________________ जइच्छा 1364 - अभिधानराजेन्द्रः - भाग 4 जइस सर्वजातिजरामरणाऽऽदिकं लो यादृच्छिकं काकतालीया- | जइणटिप्पणग न० (जैनटिप्पनक) जैनाऽऽम्नारोन निष्पादित टिप्ानके, ऽऽदिकल्पमवसेयम्। आचा०१ श्रु०१ अ०१ उ०। एतमेव यदृच्छया तट्टिप्पनकं त्वधुना सम्यग न ज्ञायते। कल्प०७ क्षण। गोपालदारकादेनमि क्रियते 'डित्थ, रुवित्थ' इत्यादि / आ० म० जइणवायाम पुं० (जविनव्यायाम) शीघ्रव्यापारे, ''लंघणप वणजइणवायामसमत्थे" उत्त०६ अ०। जविनशब्दः शीघ्रटचन / जइच्छावाइ(ण) पुं० (यदृच्छावादिन) अकारणोत्पत्तिवादिनि, अनु० / न०। यदपि यदृच्छावादिनः प्रलपन्ति-न खलु प्रतिनियमो वस्तूनां जइणवेग पुं० (जयिवेग) शेषवेगवद्वेगजयिनि वेगे, भ०१ श० कार्यकारणभाव इत्यादि / तदपि च कार्याकार्यविवेचनपपटीयः २उ०। शेमुषीविकलतासूचकम्, कार्यकारणभावस्य प्रतिनियततया संभवात्। जइणी स्त्री० (जैनी) जिनसबन्धिन्याम, पञ्चा०३ विव० प्रति०। तथाहि-यः शालूकादुपजायते शालूकः स सदैव शालूकादेव, न *जयिनी स्त्री० जयवत्याम, औ०। गागयादपि। योऽपिच गोमयादुपजायते शालूकः सोऽपि सदैव गोभयादेव, *जविनी स्त्री० वेगवत्याम, औ०। न शालूकादपि। न चानयोरेकरूपता, शक्तिवर्णाऽऽदिवै। चत्र्यतः परस्पर जइत्ता अव्य० (जित्वा) जयं कृत्वेत्यर्थे, स्था०६ठा०२ उ०। जात्यन्तरत्वात। योऽपि च वढेरुपजायते वह्निः सोऽपि सदैव वहेरेव, *जेत्री स्त्री० रिपुबलजयकाम, स्था०६ ठा०२ उ०। नारणिकाष्ठादपि / योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरणिकाष्टादेव, न वहेरपि / यदपि चोक्तम्- बीजादपि जायते जइदेवुत्तरवे उब्विय न० (यतिदेवोत्तरवैक्रिय) यतिदेव मूल शरीरापेक्षयोत्तरकालं क्रियमाणे वैक्रियशरीरे, तत्र यतयश्व कदलीत्यादि / तत्रापि परस्परं विभिन्नत्वादेतदेवोत्तरम् / अपि चन्या साधबो देवाश्च सुरा यतिदेवाः। कर्म०१ कर्म०। कन्दादुपजायते कदली. साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया बाजस्यैव कारणत्वात् / एवं वटाऽऽदयोऽपि शाखैकदेशादुपजायमानाः जइदोस पुं० (यतिदोष) छन्दःशास्वप्रसिद्धयतिभङ्गे, अस्थानविरतौ, परमार्थतो बीजादवगन्तव्याः, शाखातः शाखा प्रभवति, न च सा शाखा सर्वथा विरतौ वा विशे०। अनु०। अस्थानविच्छेदे, तदकरणे वः। आ० शाखाहेतुका लोके व्यवह्रियते, किन्तु बटधीजस्यैव, सकलशाखा म०प्र०। तदात्मके सूत्रदोषभेदे, बृ०१ उ०। प्रशाखाऽऽदि समुद्रायस्य वटहेतुत्वेन प्रसिद्धत्वात् / एवं जइधम्म पु० (यतिधर्म) क्षान्त्यादिके दंशावधे यतिधर्म, उत्त० शाखेकदेशादुपजायमानो वटः परमार्थतो मूलवटप्रशाखारूप इति 5 अ०।"खंती अज्जव मद्दव, मुत्ती तव संजमे य बोधव्ये / सच्च सोय मूलवट बीजहेतुक एव सोऽपि वेदितव्यः / तस्मान्न क्वचिदपि आकिंचण च बंभं च जइधम्मो // 14 // " नवतत्त्वे (विशेषव्याख्या कार्यकारणव्यभिचारः, निपुणविचारप्रवीणेन च प्रति-पत्त्रा भवितव्यं, 'अणगारधम्म' शब्दे प्रथमभागे 276 पृष्ठे लिखिता) ततो न कश्चिदोषः / एवं च यदुच्यते-न खल्वन्यथा वस्तुसद्गावं जइपज्जवपुं० [यति(पर्याय) पर्यव)] यतिदीक्षापालनकाल, पर्यायो द्विधा पश्यन्तोऽन्यथाऽऽन्मानं प्रेक्षावतः परिक्लेशयन्तीति वाङ्गात्रमिति गृहस्थपर्यायो, यतिपर्यायश्च / प्रव०६७ द्वार। स्थितम्। नं०। जइपज्जाय पुं० (यतिप)(याय) र्यव 'जइपज्जव' शब्दार्थे, प्रव०६७ द्वार। जइजणपुं० (यतिजन) साधुलोके आव०६अ। सूत्र०। श्रा०।"वजेयब्धो जइपञ्जुवासणपर त्रि० (यतिपर्युपासनपर) साधुसेवापरायणे, पञ्चा० यसया, सुयप्पमाओ जइजणेणं'। सूत्र०१ श्रु०२ अ० 1 उ०। 6 विव०। जइजीयक प्प पु० (यतिजीतकल्प) श्रीसोमप्रभसूरिविरचिते जइपरिसा स्त्री० (यातपर्षत) चरणोद्यतसाधूनां पर्षदि, औ० / यतिजीतकल्पनामके प्रकरणे, एतद्वृत्तिश्च श्रीसाधुरत्नसूरिकृताऽस्ति / विचित्रद्रव्याद्यभिग्रहाऽऽद्युपेतानां साधूनां पर्षदि, रा०।। ग०१ अधि०। जइपुच्छा स्त्री० (यतिपृच्छा) साधुशरीरसंयमबाापृच्छने, पञ्चा० 1 विव०। जइजुत्त त्रि० (यतियुक्त) परिवारभूत साधुभिर्मिश्रिते, ध०३ अधि० / जइय त्रि० (जयिक) जयावहे, "जइएसुसव्वसउणेसु' जयिकेषु जयावहेषु जइजोग पुं० (यतियोग) स्वाध्यायादिसाधुव्यापारे, पञ्चा०६ विव०। सर्वशकुनेषु वायसादिषु। ज्ञा० 1 श्रु०८ अ०। कल्प० जइण त्रि० (जैन) जिनः केवली, तस्यायं जैनः / जिनसंबन्धिनि, विशे०।। *यदिअव्य० (च) यदीत्यर्थे, कल्प०४क्षण। सर्वज्ञसंबन्धिनि, नि० चू० 1 उ० / “जइणसासणबइरित्ता जइवंस पुं० (यतिवंश) यतीनामन्वये, समवायाङ्गनामकचतुर्थाङ्ग च / परा'' | नि० चू०१ उ० / अतिशीघ्रगतो, "लंधव-पवण-जइण तदशस्य तत्र समतसरणाधिकारे प्रतिपादितत्वात्। स०। समत्थे' रा०ा जी०। (एतद्वक्तव्यता 'जिण' शब्दे चतुर्थभागे 1456 जइया अव्य० (यदिवा) प्रकारान्तरे, अथ वेत्यर्थे, व्या० 1 उ०। पृष्ठे वक्ष्यते) जइविस्सामण न० (यतिविश्र)(श्रा)मण यतिदेहस्वेद विनोदने, यतीनां *जयिन् त्रि०। जयवति, औ०। साधूनां वैयावृत्याऽऽदिभिः श्रान्तानां पुष्टाऽऽलम्बनेन तथाविध*जविन त्रि० वेगवति, "लंघव-वग्गण-धावण-धोरण-तिबई-जइण- श्रावकादैरपि देहखंदापनोदमिच्छता विश्रमण खेदविनोदनं सिक्खिअ गईण।" वृत्तिर्यथा-जयिनी गमनान्तरजय-वती, जविनी यतिविश्रमणम, करणीयामति गम्यते / एवं सर्वत्रोचितक्रियाऽध्याहारः वा वेगवती। औ० / जविन शब्दः शीघ्रवचनः। अनु० / शीघे, कार्यः / प्राकृतत्वाचविश्राभ्य-तेरुषान्त्यदीर्घत्वम् / यद्वा-विश्राम्यतः "उवइयउप्पइयतुरियचवलजइणसिग्घवेगाहिं" औ० / करणमिति शतृडन्तस्था कारिते घुटि च विश्रामणमिति भवति। पञ्चा० *जविन त्रि० अतिशीघ्रगती, "लंघण-पवण-जइण-पमण-समत्थे' १विव०। रा० जइस त्रि० (यादृश) अपभंशे यादृगर्थे "अतां ड इसः" /