SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1778 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति / अत्थि णक्खत्ता, जे णं पण्णरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति। अस्थि णक्खत्ता, जे णं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति / अस्थि णक्खत्ता, जे णं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति। ता एतेसि णं छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ते, जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति? कतरे णक्खत्ता, जे णं पण्णरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति? कतरे णक्खत्ता, जेणं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति? कतरे णक्खत्ता, जेणं पणतालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति? ता एतेसि णं छप्पण्णाए णक्खत्ताणं, तत्थ जे ते णक्खत्ता, जेणं मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति / ते णं दो अभिई। तत्थ जे ते णक्खत्ता, जे णं पण्णरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति / ते णं बारस / तं जहा-दो सतभिसया, दो भरणी, दो अद्दा, दो अस्सेसा, दो साती, दो जेट्ठा। तत्थ जे ते णक्खत्ता, जेणं तीसं मुहुत्ते चंदेण सद्धिं जोयंजोएंति। ते णं तीसं / तं जहा-दो सवणा, दो धणिट्ठा, दो पुध्वाभद्दवया, दो रेवती, दो अस्सिणी, दो कत्तिया, दो संठाणा, दो पुस्सा, दो महा, दो पुत्वाफग्गुणी, दो हत्था, दो चित्ता, दो अणुराधा, दो मूला, दो पुवासाढा / तत्थ जे ते णक्खत्ता, जे णं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जो-एंति। ते णं बारस / तं जहा-दो उत्तरापोट्ठवया, दो रोहिणी, दो पुणव्वसू, दो उत्तराफग्गुणी, दो विसाहा, दो उत्तरासाढा / / ता एतेसिणं छप्पण्णाए णक्खत्ताणं अस्थि णक्खत्ता, जे णं चत्तारि अहोरते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति। अत्थि णक्खत्ता, जे ण छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति। अस्थि णक्खत्ता, जे णं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति / अस्थि णक्खत्ता, जे णं बीसं अहोरत्ते तिन्नि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति। ता एतेसिणं छप्पण्णाएणक्खताणं कयरे णक्खत्ता, जेणं तं चेव उचारे पव्वं ? ता एतेसिणं छप्पण्णाए णक्खत्ताणं, तत्थ जे ते णक्खत्ता, जे णं चत्तारि अहोरत्ते छच मुहुत्ते सूरेण सद्धिं जोयं जोएंति। ते णं दो अभिई। तत्थ जे ते णक्खत्ता, जे णं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति। ते णं बारसा तं जहा-दो सतभिसया, दो भरणी, दो अद्दा, दो अस्सेसा, दो साती, दो जेट्ठा। तत्थ जे ते णक्खत्ता, जे णं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति / ते णं तीसं / तं जहा-दो सवणा० जाव दो पुव्वासाढा। तत्थ जे ते णक्खत्ता, जेणं बीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति / ते णं बारसा तं जहा-दो उत्तरापो 8वया० जाव दो उत्तरासाढा। " ता कहं ते " इत्यादि / ' ता ' इति पूर्ववत् / कथं केन प्रकारेण (णक्खत्तविचए त्ति) विपूर्वश्चिञ् स्वभावात् स्वरूपनिर्णये वर्तते / तथा चोक्तमन्यत्र-" आप्तवचनं प्रवचनं, ज्ञाता विचयस्तदर्थनिर्णयनम्।" तत्र विचयनं विचयः, नक्षत्राणां विचयो नक्षत्रविषयःनक्षत्राणां स्वरूपनिर्णयः, आख्यात इति वदेत् ? भगवानाह-"ता अयं णं " इत्यादि। इदं जम्बूद्वीपवाक्य पूर्ववत् परिपूर्ण स्वयं कृत्वा परिभावनीयम् / " ताजंबुद्दीवेणं " इत्यादि। तत्र जम्बूद्वीपे, णमिति वाक्यालङ्कारे। द्वीपे द्वौ चन्द्रो प्रभासितवन्तौ, प्रभासेते, प्रभासिष्येते। द्वौ सूर्या तापितवन्तौ, तापयतः, तापयिष्यतः / षट्पञ्चाशन्नक्षत्राणि चन्द्राऽऽदिभिः सह योगमयुञ्जन् , युञ्जन्ति, योक्ष्यन्ति / तत्र तान्येव षट्पञ्चाशन्नक्षत्राणि दर्शयति-(तंजहा) इत्यादि सुगमम्। इह भरतक्षेत्रे प्रतिदिवसमष्टाविंशतिरेव नक्षत्राणि चार चरन्ति। ततः पूर्वमस्य दशमस्य प्राभृतस्य द्वितीये प्राभृतप्राभृतेऽष्टाविंशतेनक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितम् / संप्रति पुनः सकलमेव जम्बूद्वीपमधिकृत्य नक्षत्राणि चिन्त्यमानानि वर्तन्ते, तानि च सर्वसंख्यया षट्पञ्चाशत् / ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सह योगमधिकृत्य मुहूर्तपरिमाणं चिचिन्तयिषुरिदमाह-" ता एएसि णं " इत्यादि / एतच प्रागुक्तद्वितीयप्राभृतप्राभृतवत्परिभावनीयम् / तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण च सह योगपरिभाणं चिन्तितम्। संप्रति क्षेत्रमधिकृत्य तं चिचिन्तयिषुः प्रथमतः सीमावि ष्कम्भविषय प्रश्नसूत्रमाहता कहं ते सीमाविक्खंभो आहिते ति वदेजा? ता एतेसिणं छप्पण्णाए णक्खत्ताणं अत्थि णक्खत्ता, जेसिणं छसया तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो। अत्थिणक्खत्ता, जेसि णं सहस्सं पंचोत्तरं सत्तद्विभागतीसतिभागाणं सीमावि-क्खंभो। अस्थि णक्खत्ता,जेसिणंदो सहस्सा दसुत्तरा सत्त-ट्ठिभागतीसतिभागाणं सीमाविक्खंभो। अत्थि णक्खत्ता, जेसि णं तिण्णि सहस्सा पण्णरसुत्तरा सत्तट्ठिभागतीसविभागाणं सीमाविक्खंभो। ता एतेसि णं छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ता, जेसि णं छसया तीसा० तं चेव उचारेयव्वं ? ता एतेसि णं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता, जेसि णं छसया तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो। तेणं दो अमिई।तत्थ जे ते णक्खत्ता, जेसि णं सहस्सं पंचोत्तरं सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो। तेणं बारस। तं जहा-दो सतभिसया० जाव दो जेट्ठा। तत्थ जे ते णक्खत्ता, जेसिणं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो। तेणं तीसं। तंजहा-दो सवणा० जाव दो पुव्वासाढा / तत्थ जे ते णक्खत्ता, जेसि णं ति
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy