________________ जइस 1365 - अभिधानराजेन्द्रः - भाग 4 जंघाचर 141403 // इति सूत्रेण अदन्तानां यादृशादीनामादेरवयवस्य डित् 'अइस' | जंगम त्रि० (जङ्गम) गम-यङ्-अच् / सततगतियुते, "शरीरिणां इत्यादेशो भवति / 'जइसो' / प्रा० 4 पाद। स्थावरजङ्गमानाम्" "गुल्मैः स्थावरजङ्गमैः" वाचला द्वीन्द्रियादित्रजउगोल पुं० (जतुगोल) लाक्षागोलके, स्था० 4 ठा० 4 उ०। सजन्तौ, श्रा० / स्था०। जउणपुं० (यमुन) तन्नामकराजविशेषे,यो०वि०। संथा०। (तत्कथानकं | जंगमविस न० (जङ्गमविष) जङ्गमप्राणिनां नखदंष्ट्रादिगते विषे, दुष्टस्य तु 'आप(व)ई' शब्दे द्वितीयभागे 246 पृष्ठे संगृहीतम्) प्राणिनो दंष्ट्राविषादिना यत् पीडाकारि तदपि जङ्गम-विषम्। स्था०६ ठा०। जउणअड त्रि० (यमुनातट) कालिन्दीतीरे, "दीर्घन्हस्वौ मिथो वृत्तौ" 1811141 इति सूत्रेण पक्षे -हस्वता। प्रा०१ पाद। जंगल न० (जगल) गल-यङ्-अच्-पृषो० / बने, रहसि, मांसे, वाच०। निर्वारिदेशे, बृ० / देशो द्विधा-अनूपो, जङ्ग लश्च / नद्यादिपानीयजउणराय पुं० (यमुनराज) यमुनाख्यराजविशेषे, आव० 4 अ०। बहुलोऽनूपः तद्विपरीतो जङ्गलः, निर्जल इत्यर्थः / बृ० 1 उ० / जउणा स्त्री० (यमुना)"यमुनाचामुण्डाकामुकातिमुक्तके मोऽनुना अहिच्छत्राप्रतिबद्धे आर्यदेशे च / प्रव०।१४८ द्वार / प्रज्ञा०। सूत्र०। सिकश्च"।८१।१७८। इति सूत्रेण मकारलोपः / प्रा० 1 पाद। कालिन्द्यः जंगा (देशी) गोचरभूमौ, दे० ना० 3 वर्ग। नद्या यमभगिन्यां सूर्यसुतायाम, दुर्गायाम्, वाच०। सा च गङ्गां संगच्छते। जंगिय न० (जाङ्गगमिक) जङ्गमजन्त्ववयवनिष्पन्ने कम्बलादौ वस्त्रभेदे, स्था० 1 ठा०२ उ०। यमुनानदीफूले पूर्वादिग्वधूकण्ठनिवेशित जग मारत्रसास्तदवयबनिष्पन्नं जाङ्ग मिकं कम्बलादि। मुक्ताफलकण्ठिकेव कौशाम्बी नाम नगरी। विशे०। इह गाथेजउणाअड त्रि० (यमुनातट) कालिन्दीतीरे, प्रा० १पाद। "जंगमजायं जंगिय, तं पुण विगलिंदियं च पंचेंदि। जउणाउर यमुनापुर-मथुराया भागविशेष, मथुराया यमुनापुरे समुद्रः / एकेक पि य पत्तो, होइ विभागेणऽणेगविहं / / 1 / / ती०४५ कल्प। पट्टसुवण्णे मलए, अंसुऐं चीणंसुए य विगलिंदी। जउणावंक न० (यमुनावक्र) यमुनातटबर्तिनिस्वनामकोद्याने, यो० वि०। उण्णोट्टियमियलोमे, कुतवे किट्टीथ पंचें दी।शा" ''इत्थ जउणावके जउणराएण हयस्स दंडअणगारस्स केवले उप्पन्ने पट्टः सुवर्ण सुवर्णसूत्रं कृमिकाणां मलये, मलयविषय एव महिमत्थं इंदो आगओ।" ती०६ कल्प०। अंशुकं श्लक्ष्णपट्टे, चीनांशुकं कोसिकारचीनविषये वा यद्रवति जउप्पल न० (जयोत्पल) विंशतिव्याकरणेषु तन्नामके व्याकरणे० कल्प० श्लक्ष्णात् पट्टादिति मृगरोमजं शशलोमजं मूषकरोमजं या, १क्षण। कुतपश्छागले किट्टिजमेतेषामेवावयव-निष्पन्नमिति। स्था०५ जउव्येयपुं०(यजुर्वेद) यजुषामृक्सामभिन्नानांमन्त्राणां प्रतिपादको वेदः / ठा०३ उ०। सूत्रे प्राकृतत्वाद्मकारलोपः। बृ०२ उ०। "जंगिओ वेदभेदे, स च शुक्लकृष्णभेदेन द्विधा / तद्विवरणं चरणव्यूहे / वाच०। अंडगाई" नि० चू०१ उ०। "रिउव्वेए जउव्येए, समावेए अथव्वणे।" विपा०१श्रु०५ अ०। "चत्तारि | जंगुलि पु० (जाइ गुलि) गम-यङ्-जुक वा गुलिः / विषवैद्ये, वेया।" अनु०। वाच० / स्त्री० / गारुडिमन्त्रविशेषे, "जागर्ति ज्ञानदृष्टि श्वेत, जओ अव्य० (यतः) यस्मादित्यर्थे, यत्रेत्यर्थे च। उत्त०१ अ०। तृष्णाकृष्णाहिजाङ्गुलिः / पूर्णानन्दस्य तत् किं स्यात्, जं अव्य० (यत्) यस्मादित्यर्थे, नि० चू०१५ अ०। "जंपिय मए इमरस दैन्यवृश्चिकवेदना ? ||1||" अष्ट०१अष्ट। धम्मस्स" इत्यादिसूत्रे यमिति विभक्तिव्यत्ययाद्यः प्राणातिपात इति जंगुलिविज्ञा स्त्री० (जाड्गुलिविद्या) विषविद्यायां, श्रावस्त्यां श्रीसंभवदेवो योगः / भाषामात्रे वा यदिति पदं व्याख्येयम् / पा० / अम्बुनि, जाङ्गुलिविद्याऽधिपतिः / ती०४५ कल्प० / यशोरूपकयोः, एका०। जंगोल न० (जाङ्गोल) विषविघातक्रियाविधायके गदतन्त्रे, तद्धि जंकिंचिभासग पुं० (यत्किञ्चिद्धाषक) असंबद्धपलापिनि, पं० व० 4 द्वार। सर्पकीटलूतादष्ट विषविनाशार्थं विविधविषसंप्रयोगप्रशमनार्थ जंकिं चिमिच्छापडिक्कमण न० (यत् किञ्चिन्मिथ्याप्रतिक्रमण) च / विपा० 1 श्रु० 7 अ० / एतद्धि आयुर्वेदस्य पञ्चमो भेदः / वाचा षड्भेदप्रतिक्रमणस्य पञ्चमे भेदे, "जं किंचि मिच्छ ति" / खेलसिङ्घाणाविधिनिसर्गाभोगानाभोगसहसाकारद्य संयम स्वरूपं यत् जंगोली स्त्री० (जङ्गोली) विषविद्यातन्त्रे, स्था० 8 ठा०। किचित् मिथ्या असम्यक् तद्विषयं मिथ्येदमित्येवं प्रतिपत्तिपूर्वक जंघट्टिया स्त्री० (जङ्गास्थिका) ऊर्यो : प्रतिष्ठानभूते जाया मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रति-क्रमणमिति। उपरिभागवर्तिनि अस्थिनि, जास्थितकयोहरूप्रतिष्ठितौ, तं०। उक्तंच जंघलोह पुं० (जङ्घलोह) अनागतोत्सर्पिणीकालभाविनि द्वितीय प्रतिवासुदेवे, ति०। "संजमजोगे अब्भु-ट्ठियस्स जं किंचि तह समायरियं / जंघा स्त्री० (जना) जङ्घन्यते कुटिलं गच्छति। गत्यर्थकस्य हन्तेः कौटिल्ये मिच्छा एवं ति विया-णिऊण मिच्छ त्ति कायव्वं" ||1|| यड-लुकि-अच-पृषो० / गुल्फजान्वोरन्तराले अवयवे, पादजङ्घयोः तथा संधाने गुल्फः, जड़योः संधाने जानु नाम। "चत्वार्यरत्निकास्थीनि, खेलं सिंघाणं वा, अप्पडिलेहापमजिओ तह य / जड्डयोस्तावदेव च।" वाच० / जो जान्वोरधोवर्तिन्यौ / उत्त० 2 वोसिरिय पडिक्कमई,तं पिय मिच्छुक्कडं देइ / / 1 / / " इत्यादि।। अ० / जं०। स्था०६ठा०। जंघाचर पुं० (जघाचर) पादचारिणी, अनु० /