SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1785 - अभिधानराजेन्द्रः भाग-४ णक्खत्त नव मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशतिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सत्काः षट्षष्टिः सप्तषष्टिभागाः शोध्यन्ते, जातं द्वाविंश शतं मुहूर्तानाम, एकस्य च मुहूर्तस्य स सचप्तत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः 122 // 1 / / ततस्त्रिंशता मुहूतः, श्रवणः, त्रिशता धनिष्ठा, पञ्चदशभिः शतभिषक्, त्रिंशता पूर्वाभाद्रपदा शुद्धेति स्थिताः पश्चात्सप्तदश मुहूर्ताः 17 / शेषं तथैव। 47 ।३।तत आगतम्-उत्तराभाद्रपदानक्षत्रस्य सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्दशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुःषष्टी सप्तषष्टिभागेषु गतेषु शेषेषु द्वितीया पौर्णमासी परिसमाप्तिमुपैति / सू० प्र०१० पाहु० 22 पाहु० / च० प्र०। संप्रतस्यामेव पौर्णमास्यां सूर्यनक्षत्रयोगं चन्द्रनक्षत्र योग च पृच्छतितं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं सत्त मुहुत्ते, तेत्तीसं च वावट्ठिभागा मुहुत्तस्स, वावट्ठिभागं च सत्तट्ठिधा छेत्ता एकतीसं चुण्णियाभागा सेसा / ता एतेसिणं पंचण्हं संवच्छराणं तचं पुण्णिमासिणिं चंदे केणं णक्खत्तेणं जोएति? ता अस्सिणीहिं, अस्सिणीणं एकवीसं मुहुत्ता, णव य वावट्ठिभागा मुहत्तस्स, वावट्ठिभागं च सत्तट्ठिधा छेत्ता तेवढेिंचुणियाभागा सेसा / तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता चित्ताहि, चित्ताणं एगो मुहत्तो, अट्ठावीसं च वावट्ठिभागं मुहुत्तस्स, वावट्ठिभागं च सत्तद्विधा छेत्ता तीसं चुण्णियाभागा सेसा / ता एतेसि णं पंचण्हं संवच्छराणं दुवालसमं पुणिमासिणिं चंदे केणं णक्खत्तेणं जोएति ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छउवीसं मुहुत्ता, छउवीसं च वावट्ठिभागा मुहत्तस्स, वावट्ठिभागं च सत्तट्ठिधा छेत्ता चउपण्णं चुण्णिआभागा सेसा / तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता, अट्ठ य वावट्ठिभागा मुहुत्तस्स, वावट्ठिभागं च सत्तट्टिधा छेत्ता वीसं चुण्णियाभागा सेसा। ता एतेसिणं पंचण्हं संवच्छराणं चरमं वावडिं पुण्णिमासिणिं चंदे केणं णक्खत्तेणं जोएति ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए। तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता पुस्सेणं, पुस्सस्स एगूणवीसं मुहुत्ता, तेत्तालीसंच वावट्ठिभागा मुहुत्तस्स, | वावद्विभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णियाभागा सेसा / / "तं समयं चणं " इत्यादि सुगमम्। भगवानाह-(ता उत्तराहिं इत्यादि) 'ता' इति पूर्ववत् / उत्तराभ्यां फाल्गुनीभ्या, तयोश्च उत्तरयोः फाल्गुन्योस्तदानीं द्वितीयपौर्णमासीपरिसमाप्तिवेलाया सप्त मुहुर्ताः, त्रयस्त्रिशच्च द्वाषष्टिभागा मुहूर्तस्य, द्वाषष्टिभागं च सप्त-षष्टिधा छित्त्वा तस्य सत्का एकत्रिंशत् चूर्णिकाभागाः शेषाः / तथा-हि-स एव ध्रुवराशिर्धियते 66 // 5 // 1 / धृत्वा च द्वितीयस्याः पौर्णमास्याः संप्रति चिन्तेति द्वाभ्यां गुण्यते, जातंद्वात्रिंशं शतं मुहूर्तानाम् , एकस्य च मुहूर्तस्य | दश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वो सप्तषष्टि भागौ। 