहोरात्रस्य। एतावत्प्रमाणो नक्षत्रसंवत्सरः / ज्यो०२ पाहु० / प्रशंसायामत्र मतुप, यथा रूपवती कन्येत्यादिषु।" द्वितीय-तुर्ययोरुनामनिरुक्तिमुक्त्वाऽथ तेषां भेदानाह परि पूर्वः " | 8 | 2160 / द्वितीयतुर्ययोxित्वप्रसङ्गे उपरि पूर्वी णक्खत्तसंवच्छरेणं भंते! कइविहे पण्णत्ते ? गोयमा! दुवाल भवतः / (यथा-" वक्खाणं, वग्यो, मुच्छा, णिज्झरो," इत्यादि।) सविहे पण्णत्ते / तं जहा-सावणे, भद्दवए, आसोए० जाव अ इति खकारस्य ककारः, द्वित्वं च। सुनखेषु, बृ० 1 उ०। साढे / जंवा विहप्फई महग्गहे दुवालसेहिं संवच्छरेहिं सव्वण- णग-पुं०(नग) पर्वते, औ०। जी० / तं०। सूत्र० / ज्ञा० / प्रश्न०।" जहा क्खत्तमंडलं समाणेइ / सेत्तं णक्खत्तसंवच्छरे / / से णगाणं पवरे सुमहं मंदरो गिरी।" उत्त०११ अ०। वृक्षे च / वाच०। "णक्खत्त " इत्यादि। नक्षत्रसंवत्सरो भगवन् ! कतिविधः प्रज्ञ-सः? | णगय-न०(नाग्न्य) नग्नस्य भावो नान्यम् / सरजस्कत्वे, " भूइगहणं भगवानाह-गौतम ! द्वादशविधः प्रज्ञाप्तः / तद्यथा-श्रावणः, भाद्रपदः, जह नगयाणं / " संथा। आश्विनः / यावत्पदात् कार्तिकाऽऽदिसंग्रहः / द्वादशस्त्वाषाढः / अयं णगर-न०(नकर) नास्मिन् करोऽस्तीति नकरम् / नखाऽऽदित्वान्नभावः-इहैकः समस्तनक्षत्रयोगपर्यायो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः। जोऽकाराभावः / बृ० 1 उ० / उत्त० / आचा० / नि० चू० / कल्प० / ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादश समस्तनक्षत्रयोग्यपर्यायाः स्था० / अष्टादशकररहिते, भ०१श०१ उ० / प्रज्ञा० / स्था० / उत्त। श्रावणभाद्रपदाऽऽदिनामानः, तेऽप्यवयवे समुदायोपचाराद नक्षत्रसंव- व्य० / ज्ञा० / ग० ! अकरदायिलोकाऽऽवासे, प्रश्न० 3 आश्र० द्वार।