________________ णक्खत्त 1780 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त सहस्राणि, अर्द्धमपि त्रिंशता गुणयित्वा द्वाभ्यां विभज्यते, लब्धाः शेषास्तिष्ठन्ति त्रयः, ते एकषष्ट्या गुण्यन्ते, जातं त्र्यशीत्यधिक शतम् पञ्चदशेति / सू० प्र० 10 पाहु० 22 पाहु०। 183 / तस्य द्वाषष्ट्या भागे हृते लब्धौ द्वौ, तौ त्यक्तौ, शेषस्तिष्टत्ये(२४) सायं प्रातर्नक्षत्रचन्द्रयोगः कोनषष्टिः 56 / आगतमेकोनषष्टिषष्टिभागाः, तस्मिन् दिने ता एतेसिणं छप्पाण्णाए णक्खत्ताणं किं सतापादो चंदेणं सद्धिं अमावास्यासुपौर्णमासीषु च नक्षत्राऽऽनयनार्थ प्रागुक्तमेव करणम्। तत्र जोयं जोएंति ? किं सता सायं चंदेण सद्धिं जोयं जोए-ति ? ध्रुवराशिः षट्पष्टिर्मुहुर्ताः, एकस्य च मुहूर्तस्य पञ्चद्वाषष्टिभागाः, एकस्य किं सता दुहओ पविद्वित्ता पविट्ठित्ता चंदेण सद्धिं जोयं जोएंति ? चद्वाषष्टिभागस्यैकः सप्तषष्टिभागः६६।१३।। तत्र चतुश्चत्वारिशत्तमा ता एतेसिणं णक्खत्ताणंणो सयापाढो चंदेणसद्धिं जोयं जोएति, अमावास्या चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता सा गुण्यते, णो सया सायं चंदेण सद्धिं जोगं जोएति, णो सया दुहओ जातानि मुहूर्तानामेकोनत्रिंशच्छतानि चतुरुत्तराणि 2604 / एकस्य च पविद्वित्ता पविद्वित्ता चंदेण सद्धिं जोयं जोएति। णऽणत्थ दोहिं मुहूर्तस्य द्वाषष्टिभागानां द्वे शते विंशत्यधिके 220 / एकस्य च अभिईहिं / ता एतेसि णं दो अभिईआ पायं चिय पायं चिय द्वाषष्टिभागस्य चतुश्चत्वारिंशत् सप्तषष्टिभागाः / तत्र पुनर्वसुप्रचोत्तालीसं अमावासं जोएंति, णो चेवणं पुणिमासिणि / / / भृतिक मुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य षट्चत्वारिंशत् द्वाषष्टिभागाः 442 / 13 / '' ता एतेसि णं " इत्यादि।' ता ' इति / तत्र तेषां षट्पञ्चाशतो इत्येवं प्रमाणं शोध्यते, जातानि मुहूर्तानां चतुर्विशतिशतानि नक्षत्राणांमध्ये किं नक्षत्रं यत्सदा प्रातरेव चन्द्रेण सार्द्ध योग युनक्ति ? किं द्वाषष्ट्यधिकानि 2462 / एकस्य च मुहूर्तस्य चतुःसप्तत्यधिकं शतं नक्षत्रं यत्सदा सायं दिवसावसानसमये चन्द्रेण सार्द्ध योग युनक्ति ? किं द्वाषष्टिभागानाम् 174 / ततोऽभिजिदादिसकलनक्षत्रमण्डलतन्नक्षत्रं यत्सदा द्विधा प्रातः सायं चसमये, प्रविश्य प्रविश्य चन्द्रेण सार्द्ध शोधनकमष्टौ शतान्ये कोनविंशत्यधिकानि, एकस्य च मुहूर्तस्य योगं युनक्ति ? भगवानाह-" ता एतेसि णं " इत्यादि / तत्रैतेषां चतुर्विशतिषष्टिभागाः; एकस्य चद्वाषष्टिभागस्यषट्षष्टिः सप्तषष्टिभागाः षट्पशाशतो नक्षत्राणां मध्ये न किमपि तन्नक्षत्रमरित, यत् सदा प्रातरेव 816 / 24 / 66 / इत्येवप्रमाणं यावत्संभवं शोधनीयम्। तत्र त्रिगुणमपि चन्द्रेण सार्द्ध योगं युनक्ति, नापि तन्नक्षत्रमस्ति यत्सदा सायं समये चन्द्रेण शुद्धिमासादयतीति त्रिगुणं कृत्वा शोध्यते, स्थिताः पश्चात् यह मुहूर्ताः, सार्द्ध योग युनक्ति, नापि तदस्ति नक्षत्र, यत्सदा द्विधा प्रातः सायं समये एकस्य च मुहूर्तस्य सप्तत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागास्य च, प्रविश्य प्रविश्य चन्द्रेण सार्द्धयोग युनक्ति। कि सर्वथा? नेत्याह-" राप्तचत्वारिंशत्सप्तषष्टिभागाः 6 // 37 / 47 / आगतं चतुश्चत्वारिंशत्तणऽणत्थ" इत्यादि। नेति प्रतिषेधे, अन्यत्रद्वाभ्यामभिजिद्भ्यामवसेयः। माममावास्यामभिजिन्नक्षत्रं, षट्सु, मुहूर्तेषु सप्तमस्य च मुहूर्तस्य कस्मात् ? इत्याह-" ता एतेसिणं " इत्यादि।' ता' इति / तत्र तेषां सप्तत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति षट्पञ्चाशतो नक्षत्राणां मध्ये, एते अनन्तरोदिते द्वे अभिजिती, सप्तषष्टिभागेषु गतेषु परिसमापयति! अभिजिन्नक्षत्रे युगे युगे प्रातरेव प्रातरेव चतुश्चत्वारिंशत्तमाभमावास्यां (25) संप्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्प्ररूपणा चन्द्रेण सह योगमुपगम्य युक्तः परिसमापयतः, नो चैव पौर्णमासीम्। चिकीर्षुरिदमाहअथकथमेतदवसीयते-यथा युगे युगे चतुश्चत्वारिंशत्तमाममावास्यां सदैव तत्थ खलु इमाओ वावट्ठि पुण्णिमासिणीओ वावट्ठि अमावाप्रातः समये अभिजिन्नक्षत्रं चन्द्रेण सार्द्ध योगमुपगम्य परिसमापयतीति ? साओ पण्णत्ताओ। ता एतेसि णं पंचण्ह संवच्छराणं पढम उच्यते-पूर्वाऽऽचार्योपदर्शितकरणवशात् / तथाहि-तिथ्यानयनार्थ पुण्णिमासिणिं चंदे कंसि देसंसि जोएति? ताजंसिणं देसंसि तावत्करणमिदम् चदे चरिमं वावडिं पुण्णिमासिणिं जोएति, ता एतेणं पुण्णिमा"तिहिरासिमेव वाव-ट्ठीभइएसेसमेगसद्विगुणं। सिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुवत्तीसं भागे वावट्ठीऐं विभत्ते, सेसा अंसा तिहिसमत्ती " // 1 // उवातिणावेत्ता, एत्थ णं से चंदे पढमं पुणिमासिणिं जोएति। अस्या अक्षरगमनिकाये युगमध्ये चन्द्रमासा अतिक्रास्ताः, ते ता एतेसिणं पंचण्ह संवच्छराणं दोचं पुणिमासिणिं चंदे कंसि तिथेरानयनार्थ त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशेर्भागो द्वाषष्ट्या देसंसि जोएति? ताजंसिणं देसंसि चंदे पढमं पुण्णिमासिणिं जोएति, ता एतेणं पुणिमासिणिट्ठाणातो मंडलं चउव्वीसेणं ह्रियते, हतेच भागेयदवतिष्ठते. तस्मिन्नेकषष्ट्या गुणयित्वा द्वाषष्ट्या विभक्ते सतेणं छेत्ता दुवत्तीसं भागे उवातिणावेत्ता, एत्थणं से चंदे दो, ये अंशा उदरन्ति, सा विवक्षिते दिने विवक्षिततिथिपरिसमाप्तिः / पुण्णिमासिणिं जोएति / ता एतेसि णं पंचण्हं संवच्छराणं तचं ततश्चतुश्चत्वारिंशत्तमायाममावास्थाया चिन्त्यमानायां त्रिचत्वारिंश पुण्णिमासिणिं चंदे कंसि देसंसि जोएति? ताजंसिणं देसंसि चन्द्रमासाः, एकं च चन्द्रमासस्य पर्वावाप्यते। ततस्त्रिचत्वारिंशत् त्रिंशता चंदे दोचं पुण्णिमासिणिं जोएति, ता एतेणं पुण्णिमासिणिट्ठागुण्यन्ते, जातानिद्वादश शतानि नवत्यधिकानि १२६०।तत उपरितनाः णातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुवत्तीसं भागे उवातिणापर्वगताः पञ्चदश प्रक्षिप्यन्ते, जातानि त्रयोदश शतानि पश्चोत्तराणि वेत्ता, एत्थ णं छच्चं चंदे पुण्णिमासिणिं जोएति / ता एतेसिणं 1305 / तेषां द्वाषष्ट्या भागो ह्रियते, लब्धा एकविंशतिः, सा त्यज्यते. . पंचण्हं संवच्छराणं दुवालसमं पुण्णिमासिणि चंदे कंसि देसंसि