132 / / तत एतस्मात् पुष्यशोधनकमेकोनविंशतिर्मुहूर्ताः, एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशत् द्वाषष्टिभागाः, एकस्य चद्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः 16 / 13 / है / इत्येवं परिमाणं पूर्वरीत्या शोध्यते, स्थितं पश्चाद् द्वादशोत्तरं शतं मुहूर्तानाम् , एकस्य च मुहूर्तस्याष्टा-विंशतिौषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्त्रिंशत् सप्तषष्टिभागाः 112 / ततः पञ्चदशभिर्मुहूर्तरश्लेषा, त्रिंशता मघा, त्रिंशता पूर्वाफाल्गुनी शुद्धा, स्थिताः पश्वान्मुहूर्ताः सप्तत्रिंशत् . शेषं तथैव / तत आगतंसूर्येण युक्तमुत्तराफाल्गुनीनक्षत्रंसप्तमुहूर्तेषु, एकस्य च मुहुर्तस्य त्रयस्त्रिंशत-द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकत्रिंशतसप्तषष्टिभागेषु शेषेषु द्वितीया पौर्णमासी परिसमापयति / अधुना तृतीयपौर्णमासीविषयं चन्द्रनक्षत्रयोग पृच्छति-"ता एतेसिणं " इत्यादि सुगमम्। भगवानाह-(अस्सिणीहि इत्यादि) अश्विनीनक्षत्रं त्रितारमिति तदपेक्षया बहुवचनम्, तदानीं च तृतीयपौर्णमासीपरिसमाप्तिवेलायामश्विनीनक्षत्रस्य एकविंशतिमुहूर्ताः, एकस्य च मुहूर्तस्य नव द्वाषष्टिभागाः, एकं च द्वाषष्टिभाग सप्तषष्टिथा छित्त्वा तस्य सत्कारित्रषष्टिश्चूर्णिकाभागाः शेषाः / तथाहि-स एव ध्रुवराशिः 66 / 5 / 7 / तृतीया पौर्णमासी चिन्त्यमाना वर्तत इति त्रिभिर्गुण्यते, जातमष्टानवत्यधिकं शत मुहूर्तानाम् , एकस्य च मुहूर्त्तस्य पञ्चदश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः 168 / 13 / / " तत उगुणट्ट पोट्टवया '' इत्यादिवचनात् एकोनषष्ट्यधिकेन शतेन चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तराभाद्रपदपर्यन्तानि षट् नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्तेऽष्टात्रिंशन् मुहूर्ताः, एकस्य च मुहूर्तस्य द्विपञ्चाशत् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चत्वारः सप्तषष्टिभागाः 38 / 12 / ततरिवंशता मुहूर्त : रेवती नक्षत्र शुद्धं, तिष्ठन्त्यष्टौ मुहूर्ताः, तत आगतं चन्द्रयुक्तमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य नवसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टी सष्टषष्टिभागेषु शेषेषु परिसमापयति। संप्रत्यस्यामेव तृतीयस्यां सूर्यनक्षत्रयोगं पृच्छति-"तं समयं च ण " इत्यादि सुगमम्। भगवानाह-"ता चित्ताहिं" इत्यादि। चित्रायुक्तः सूर्यः परिसमापयति। तदानींच तृतीयपौर्णमासीपरिसमाप्तिवेलायां चित्रायामेको मुहूर्तः, एकस्य च मुहूर्तस्याष्टाविंशतिषष्टिभागाः, एक च द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सत्काविंशचूर्णिकाभागाः शेषाः। तथाहि-स एव धुवराशिः ६६।५।१।संप्रति तृतीयपौर्णमासीचिन्तंति त्रिभिर्गुण्यते, जातमष्टानवत्यधिक शतं मुहूर्तानाम् , एकस्य च मुहूर्तस्य पादश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः 168 / 13 / / तत एतस्मात्पुष्यशोधनकम् 16 / 43 / 33 / पूर्वोक्तप्रकारेण शोध्यते, स्थितं पश्चादष्टसप्तत्यधिकं मुहूर्ताना शतम् , एकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत्सप्तषष्टिभागाः 178 / 13 / / ततः पञ्चाशदधिकेन मुहूर्तशतेनाश्लेषाऽऽदीनि हस्तपर्यन्तानि पञ्च नक्षत्राणि शुद्धयन्ति। शेषास्तिष्ठन्त्यष्टाविंशतिर्मुहूर्ताः / शेषं तथैव 28 / 33 / 37 / तत आगतमसूर्येण सह संप्रयुक्तं चित्रानक्षत्रमेकस्मिन् मुहूर्ते, एकस्य च मुहू
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy