SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जंबू 1367- अभिधानराजेन्द्रः - भाग 4 जंबू जंबू स्त्री० (जम्बू) 'जम' अदने, कू-नि०-बुक् / वृक्षविशेष, वाच०। "ऊगारंता जंबू / ' एतद्वृतिः- जम्बूः स्त्रीलङ्गवृत्तिर्वनस्पतिविशेषः / अनु० / प्रज्ञा० / त्रयोदशजिनस्य चैत्यवृक्षो जम्बूः / स्था० 1 ठा० 1 उ०। पृथ्वी परिणामरूपायां (स०८ सम० ) जम्बूवृक्षाकारायां सर्वरत्नमय्या सुदर्शनानाम्न्यां शाश्वतायामनावृतदेवावासभूतायां जम्ब्वाम, एतयैवायं जम्बूद्वीपोऽभिधीयते। निपेक्षःजम्बूशब्दस्य नामस्थापनाद्रव्यभावभेदाच्चतुर्की निपेक्षः। तत्र नामम्बूर्यस्य जम्बूरिति नाम, यथा-जम्बूरन्तिमके वली, जम्बाऽभिधानं वा / स्थापनाजम्बूफ जम्बूरिति स्थापना क्रियते / यथा--चित्रलिखितजम्बूवृक्षादि / द्रव्यजम्बूद्धिंधा आगमतो नो आगमतश्च / आगमतस्तदर्थज्ञातानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदात्त्रिधा / तत्राऽद्यौ भेदौ सुप्रतीतौ / उभयव्यतिरिक्तद्रव्यजम्बूरपि त्रिधा, | एक भविक बद्धा-युष्काभिमुखनामगोत्रजन्तु भेदात् / तत्रैकभविको नामय एक भवानन्तरं जम्बूत्वेनोत्पत्स्यते, बद्धायुष्कस्तु येनजम्ब्वायु-र्वद्धम, अभिमुखनामगोत्रस्तु यस्य जम्ब्वा नामगोत्रे कर्मणी अन्तर्मुहूर्तानन्तरमुदयमायास्थत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाद् द्रव्यजम्बूरिति / भावजम्बूरपि द्विधा आगमतो, नो आगम-तश्च / तत्रागमतो | ज्ञानोपयुक्तः, नो आगमतस्तु जम्बूद्रुम एव / जम्बूद्रुमनामगोत्रकर्मणी वेदयन्निति आह-यथा अभिमुखजम्बूभावस्य जीवस्य द्रव्यजम्बूत्वम्, “भाविनि भूतवदुपचारः" इति न्यायात्, तथाऽऽसन्नपश्चात्कृत-जम्बूभावस्थाऽपि,"भूतपूर्वकस्तदुपचारः" इतिन्यायात्। कथं नद्रव्यजम्बूत्वं निर्दिष्टम् ? उच्यतेइदमुपलक्षणं, तेन तस्याऽपि द्रव्यनिक्षेप एवान्तर्भावः, भूतस्य भाविनो वेत्यादि द्रव्यलक्षणस्य सद्भावात् / अत्रानिर्देशकारणं तु श्रीउत्तराध्ययनद्रुमपत्रीया-ध्ययनानियुक्ती श्रीभद्रबाहुस्वाभिपादैः द्वमनिक्षेपेऽविवक्षणम्, तत्तुल्यन्यायत्वादस्य निक्षेपस्येति, प्रस्तुते च नोआगमतो भावजम्ब्वाधिकारः। जं०१ वक्षः। कहि णं भंते ! उत्तरकु राए कु राए जंबूपेढे णामं पेढे पण्णत्ते / गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं मदरस्स उत्तरेणं मालवंतवक्खारपव्वयस्स पचच्छिमेणं सीआए महाणईए पुरच्छिमिल्ले कूले, एत्थ णं उत्तरकुराए कुराए जंबूपेढे णामं पेढे पण्णत्ते / पंच जोअणसयाई आयामविक्खंभेणं, पण्णरसएकासीयाइं जो अणसयाई किं चि / विसेसाहियाइ परिक्खेवेणं बहुमज्झदेसभाए वारस जोअणाई बाहल्लेणं, तथणंतरं च णं मायाए मायाए पदेसपरिहाणीए पदेसपरिहाणीए सव्वेसु णं चरिमपेरंतेसु दो दो गाउआई बाहल्लेणं सव्वजंबूणयामए