________________ णक्खत्त 1781 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त जोएति? ता जंसि णं देसंसि चंदे तचं पुण्णिमासिणिं जोएति, ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दोण्णि अट्ठासीते भागसते उणातिणावेत्ता एत्थ णं से चंदे दुवालसमं पुण्णिमासिणिं जोएति // एवं खलु एतेणुवाएणं ताते 2 पुणिमासिणिट्ठाणातो मंडलंचउव्वीसेणं सतेणं छेत्ता दुवतीसं दुवत्तीसं भागे उवातिणावेत्तातंसि तंसि देसंसि तं तं पुण्णिमासिणिं चंदे जोएति। ता एतेसिणं पंचण्हं संवच्छराणं चरमं वावद्धिं पुण्णिमासिणिं चंदे कंसि देसंसि जोएति? ता जंबुद्दीवस्स | णं दीवस्स पाईणपडीणाऽऽयतउदीणदाहिणाऽऽयताए जीवाए मंडलं चउव्वासेणं सतेणं छेत्ता दाहिणिल्लंसि चउभागमंडलंसि सत्तावीसंच भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसहा छेत्ता अट्ठावीसतिभागे उवातिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं पचच्छिमिल्लचउभागमंडलं असंपत्ते एत्थ णं से चंदे चरिमं वावहिं पुण्णिमासिणिं जोएति। ता एतेसिणं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति? ताजंसिणं देसंसि सूरे चरिमं वावडिं पुण्णिमासिणिं जोएति, ताते पुणिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एत्थ णं से सूरे पढमं पुण्णिमासिणिं जोएइ / ता एतेसि णं पंचण्हं संवच्छराणां दोधं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति ? ता जंसिणं देसंसि सूरे पढमं पुण्णिमासिणिं जोएइ, ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एत्थ णं से सूरे दोचं पुण्णिमासिणिं जोएति। ता एतेसि णं पंचण्हं संवच्छराणं तचं पुण्णिमासिणिं सूरे कंसि देसंसि जो-एति? ताजंसिणं देसंसि सूरे दोचं पुण्णिमासिणिं जोएति, ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एत्थ णं से सूरे तथं पुणिमासि- | णिं जोएति / ता एतेसिणं पंचण्हं संवच्छराणं दुवालसण्हं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे तचं पुण्णिमासिणिं जोएति, ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं संतेणं छेत्ता अट्ठवत्ताले भागसते उवातिणावेत्ता एत्थ णं से सूरे दुवालसमं पुण्णिमासिणिं जोएति / एवं खलु एतेणुवाएणं ताते 2 पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिचउणउतिभागे उवातिणावेत्ता तंसि तंसि देसंसि तं तं पुण्णिमासिणिं सूरे जोयं जोएति। ता एतेसि णं पंचण्हं संवच्छराणं चरिमं वावडिं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति? ताजंबुद्दीवस्स णं दीवस्स पाईणपडीणाऽऽयतउदीणदाहिणाऽऽयताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता पुरच्छिमिल्लंसि चउभागमंडलंसिसत्तावीसभागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवातिणावेत्ता तिहिं भागेहिं दोहिय कलाहिंदाहिणिल्लचउभागमंडलं असंपत्ते एत्थ णं से सूरे चरिमं वावडिं पुण्णिमासिणिं जोएति। ता एतेसि णं पंचण्हं संवच्छराणं पढम अमावासं चंदे कंसि देसंसि जोएति? ताजंसिणं देसंसि चंदे चरिमं वावडिं अमावासं जोएति, ताते अमावासट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुवत्तीसं भागे उवातिणावेत्ता एत्थणं से चंदे पढमं अमावासं जोएति / एवं जेणेव अभिलावेणं चंदस्स पुण्णिमासिणीओ भणिताओ, तेणेव अभिलावेणं अमावासाओ भणितव्वाओ। तं जहावितिया, ततिया,दुबालसमी। एवं खलु एतेणुवाएणं ताते 2 अमावासट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुतीसं दुतीसं भागे उवातिणावेत्ता तंसि तंसि देसंसि तं तं अमावासं चंदे जोएति / ता एतेसिणं पंचण्हं संवच्छराणं चरमं वावहिँ अमावासं चंदे कंसि देसंसि जोएति ? ता जंसि णं देसंसि चंदे चरिमं वावडिं पुणिमासिणिं जोएति ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता सोलसभागे ओसक्कावइत्ता एत्थ णं से चंदे चरिमं वावढेि अमावासं जोएति।ता एतेसिणं पंचण्हं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएति? ता जंसिणं देसंसि सूरे चरिमं वावर्हि अमावासं जोएति, ताते अमावासट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एत्थ णं से सूरे पढम अमावासं जोएति / एवं जेणेव अभिलावेणं सूरस्स पुण्णिमासिणीओ, तेणेव अमावासाओ वि / तं जहावितिया, ततिया, दुवालसमी / एवं खलु एतेणवाएणं ताते अमावासट्ठाणातो मंडलं चउब्दीसेणं सएणं छेत्ता चउणउतिचउणउतिभागे उवातिणावेत्ता तंसितंसि देसंसि तं तं अमावासं सूरे जोएति / ता एतेसि णं पंचण्हं संवच्छराणं चरिमं वावढि अमावासं सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे चरिमं वावहिँ अमावासं जोएति, ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता सत्तालीसं भागे ओसकावइत्ता एत्थ णं से सूरे चरिमं वावष्टुिं अमावासं जोएति। ता एते सि णं पंचण्हं संवच्छराणं पढमं पुणिमासिणिं चंदे के णं णक्खत्तेणं जो एति ? ता धणिवाहिं, धणिट्ठाणं