SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1786 - अभिधानराजेन्द्रः भाग - 4 णक्खत्तमंडल सीसाऽऽवलिसंठिए पण्णते ? सवणे णक्खत्ते काहारसंठिए / णक्खत्तणाम(ण)-न०(नक्षत्रनामन्) नक्षत्राणामभिधायके शब्दे अनु०। पण्णत्ते 2, धणिट्ठा णक्खत्ते सउणिपलीणगसंठिए पण्णत्ते 3, नक्षत्राण्याश्रित्य यन्नाम तद्दर्शयतिसतभिसया णक्खत्ते पुप्फोवयारसंठिए पण्णत्ते 4, पुव्वापोट्ठ से किं तं णक्खत्तणाम? णक्खत्तणामे अणेगविहे पण्णत्ते / तं वया णक्खत्ते 5, उत्तरभद्रवया णक्खत्ते अ ववीसंठिए पण्णत्ते जहा-कत्तिआहिं जाए कत्तिए, कत्तियादिण्णे, कत्तियाधम्मे, 6, रेवती णक्खत्ते णावासंठिए पण्णत्ते 7, अस्सिणी णक्खत्ते कत्तियासम्मे, कत्तियादेवे, कत्तियादासे, कत्तियासेणे, कत्तियाअस्सखंधगसंठिए पण्णत्ते८, भरणीणक्खत्ते भगसंठिएपण्णत्ते रक्खिए। रोहिणीहिं जाए रोहिणीए, रोहिणीदिण्णे, रोहिणी६, कत्तिया णक्खत्ते छुरघरसंठिएपण्णत्ते १०,रोहिणी णक्खत्ते धम्मे, रोहिणीसम्मे, रोहिणीदेवे, रोहिणीदासे, रोहिणीसेणे, सगडसंठिए पण्णत्ते 11, मगसिरे णक्खत्ते मगसीसाऽऽवलिसंठिए पण्णत्ते 12, अद्दा णक्खत्ते रुहिरबिंदुसंठिते पण्णत्ते 13, रोहिणीरक्खिए। एवं सव्वणक्खत्तेसु णामा भणियव्या। पुणव्वसू णक्खत्ते तुलासंठिए पण्णत्ते १४,पुस्से णक्खत्ते बद्ध एत्थ संगहणिगाहाओ माणगसंठिए पण्णत्ते 15, असिलेसाणक्खत्ते पडागसंठिए पण्णत्ते "कत्तिअ रोहिणि मगसिर, अद्दा य पुणव्वसू अ पुस्से अ। 16, महा णक्खत्ते पागारसंठिए पण्णत्ते 17, पुव्वाफग्गुणी तत्तो अ अस्सिलेसा, महा उ दो फग्गुणीओ अ॥१॥ णक्खत्ते अद्धपलियसंठिएपण्णत्ते 15, उत्तरा वि एवं चेव 16, हत्थो चित्ता साती, होइ विसाहा तहा य अणुराहा। हत्थे हत्थसंठिए पण्णत्ते 20, चित्ता णक्खत्ते महफुल्लगसंठिए जेट्ठा मूला पुवा-साढा तह उत्तरा चेव // 2 // पण्णत्ते 21, साई णक्खत्ते खीलगसंठिए पण्णत्ते 22, विसाहा णक्खत्ते दामणिसं ठिए पण्णत्ते 23, अणुराहा णक्खत्ते अभिई सवण धणिट्ठा, सतभिसया दो अ होति भद्दवया / एगावलिसंठिए पण्णत्ते 24, जेट्ठाणक्खत्ते गजदंत-संठिए पण्णत्ते रेवइ अस्सिणि भरणी, एसा णक्खत्तपरिवाडी"||३|| 25, मूले णक्खत्ते विच्छुयलंगूलसंठिए पण्णत्ते 26, पुव्वासाढा सेत्तं णक्खत्तणार्म। णक्खत्ते गयविक्कमसंठिए पण्णत्ते 27, उत्तरासाढा णक्खत्ते कृत्तिकासु जातः कार्तिकः, कृत्तिकाभिर्दत्तः कृत्तिकादत्तः / एवं सीहणिस्साइसंठिए पण्णत्ते 28 / कृत्तिकाधर्मः, कृत्तिकाशर्मः, कृत्तिकादेवः, कृत्तिकादासः, कृत्तिनक्षत्राणां संस्थानं वक्तव्यमिति ततस्तद्विषयं प्रश्नसूत्रमाह- " ता कासेनः, कृत्तिकारक्षितः / एवमन्यान्यपि रोहिण्यादिसप्तविंशतिकह ते " इत्यादि।' ता ' इति पूर्ववत् / कथं केन प्रकारेण भगवन् ! नक्षत्राण्याश्रित्य नामस्थापना