________________ जंघाचारण 1366 - अभिधानराजेन्द्रः - भाग 4 जंबुल जंघाचारण पुं० (जड्याचारण) चारणमुनिभेदे, ये चारित्र- तिलादिक्षोदात्तद्गतत्रसजीववधाच / लौकिका अप्याहुः- "दशशूना सम तपो विशेष प्रभावतः समुद्भूतगमनागमनविषयलब्धिसंपन्नास्ते चक्रम्" इति। ध०२ अधि० / प्रव०॥ जनाचारणाः / प्रव०६७ द्वार / आ० म०। प्रज्ञा०। प्रति० / रा०। जंतपीलणकम्म न० (यन्त्रपीडनकर्म) 'जंतपिल्लणकम्म' शब्दार्थे, नं० / लूतातन्तुनिवर्तितपुटकतन्तून् रविकरान् वा निश्रां कृत्वा उत्त०१०। जनाभ्यामाकाशेन चरतीति जकाचारणः / अस्य च साति - जंतपुरिस पुं० (यन्त्रपुरुष) लोहमये यन्त्रेण च पुरुषचेष्टाकारके, पुत्तलके, शयाष्ट मलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जन चारपलब्धिरुपजायते / विशे० / पा० / जङ्घाव्यापरोपकृताश्चारणाः आ० म०प्र०। जड़ाचारणाः / भ०२०श०८ उ०। ('चारण' शब्दोऽस्मिन्नेव भागे जंतलट्ठी स्त्री० (यन्त्रयष्टी) यन्त्रोपयोगिनि लकुटे, दश०७ अ०। 1173 पृष्ठे विशेषव्याख्योक्ता) जंतवाडयचुल्ली यन्त्रपा(वा) टकचुल्ली-यन्त्रनिक्षुपीडनयन्त्रंतत्प्रधानः जंघाबल न० (जघाबल) जानुसामर्थ्य, जी०१ प्रति०। पा(वा)टका यन्त्रपा(वा) टकः, तत्र चुल्ली यन्त्रपा(वा) टकचुल्ली। जंघासंतारिम त्रि० (जघासंतार्य) जानुदध्नादिके उदकादौ, आचाo इक्षुरसपाकाय कृतायां चुल्ल्याम्, जी०३ प्रति०। स्था०। 2 श्रु०३ अ०२ उ०। जंतवाहणन० (यन्त्रवाहन) पञ्चदशकर्मादानान्तर्गतयन्त्र-पीडनकर्मणि, जंणाम त्रि० (यन्नाम) यानि नामानि यस्येति यन्नामा। यदभिधाने प्रश्न० प्रव०६द्वार। 1 आश्र० द्वार। जंतु पुं० (जन्तु) जन-तुन् / जायते इति जन्तुः / उत्त० 3 अ / जंत न० (यन्त्र) यत्रि-अच् / संयमने, प्रपञ्चविशेषे, रा० / जी० / भ० / प्राणिनि, सूत्र० 1 श्रु०१ अ०२ उ०। पं०व० / आचा० / आ० म०। विशे०। जीवद्रव्ये, उत्त० 13 अ०। "विजाहरजमलजुगलजंताणि' जी०३ प्रति०। रक्षादियन्त्रे, जै० गा० / उच्चाटनाद्यर्थकरलेखनप्रकारके, प्रश्न०२ आश्र० द्वार / यन्त्राणि | जंतुगन० (जन्तुक) वनस्पतिविशेषे, सूत्र०२ श्रु०२ अातृणविशेषोत्पन्ने नानाप्रकाराणि / जी०३ प्रति०। प्रज्ञा०। तद्यथा-जलयन्त्रमरघट्ट संस्तारके, आचा०२ श्रु०२ अ०३ उ०। कादि। स्था० 6 ठा० / प्रश्न संथा०। प्रव० / तिलवन्त्रं प्राणकादि। जंतुजोहण न० (जन्तुयोधन) कुक्कुटादीनां परस्परेणाहनने, ध० प्रश्न०२ आश्र द्वारा जलसंग्रामादियन्त्राणि। प्रश्न०२ आश्र० द्वार।। 