अच्छे,से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सवओ समंता संपरिक्खित्ते, दुण्हं पि वण्णओ तस्स णं जंबूपेढस्स चउद्दिसि एए चत्तारि तिसोवाणपडिरूपगा पण्णत्ता। वण्णओ० जाव तोरणाई, तस्स णं जंबूपेढस्स बहुमज्झदेसभाए, एत्थ णं मणिपेढि आ पण्णत्ता। अद्धजोअणाई आयामदिक्खंभेण, चत्तारि जोअणाई बाहल्लेणं, तीसे णं मणिपेढिआए उम्पि एत्थ णं जंबू सुदंरणा पण्णत्ता / अट्ठ जोअणाइं उढे उच्चत्तेणं अद्धजोअणं उव्वेहेणं, तीसे णं खंधो दो जोअणाई उड्नं उच्चत्तेणं अद्धजोअणं बाहल्लेणं. तीसे णं सालाछ जो अणाई उडू उच्चत्तेणं बहुमज्झदेसभाए अट्ठजोअणाई आयाम-विक्खंभेणं साइरेगाई अट्ठ जोअणाई सव्वग्गेणं, तीसे णं अयमेयारूवे वण्णावासे वइरामयमूला रययसुपइट्ठिअविडिमा० जाव अहिअमणणिव्वुइकरी पासाईआ दरिसणिज्जा, जंबूए णं सुदंसणाए चउदिसिं चत्तारि साला पण्णत्ता। तेसिणं सालाणं बहुमज्झदेसभाए एत्थ णं सिद्धायतणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्डे उच्चत्तेणं अणेगस्वंभसय-सण्णिवि४० जाव दारा पंच धणु सयाई उड्ढे उच्चत्तेणं० जाव वण्णमालाओ मणिपेढिआ, पंच धणुसंयाई आयामविक्खंभेणं अवाइजाई धणुसयाइं बाहल्लेणं; तीसे णं मणिपेढिआए उप्पि देवच्छंदए पंचधणुसयाई आयाम-विक्खंभेणं साइरेगाइं पंचधणुसयाई उड्ढे उच्चत्तेणं जिणपडिमावण्णओ णेयव्वो त्ति / तत्थ णं जे से पुरच्छिमिल्ले साले एत्थ णं भवणे पण्णत्ते, कोसं आयामेणं, एवमेव णवरमित्थ सयणिज्जं सेसेसु पासायवडेंसया सीहासणा यसयरिवारा इति, जंबूए णं बारसहिं पउमवरवेझ्याहिं सव्वओ समंता संपरिक्खित्ता, वेइआणं वण्णओ, जम्बू णं अण्णेणं अट्ठसएणं जंबूणं तदद्धचत्ताणं सव्वओ समंता संपरिखित्ता, तासि णं वण्णओ, ताओ णं जंबू छहिं पउमवरवेइयाहिं संपरिक्खित्ता, जंबूए णं सुदंसणाए उत्तरपुरच्छिमेणं उत्तरपञ्चच्छिमेणं एत्थ णं अणाढिअस्स देवस्स चउण्हं सामाथिअसाहरसीणं चत्तारि जंबूसाहस्सीओ पण्णत्ताओ, तीसे णं पुरच्छिमेणं चउण्हं अग्गमाहिसीणं चत्तारि जम्बूओ पण्णत्ताओ, "दक्खिणपुरच्छिमेणं, दक्खिणेणं तह अवरदक्खिणेणं च / अट्ठदसवारसेव य, भवंति जंबूसहस्साई 1 अणिआहिवाण पचच्छिमेण सत्तेव हो ति जंबूओ / सोलस साहस्सीओ, चउद्दिसिं आयरक्खाणं // 2 // " जंबूए णं तिहिंसइएहिं वणसंडेहिं सव्वओ समता संपरिक्खित्ता जंबू ए णं पुरच्छिमेणं पण्णासं जोअणाइंपढमं वणसंडं ओगाहित्ता, एत्थं णं भवणे पण्णत्ते, कोसं आयामेणं, सो चेव वण्णओ, सयणिजं च, एवं सेसासु वि दिसासु भवणा, जंबूए णं उत्तरपुरच्छिमेणं पढमं वणसंड पण्णासं जोअणाइं उग्गाहित्ता, एत्थ णं चत्तारि पुक्खरिणीओ पण्णत्ताओ / तं जहा-पउमा, पउमप्पभा, कुसुदा, कुमुदप्पभा। ताओ णं कोसं आयामेणं, अद्धकोसं विक्खंभेणं, पंचधणुसयाइं उव्वे हेणं, तासि णं मज्झे पासायवडे संगा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy