________________ जंबू 1368 - अभिधानराजेन्द्रः - भाग 4 कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उद्धं उच्चत्तेणं, वण्णओ-सीहासणा सपरिवारा, एवं सेसासु वि दिसासु / गाहा"पउमा एउमप्पभा चेव, कुमुदा कुमुदप्पभा / उप्पला गुम्म णलिणा, उप्पला उप्पलुजला ||1|| भिंगा भिंगप्पभा चेव, अंजणा कजलप्पभा / सिरिकता सिरिमहिआ, सिरिचंदा चेव सिरिनिलया"|| जंबूए णं पुरच्छिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरच्छिमिल्लस्स पासायवडे सगस्स दक्खिणेणं, एत्थ णं कूडे पण्णत्ते, अट्ठ जोअणाई उर्ल्ड उच्चत्तेणं, दो जोअणाई उव्वेहेणं, मूले अट्ठ जोयणाई आयामविक्खंभेणं बहुमज्झदेसभाए छ जोअणाइं आयामविक्खंभेणं उवरिं चत्तारि जोअणाई आयामविक्खंभेणं / "पणवीस-ट्ठारसवा-रसेव मूले अमज्झि उपरिंच सविसेसाई परिओ, कूडस्स इमस्स बोधव्वो" ||1|| मूले वित्थिण्णे मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे, वेइआवणसंडवण्णओ, एवं सेसा वि कूडा जंबूए णं सुदंसणाए दुवालस णामधेजा पण्णत्ता / तं जहा"सुदंसणा अमोहा य, सुप्पबुद्धा जसोहरा / विदेहजंबूसोमणसा, णियया णिचमंडिया / / 1 / / सुभद्दा य विसाला य, सुजाया सुमणा वि य / सुदंसणाए जंबूए, णामधेजा दुवालस / / 2 / / " जंबूए णं अट्ठट्ट मंगलगा, से केणटेणं भंते ! एवं वुच-इ ? गोयमा ! जबूए सुंदसणाए अणाढिए णामं जंबूदीवाहिवई परिवसइ, महिड्डिए, से णं तत्थ चउण्हं सामाणियसाहस्सीणं, जाव आयरक्खसाहस्सीणं जंबूदीवस्सणं दीवस्स जंबूए सुदंसणाए अणादियाए रायहाणीए अण्णेसिंच बहूणं देवाण य० जाव विहरइ, से तेणटेणं गोअमा ! एवं बुच्चइ, अदुत्तरेणं च णं गोयमा ! जाव जंबू सुदंसणा० जाव भुर्वि च धुवाणि अ आसासया अक्खया अवड्डिया 1 कहिणं भंते ! अणादि-अस्स देवस्स अणाढिआ णामं रायहाणी पण्णत्ता। गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणंजंचेव पुव्ववण्णिअंजमिगपमाणं तं चेव णेयव्वं० जाव उववाओ अभिसेओ अ निरवसेसो त्ति / व भदन्त! उत्तरकुरुषु जम्बूपीठंप्रज्ञप्तम् ? निर्वचनसूत्रे गौतमेत्यामन्त्रण गम्यम्, नीलक्तो वर्षधरपर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्य उत्तरेण माल्यवतो वक्षस्कारपर्वतस्य गजदन्तापरपर्यायस्य पश्चिमेन पश्चिमायां सीताया महानद्याः पूर्वकूले, सीता द्विभागौकृतोत्तरकुरुपूर्वाः, तत्रापि मध्यभागे, अत्रान्तरे उत्तर कुरुषु जम्बूपीठं नाम पीठ प्रज्ञप्तं, पञ्चयोजनशतान्यायामविष्कम्भेन, योजनानां पञ्चदश तान्येका-शीत्यधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण बहुमध्यदेशभागे विवक्षितदिक्प्रान्तादर्धतृतीयशत-योजनातिक्रमे इत्यर्थः / बाहल्येन द्वादश योजनानि, तदनन्तरं मात्रया 2 क्रमेण 2 प्रदेशपरिहाण्या परिहीयमाणः 2 "सव्वेसु त्ति' प्राकृतत्वात्पञ्चम्यर्थे सप्तमी। तेन सर्वेभ्यः चरमप्रान्तेषु मध्यतोऽर्द्धतृतीययोजनशतातिक्रमे इत्यर्थः / द्वौ द्वौ क्रोशौ बाहल्येन सर्वात्मना जम्बूनदमयम् 'अच्छं'' इत्यादि / "से णं एगाए पउम'' इत्यादि। तदिति अनन्तरोक्तं जम्बूपीठम्, एकपद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात्, संपरिक्षिप्तमिति शेषः / द्वयोरपि पावरवेदिकावनखण्डयोर्वर्णकः स्मर्तव्यः प्राक्तनः तच्च जघन्यतोऽपि चरमान्ते द्विचरमान्ते द्विकोशोचम, कथं सुखारोहावरोहमित्याशक्याह- "तस्स णं'' इत्यादि। तस्य जम्बूपीठस्य चतुर्दिशि एतानि दिग्नामोपलक्षितानि चत्वारि त्रि-सोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतानि च त्रीणि मिलितानि द्विकोशोचानि भवन्ति / क्रोशविस्तीर्णानि, अत एव प्रान्ते द्विक्रोशबाहल्यात्पीठात् उत्तरत एव भरतैरावतांच सुखा-वहद्वारभूतानि, वर्णकश्च तावद्वक्तव्यो यावत् तोरणानि "तस्स णं" इत्यादि व्यक्तम्। "तीसे ण'' इत्यादि / तस्या मणिपीठिकाया उपरि, अत्र जम्बूः सुदर्शनानाम्नी प्रज्ञप्ता, अष्टयोजनान्यू॰चत्वेन, अर्द्धयोजनमुद्रुधेन प्रवेशः / अथास्या एवोचत्वस्याष्टयोजनानि विभागतो द्वाभ्यां सूत्राभ्यां दर्शयति- "तीसे णं' इत्यादि / तस्याः जम्वाः स्कन्धः स्कन्धादुपरितनः शाखाप्रभवपर्यन्तोऽष्टयोजनेऊोच्चत्वेनार्ध-योजन बाहल्येन पीठन तस्याः शाला-विडिमापरपर्यायाया दिक् प्रसृता शाखामध्यभागप्रभवा ऊर्द्धगता शाखा षट्योजना-न्यू॰चत्वेन, तथा बहुमध्य-देशभागे प्रकरणात्, जम्बूरिति गम्यम् / अष्टौ योजनान्यायामविष्कम्भाभ्यां, तान्येव अस्याः स्कन्धोपरितनभागे चतसृष्वपि दिक्षु प्रत्येकमेकैका शाखा निर्गता च, क्रोशोनानि चत्वारि योजानानि, तेन पूर्वापरशाखादैर्घ्य-स्कन्धबाहल्यसंबन्ध्यर्द्धयोजनमीलनेनोक्त संख्यानयनं, बहुमध्यदेशभागश्चात्र व्यावहारिको ग्राह्यः, वृक्षादीनां शाखा-प्रभवस्थाने मध्यदेशस्य लोकै र्व्यवहियमाणत्वात्, पुरुषस्य कटिका इव, अन्यथा विडिमायाः द्वियोजनाऽतिक्रमे निश्चयप्राप्तस्य मध्यभागस्य ग्रहणे पूर्वापरशाखाद्वय-विस्तारस्य ग्रहणसंभवः, विषमश्रेणिकत्वात् / अथवा बहुमध्यदेशभागः, शाखानामिति गम्यते। कोऽर्थः ? यतश्चतुर्दिक्शाखामध्यभागः, तस्मिन्नित्यर्थः / अष्टयोजनानयनं तु तथैव, उच्चत्वेन तु सर्वाग्रेण सर्वसंख्यया स्कनधविडिमापरिमाणमीलने सातिरेकाण्यष्टौ योजनानीति / अथास्या वर्णकमाह"तीसे णं'' इत्यादि / तस्या जम्ब्या अयमेतद्रूपो वर्णावासः प्रज्ञप्तःवजमयानि मूलानि यस्याः सा वज्रमयमूला / तथा रजतमयी विडिमा बहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः यावत्पदात् चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः। कियत्पर्यन्तमित्याह अधिकमनो-निवृतिकरी प्रासादीया दर्शनीया इत्यादि। अथास्याः शाखाव्यक्तिमाह- "जंबूएणं' इत्यादि।जम्ब्वाः सुदर्शनायाःचतुर्दिशि चतस्रःशालाः वा शाखाः प्रज्ञाताः। तासांशालानां बहुमध्यदेशभागे उपरितनविडिमाशालायामित्यध्याहार्य, जीवाऽभिगमे तथा-दर्शनात् / शेष सुलभम्, वैताट्य-सिद्धकूटगतसिद्धायतन-प्रकरणतो ज्ञयेमित्यर्थः / अत्र पूर्व, शालादौ यत्र यदस्ति तत्र तद्वक्तुमाह- "तत्थ ण' इत्या