2 अधि०। पाषाणक्षेपयन्त्रम् / औ०। स०। रथोपकरणविशेषाः / ज्ञा०१ श्रु०१ जंपंत त्रि० (जल्पत) ब्रुवाणे, प्रश्न०३ सम्ब० द्वार। सूत्र०। अ० / शिलोदूखलसुशलादि / प्रव०६ द्वार / तन्त्रोक्ते देवाद्यधिष्ठाने, जंपग त्रि० (जल्पक) भाषके, "बहुबिहअलियसयजययाणं' वृत्तिः चक्रभेदे, औषधपाकार्थ पात्रभेदे, ज्योतिश्चक्राद्यवेक्षणसाधने, बहुविधालीकशतजल्पकानाम्। प्रश्न०३ आश्र० द्वार। पदार्थभेदने, सूत्रधारा-देरिर्वधकादौ पदार्थे, अन्यादेः क्षेपणसाधने पदार्थे अग्नियन्त्रे, वाचन जंपमाण त्रि० (जल्पमान) बुवाणे, प्रश्न०१ आश्र० द्वार। जंतगन० (जन्त्रक) यन्त्रमिव इवार्थे कन्। दारुभ्रामकथन्त्रभेदे, वाच०। जपाण न० (जम्पान) द्विहस्तप्रमाणे चतुरो वेदिकोपशोभिते गन्त्र्वादौ, ध०२ अधि०। गोल्लदेशप्रसिद्ध युग्यनानि वाहने, कूटाकारच्छादितायां शिविकायाम, पुरुषप्रमाणायां स्थन्दमानिकायां च / स्था० 4 ठा०३ उ० / अनु० / जंतपत्थर पुं० (यन्त्रप्रस्तर) गोफणादि (यन्त्रमुक्त) पाषाणे, प्रश्न० औ० / जं० जी०। ज्ञा० 1 पर्यादौ, दशा०६ अ०। 2 आश्र० द्वार। घरट्टादौ, वाच०। जंपिर त्रि० (जल्पिन) "शीलाद्यर्थस्येरः" / / 2 / 15 / इति जंतपासगपु० (यन्त्रपाशक) द्यूते जयार्थ यन्त्रस्थापितेपाशके, आ०म० सूत्रेणेरादेशः / जल्पनशीले, प्रा० 2 पाद। प्र०। जंबवइ स्त्री० (जाम्बवती) कृष्णाग्रमहिष्याम्, आ० चू० 1 अ० / आ० जंतपिल्लणकम्म न० (यन्त्रपीडनकर्मन्) उपभोगपरिभोगा म० / विशे० / सा च अरिष्टनेमेरन्तिके प्रव्रज्य संलेखनां कृत्वा ख्यसप्तमव्रतस्य कर्मतोऽतिचारेष्वे कादशेऽतिचारे, यन्त्रण सिद्धेत्यन्तकृद्दशानां पञ्चमवर्गस्थषष्ठेऽध्ययने सूचितम्। अन्त० 4 वर्ग / तिलेक्षुप्रभृतीनां यत्पीडनरूपं कर्म तत् यन्त्रपीडनकर्म तस्मिन्, उत्त०१ स्था०। अ०भ०आ० चू० / श्रा०। पञ्चा० आव०। यन्त्रे उदूखलादौ, पीडनं जंबाल पुं० (जम्बाल) जम्ब-घञ् -जम्बमालाति आदत्ते आला-कः / धान्यखण्डन तेन कर्म जीविका यन्त्रपीडनकर्म (ध०) यन्त्रपीडनकर्म शैबाले, वाच० / कर्दमे, स्था० 3 ठा०३ उ०। जरायौ च / जरायुजा शिलोदुखलमुशलघरट्टारघट्टकङ्कतादिविक्रयः तिलेक्षुसर्षपैरण्डफलादि जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिषा-जाविकमनुष्यादयः। सूत्र० तस्य पीडन दलतैलविधानज-लयन्त्रवाहनादि वा / यतः 1 श्रु०७ अ० / जलनील्याम्, दे० ना० 3 वर्ग। "तिलेक्षुसर्षपैरण्ड-जल-यन्त्रादिपीडनम् / दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता' / / 1 / / अत्र यन्त्रशब्दः प्रत्येकं संबध्यते, तत्र जंबुन० (जम्बु) जम्बूफले, "जम्बु भक्खेमो' आव० 4 अ० जम्बूफलादिषु तिलयन्त्रं तिलपी-डनोपकरणम्, इक्षुयन्त्र कोल्हुकादि, सर्षपैरण्डयन्त्रे, कृष्णो वर्णः / जं०३ वक्ष०। प्रज्ञा०॥ तत्पीडनोपकरणे, जलयन्त्रमरघट्टादि, दलतिलं यत्र दलं तिलादि दीयते जंबुद्दीवन०(जम्बूद्वीप) 'जंबूदीव' शब्दार्थे, जं०१ वक्ष०। तैलं च प्रतिगृह्यते तद्दलतैलं, तस्य कृतिर्विधानम् / अत्र दोषस्तु | जंबुल (देशी) वानीरे, मद्यभाजने, दे० ना० 3 वर्ग।