________________ णक्खत्त 1777- अभिधानराजेन्द्रः भाग - 4 णक्खत्त तं जहा-अणुराधा, जेट्ठा, मूले, पुव्वासाढा, उत्तरासाढा, जहा-अस्सिणी, भरणी, कत्तिया, रोहिणी, संठाणा, अद्दा, अभिई, सवणो / धणिट्ठाऽऽदिया सत्तणक्खत्ता पच्छिमदारि-या | पुणव्वसू / पुस्साऽऽदिया सत्तणक्खत्ता पच्छिमदारिया पण्णत्ता। पण्णत्ता / तं जहा-धणिट्ठा, सतभिसया, पुवापोहवता, पुस्से, अस्सेसा, महा, पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, उत्तरापोट्ठवता, रवेती, अस्सिणी, भरणी। कत्तियाऽऽदिया सत्त चित्ता। सातीआदिया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता / तं णक्खत्ता उत्तरदारिया पण्णत्ता / तं जहा-कत्तिया, रोहि-णी, जहा-साती, विसाहा, अणुराहा, जेट्ठा, मूले, पुव्वासाढा, संठाणा, अद्दा, पुणव्वसू , पुस्सो, अस्सेसा / तत्थ जे ते उत्तरासाढा॥ एवमाहंसु-ता धणिट्ठाऽऽदिया सत्त णक्खत्ता पुटवदारिया प " ता कहं ते जोइसदारा' इत्यादि। ' ता ' इति पूर्ववत् / कथं केन ण्णत्ता, ते एवमाहंसु-तं जहा-धणिट्ठा, सतभिसया, पुव्वा- प्रकारेण, केन क्रमेणेत्यर्थः ? ज्योतिषो नक्षत्रचक्रस्य, द्वाराणि भदवया, उत्तरामद्दवया, रेवती, अस्सिणी, भरणी। कत्तिया आख्यातानीति वदेत् ? एवमुक्ते भगवानेतद्विषये यावत्यः परतीथिकानां ऽऽदिया सत्तणक्खत्ता दाहिणदारिया पण्णत्ता। तं जहा-क-त्तिया, प्रतिपत्तयः, तावतीरुपदर्शयति-(तत्थेत्यादि) तत्र द्वारविचारविषये रोहिणी, संठाणा, अद्दा, पुणव्वसू , अस्सेसा / महाऽऽ-दिया खल्विमा वक्ष्यमाणस्वरूपाः पञ्च परतीर्थिकानां प्रतिपत्तयः प्रज्ञप्ताः। ता सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता / तं जहा-महा, एव क्रमेणाऽऽह-" तत्थेगे"इत्यादि।तत्र तेषां पञ्चानां परतीर्थिकसंघापुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, चित्ता, साती, विसाहा / ताना मध्ये एके एवमाहुः-कृत्तिकाऽऽदीनि सप्त नक्षत्राणि पूर्वद्वारकाणि अणुराधाऽऽदिया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता। तं जहा प्रज्ञप्तानि। इह येषु नक्षत्रेषु पूर्वस्यां दिशि गच्छतः प्रायः शुभमुपजायते, अणुराधा, जेट्ठा, मूले, पुव्वासाढा, उत्तरासाढा, अभिई, सवणो / तानि पूर्वद्वारकाणि / एवं दक्षिणद्वारकाऽऽदीन्यपि वक्ष्यमाणानि तत्थ जे ते एवमाहंसुता अस्सिणीआदिया सत्त ण-क्खत्ता भावनीयानि। अत्रैवोपसहारमाह-" एगे एवमाहसु"। एके पुनरेवमाहुःपुव्वदारिया पण्णत्ता, ते एवमाहंसुतं जहा-अस्सिणी, भरणी, अनुराधाऽऽदीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि। अत्राप्युपसंहाकत्तिया, रोहिणी, संठाणा, अद्दा, पुणव्वसू / पुस्साऽऽदिया सत्त रमाह-" एगे एवमासु / एवं शेषाण्युपसंहारवाक्यानि योजनीयानि। णक्खत्ता दाहिणदारिया पण्णत्ता / तं जहा-पुस्सा, अस्सेसा, एके पुनरेवमाहुः-धनिष्ठाऽऽदीनि सप्त नक्षत्राणि पूर्वद्वारकाणि / एके महा, पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, चित्ता। सातीआदिया पुनरेवमाहुः-अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि। एके सत्तणक्खत्ता पच्छिमदारिया पण्णत्ता / तं जहा-साती, विसाहा, पुनरेवमाहुः-भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि / संप्रत्येतेषामेव अणुराहा, जेट्ठा, मूलो, पुव्वासाढा, उत्तरासाढा / अभिईआदिया पञ्चानामपि मतानां भावनिकामाह-" तत्थ जे ते एवमा-हंसु " इत्यादि सत्तणक्खत्ता उत्तरदारिया पण्णत्ता / तं जहा-अभिई, सवणो, सुगमम् / भगवान स्वमतमाह-" वयं पुण" इत्यादि पाठसिद्धम् / सू० धणिट्ठा, सतभिसया, पुव्वाभदवया, उत्तराभद्दवया, रेवती। तत्थ प्र०१० पाहु० 21 पाहु०। जे ते एवमाहंसुता भरणीआदिया सत्त णक्खत्ता पुव्वदारिया (23) नक्षत्रविचयःपण्णत्ता, ते एवमाहंसुतंजहा-भरणी, कत्तिया, रोहिणी, संठाणा, ता कहं ते णक्खत्तविचए आहिते ति वदेजा ? ता अयं णं अदा, पुणव्वसू , पुस्सो / अस्सेसाऽऽदिया सत्त णक्खत्ता जंबुद्दीवे दीवे० जाव परिक्खेवेणं / ता जंबुद्दीवे णं दीवे दो चंदा दाहिणदारिया पण्णत्ता / तं जहा-अस्सेसा, महा, पुवाफग्गुणी, पभासेंसुवा, पभासेंति वा, पभासिस्संति वा / दो सरिया तविसुं उत्तराफग्गुणी, हत्थो, चित्ता, साई। विसाहाऽऽदिया सत्तणक्खत्ता वा, तवेंति वा, तविस्संति वा / छप्पण्णं णक्खत्ता जोयं जोएंसु पच्छिमदारिया पण्णत्ता / तं जहा-विसाहा, अणुराहा, जेट्ठा, वा, जोयंति वा, जोइस्संति वा। तं जहा-दो अभिई, दो सवणा, मूलो, पुव्वासाढा, उत्तरसाढा, अभिई / सवणाऽऽदिया सत्त दो धणिट्ठा, दो सतभिसया, दो पुव्यापोट्ठवया, दो उत्तरापोट्ठणक्खत्ता उत्तरदारिया पण्णत्ता / तं जहा-सवणो, धणिट्ठा, वया, दो रेवती, दो अस्सिणी, दो भरणी, दो कत्तिया, दो रोहिसतभिसया, पुव्वापोट्टवया, उत्तरापोट्ठवया, रेवती, अस्सिणी। णी, दो संठाणा, दो अद्दा, दो पुणव्वसू, दो पुस्सा, दो अस्सेएते एवमा-हंसु / वयं पुण एवं वदामोता अभिईआदिया सत्त | सा, दो महा, दो पुव्वाफग्गुणी, दो उत्तराफग्गुणी, दो हत्था, दो णक्खत्ता पुव्वदारिया पण्णत्ता / तं जहा-अभिई, सवणो, चित्ता, दो साई, दो विसाहा, दो अणुराधा, दो जेट्ठा, दो मूला, धणिट्ठा, सतभिसया, पुव्वापोट्ठवया, उत्तरापोट्टवया, रेवती। दो पुवासाढा, दो उत्तरासाढा / ता एएसि ण छप्पण्णाए अस्सिणी-आदिया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता / तं | णक्खत्ताणं अत्थि णक्खत्ता, जे णं णव मुहुत्ते, सत्तावीसं