द्रष्टव्या। तत्र सर्वनक्षत्रसंग्रहार्थ" कत्तिया नक्षत्राणां संस्थितिः संस्थानमा ख्यातमिति वदेत् ? एवमुक्त भगवानाह- रोहिणी " इत्यादि गाथात्रयं सुगमम्। नवरमभिजिन्नक्षत्रेण सह पठ्यमानेषु " ता एतेसिणं " इत्यादि।' ता इति पूर्ववत् / एतेषामनन्तरोदि- नक्षत्रेषु कृत्तिकाऽऽदिरेव क्रम इत्यश्विन्यादिक्रममुत्सृज्येत्यमेव तानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोशीर्षाऽऽवलिसंस्थिति | पठितव्यानीति। अनु०॥ प्रज्ञप्तम् / गोः शीर्ष, तस्याऽऽवली तत्पुद्गलानां दीर्घरूपा श्रेणिः, तत्सम णक्खत्तणेमी-देशी०(विष्णी) दे० ना० 4 वर्ग। संस्थान प्रज्ञप्तम्। श्रवणनक्षत्रं कासारसंस्थितं प्रज्ञप्तम्। एवं शेषाण्यपि णक्खत्तमंडल-न०(नक्षत्रमण्डल) नक्षत्राणां संबन्धिनि मण्डले, जं०। स्वस्वसंस्थानानि नक्षत्राणि भावनीयानि, नवरं दामनी पशुबन्धन, शेष नक्षत्रमण्डलस्य अष्टभिरिः प्ररूपणातत्राष्टौ द्वाराणि यथा-मण्डलप्रायः सुगमम्। संख्याप्ररूपणा 1, मण्डलचारक्षेत्रप्ररूपणा 2, अभ्यन्तराऽऽदिमण्डलसंस्थानसंग्राहिकाश्चेमा जम्बूद्वीपप्रज्ञप्तिसत्कास्तिस्रो गाथाः स्थायिनामष्टाविंशतेनक्षत्राणां परस्परमन्तरनिरूपणा 3, नक्षत्रविमा" गोसीसाऽऽवलि काहा-र सउणि पुप्फोवयार वावी य। नानामायामाऽऽदिनिरूपणम् 4, नक्षत्रमण्डलानां मेरुतोऽबाधानिरूपणम् नावा आसक्खंधग, भग छुरघरए य सगडुद्धी / / 1 / / 5, तेषामेवाऽऽयामाऽऽदिनिरूपणम् 6, मुहूर्तगतिप्रमाणनिरूपणम् 7, मिगसीसाऽऽवलि रुहिर-स्स विंदुतुल वद्धमाणग पडागा। नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणम् | पागारे पल्लंके, हत्थे महफुल्लए चेव // 2 // तत्राऽऽदौ मण्डलसंख्याप्ररूपणाप्रश्नमाह १खीलग दामणि एगा-वली य गयदंत विच्छुअअले य। गयविक्कमे व तत्तो, सीहनिसाई य संठाणा " // 3 // इति। कइ णं भंते ! णक्खत्तमंडला पण्णत्ता? गोयमा ! अट्ठ णज०७ वक्ष० / चं० प्र०१० पाहु०७ पाहु०। (नक्षत्राणां पड्-क्तयः' क्खत्तमंडला पण्णत्ता। जोइसिय शब्देऽस्मिन्नेव भागे 1563 पृष्ठे उक्ताः) " कइणभंते!" इत्यादि।कति भदन्त! नक्षत्रमण्डलानि प्रज्ञप्तानि ? (28) (नक्षत्राणामन्तर्बहिश्च चारः 'जोइसिय शब्देऽस्मिन्नेव भागे भगवानाह-गौतम ! अष्ट नक्षत्रमण्डलानि प्रज्ञप्तानि, अष्टाविंशतेरपि 1603 पृष्ठे प्रत्यपादि) नक्षत्राणां प्रतिनियतस्वस्वमण्डलेष्येतावत्स्वेव संवरणात्। णक्खत्तचंदजोग-पुं०(नक्षत्रचन्द्रयोग) सप्तविंशत्या नक्षत्रैः साकल्येन एतदेव क्षेत्रविभाग प्रश्नयतिचन्द्रस्य योगे, ज्यो०२ पाहु०। (नक्षत्रस्य चन्द्रेण योगो' णक्खत्त' शब्दे जंबुद्दीवे दीवे केवइयं ओगाहित्ता के वइया णक्खत्तमंडला 1780 पृष्ठे समुक्तः) पण्णता ? गोयमा ! जंबुद्दीवे दीवे असीयं जोयण
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy