________________ णक्खत्त 1788 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त तदा चन्द्रमसो योगः, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि, कुतः ? इति चेत् / उच्यते-इह चन्द्रो नक्षत्रमासेनैकेनाष्टाविंशतिनएकैकस्मिश्चाहोरात्रेमुहूर्तस्त्रिंशत; ततोऽष्टादशानां शतानां त्रिंशदधिकानां क्षत्राणि भुङ्क्ते / सूर्यस्तु त्रिभिरेवाहोरात्रशतैः षट्षष्ट्यधिकैः / त्रीणि त्रिंशता गुणने भवति यथोक्ता मुहूर्तसंख्या, यथोक्तमुहूर्तसंख्याऽतिक्रमे चाहोरात्रशतानि षट्षष्ट्यधिकानि एकः सूर्यसंवत्सरः / ततोऽन्यैस्त्रिव तादृशेनैव नक्षेण सह योगः चन्द्रमसस्तरिमन्नेव देशे, न तु तेन नक्षत्रेण, भिरहोरात्रशतैः षट्षष्ट्यधिकैरन्यानि द्वितीयान्यष्टाविंशतिनक्षत्राणि अन्यस्मिन्वा देशे इति। (ता जेणगित्यादि) इदं सूक्ष्मक्षरार्थमधिकृत्य परिभुड्क्ते / तदनन्तरं भूयस्तान्येव प्रथमान्यष्टाविंशतिनक्षत्राणि सुगमम् / भावना तु प्रागेव कृता, नवरं युगद्वयकाल षट्त्रिंशच्छतानि लावत्याऽहोरात्रसंख्यया क्रमेण युनक्ति / ततः षट्षष्ट्यधिकराविन्दिवषष्ट्यधिकानि अहोरात्राणाम् , एकैकस्मिश्चाहोरात्रे त्रिंशन्मुहूर्ता इति शतत्रयातिक्रमेण सूर्यस्य तस्मिन्नेव देशे तादृशेनैवापरेण नक्षत्रेण सह षट्त्रिंशच्छतानां षष्ट्यधिकानां त्रिंशता गुणने यथोक्ता मुहूर्तसंख्या योगः, नतु तेनैव। (ता जेणं इत्यादि) इदं सूत्रमक्षरार्थमधिकृत्य सुगमम्, भवति / तदेवं तादृशेन तेन वा नक्षत्रेण सहान्यस्मिन् तस्मिन् वा देशे भावना च प्रागेव कृता / (ता जेणमित्यादि) ' ता इति पूर्ववत् / अद्य चन्द्रमसो योगे कालप्रमाणमुक्तम्। विवक्षिते दिने येन नक्षत्रेण सह सूर्यो यस्मिन् देशे योग युनक्ति, स इमानि अष्टादश रात्रिदिव-शतानि त्रिंशदधिकानि उपादायातिक्रम्य, पुनरपि संप्रति सूर्यविषये तदाह तस्मिन्नेव देशे-ऽन्येनैव तादृशेन नक्षत्रेण सह योगं युनक्ति, न तु तेनैव / ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि, से णं कस्मात् ? इति चेत् / उच्यते-इह रात्रिन्दिवानामष्टादशशतानि इमाइं तिण्णि छावट्ठाइं राइंदियसताई उवातिणावेत्ता पुणरवि त्रिंशदधिकानि युगे भवन्ति / तत्र सूर्यो विवक्षितदिनादारभ्य तरिमन्नेव से सूरिए अण्णेणं तारिसएणं चेव णक्खत्तेणं जोयं जोएति तंसि देशे तदैव दिने तेनैव नक्षत्रेण सहयोगमागच्छति। तृतीये संवत्सरे युगे च देसंसि।ताजेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि, सूर्यवर्षाणि पञ्चः, ततस्तृतीये पञ्चमे वा सूर्यसंवत्सरे सूर्यः तेनैवनक्षत्रेण से णं इमाई सत्तदुवत्तीसं राइंदियसताई उवातिणावेत्ता पुणरवि तस्मिन्नेव काले योगमादत्ते, न तु युगातिक्रमे षष्ठे वर्षे इति।" ता जेणं " से सूरे तेणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि / ताजेणं इत्यादि सुगम, नवरं षट्त्रिंशद्रात्रिंदिवशतानि षष्ट्यधिकानि युगद्वये अज्ज णक्खत्तेणं सूर जोयं जोएति जंसि देसंसि, से णं इमाई भवन्ति, युगद्धये च दश सूर्यवर्षाणि / ततो युगद्वयातिक्रमे एकादशे वर्षे अट्ठारस तीसाइं राइंदियसताई उवातिणावेत्ता पुणरवि सूरे सूर्यस्य तेनैव नक्षत्रेण सह तस्मिन्नेव देशे योग उपपद्यत इति। इह जम्बूद्वीपे अण्णेणं तारिसएणं चेव णक्खत्तेणं जोगं जोएति तंसि देसंसि। द्वौ चन्द्रमसौ, द्वौ सूर्यो, एकैकस्य चन्द्रमसो भिन्नो ग्रहाऽऽदिकः परिवार ताजेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि, ते णं इति श्रुत्वा कश्चिदेयमपि मन्येत-यथा भिन्नकाल मण्डलेषु चन्द्राऽऽदीनां इमाई छत्तीसं सट्ठाइं राइंदियसयाइं उवातिणावेत्ता पुणरवि से गतिः, भिन्नकालं च तेषां नक्षत्राऽऽदिभिः सह योग इति। ततस्तदाशङ्कासूरे तेणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि। ताजयाणं ऽपनोदार्थमाह-(ता जया णमित्यादि)'ता' इति पूर्ववत्। यदा यस्मिन् इमे चंदे गतिसमावण्णए भवति, तता णं इतरे वि चंदे काले, अयं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्रे प्रकाशयन् विवक्षितश्चन्द्रः, गतिसमावण्णए भवति, जता णं इतरे वि चंदे गतिसमावण्णए विवक्षिते मण्डले इति गम्यते / गतिसमापन्नो गतियुक्तो भवति, तदा भवति, तताणं इमे वि चंदे गतिसमावण्णए भवति / ता जया णं तस्मिन काले इतरोऽपि ऐरावतं क्षेत्रं प्रकाशयन् तस्मिन्नेव विवक्षिते इमे सूरिए गतिसमावण्णे भवति, तया णं इयरे वि सूरिए गति- मण्डले गतिसमापन्नो भवति। एवं शेषाण्यपि सूत्राणि भावनीयानि। नवरम् समावण्णे भवति, जता णं इतरे सूरिए गतिसमावण्णे भवति, (एवं गहे वि, एवं णक्खत्ते वित्ति) एवमुक्तेन प्रकारेण ग्रहेऽपि द्वावालापको तया णं इमे वि सूरिए गतिसमावण्णे भवति। एवं गहे वि, गक्खत्ते वक्तव्यौ, नक्षत्रेऽपि च / तद्यथा-" ता जया णं इमे गहे गइसामावण्णे वि। ता जता णं इमे चंदे जुत्ते जोगेणं भवति, तता णं इतरे वि भवइ, तया णं इतरे वि गहे गइसमावण्णे भवइ, ता जया णं इतेरे गहे चंदे जुत्ते जोगेणं भवति, जया णं इतरे चंदे जुत्ते जोगेणं भवति, गइसमावण्णे भवइ, तया णं इमे वि गहे गइसमावण्णे भवइ / " एवं तता णं इमे चंदे जुत्ते जोगेणं भवति / एवं सूरे वि, गहे वि, ण नक्षत्रेऽपि वाच्यम्।' ता जया णं इमे चंदे जुत्ते जोगेणं " इत्यादि सुगम, क्खत्ते वि।सया विणं चंदा जुत्ता जोएहिं,सता विणं सूरा जुत्ता नवरं (दु-हतो वित्ति) उभयतोऽपि दक्षिणोत्तरयोः, पूर्वपच्छिमयोर्वा / जोगहिं, सया विणं गहा जुत्ता जोगेहिं, सया वि णं णक्खत्ता सू०प्र० 10 पाहु० 22 पाहु०। (संवत्सरान्तेषु नक्षत्रचन्द्रयोगः ' संवजुत्ता जोगेहिं / दुहतो वि णं चंदा जुत्ता जोगेहिं, दुहतो वि णं च्छर 'शब्दे वक्ष्यते) (संवत्सरेषु चन्द्रः केन नक्षत्रेणाऽऽवृत्तिं योजयसूरा जुत्ता जोगहिं, दुहतो वि णं गहा जुत्ता जोगेहिं, दुहतो वि तीति ' आउट्टि ' शब्दे द्वितीयभागे 33 पृष्ठे उक्तम् ) (अर्द्धमासे केन णं णक्खत्ता जुत्ता जोगेहिं। नक्षत्रेण चन्द्रश्वारं चरतीति -- चंदमंडल ' शब्दे तृतीयभागे 1081 पृष्ठे " ता जेणं " इत्यादि / ता इति पूर्ववत् / अद्य विवक्षिते दिने येन उक्तम्) नक्षत्रेण सह सूर्यो यस्मिन् देशे योगं युनक्ति, स इमानि त्रीणि (27) नक्षत्राणां संस्थानानिषट्षष्ट्यधिकानि रात्रिंदिवशतानि उपादाय अतिक्रम्य, पुनरपि स ता क हं ते णक्खत्तसंठिती आहिता ति वदेजा ? ता सूर्यस्तस्मिन्नेव देशेतादृशेनैवान्येन नक्षत्रेण सह योगयुनक्ति, नतु तेनैव।। एते सि णं अट्ठावीसाए णक्खत्ताणं अमिई णक्खत्ते गो--