________________ णक्खत्त 1776 - अभिधानराजेन्द्रः भाग-४ णक्खत्त तिगिच्छायणसगोत्ते पण्णत्ते / मूले णक्खत्ते किंगोत्ते पण्णत्ते ? | कच्चायणसगोत्ते पण्णत्ते / पुव्वासाढाणक्खत्ते किंगोत्ते पण्णत्ते ? वडिभयायणसगोत्ते पण्णत्ते / उत्तरासाढा णक्खत्ते किंगोत्ते पण्णत्ते ?वग्धावच्चसगोत्ते पण्णत्ते। इह नक्षत्राणां स्वरूपतो न गोत्रसंभवः, यत इदं गोत्रस्य स्वरूप लोके प्रसिद्धिमुपागमत्-प्रकाशकाऽऽद्यपुरुषाभिधानस्तदपत्यसन्तानो / गर्गाभिधानो गोत्रमिति / न चैवस्वरूपं नक्षत्राणां गोत्रं संभवति, तेषामोपपातिकत्वात् / तत इत्थं गोत्रसंभवो द्रष्टव्यः-यस्मिन्नक्षत्रे शुभैरशुभैर्वा ग्रहै: समानं यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति, तत्तस्य गोत्रम् , ततः प्रश्नोपपत्तिः।' ता ' इति पूर्ववत् / कथं त्वया नक्षत्राणां गोत्राणि आख्यातानीति वदेत् ? भगवानाह-"ता एएसिणं'' इत्यादि।'ता' इति पूर्ववत्। एतेषामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिन्नक्षत्रं ! मौद्गलायनसगोत्र मौद्गलायनेन सहगोत्रण वर्तते. यत्तत्तथा। श्रवणनक्षत्रं सङ्ग्यायनसगोत्रम् / एवं शेषाण्यपि सूत्राणि भावनीयानि। क्रमेण गोत्रसंग्राहिकाश्चेमा जम्बूद्वीपप्रज्ञप्तिसत्काश्चतस्रः संग्रहणिगाथा:" मोग्गल्लायण संखा-यणे य तह अग्गताव कण्णिपणे। तत्तोय जाउकण्णे, धणंजए चेव बोधव्वे॥१॥ पुस्सायणें अस्साय-णे, य भग्गवेसे य अग्गिवेसे य। गोयम भारवाए, लोहिचे चेव वासिट्ठ॥ 2 // ओमजायणे मंड-ब्वायण पिंगायणे य गोवल्ले। कासव कोसिय दब्भा-यण चामरत्था य सुंगा य / / 3 / / गोलव्वायण तिगिछा-यणे य कच्चायणे हवइ मूले। तत्तो य वब्भियायणे, वग्घावचे य गोत्ताई।। 4 / / " (ज० वक्ष०) सू० प्र०१० पाहु०१६ पाहु० / चं० प्र०। (21) संप्रति भोजनानि वक्तव्यानि, ततस्तद्विषयं प्रश्नसूत्रमाहता कहं ते भोयणा आहिता ति वदेजा? ता एतेसि णं अट्ठावीसाए णक्खत्ताणं कत्तियाहिं दधिणा भोचा कज्जं साधेति ? रोहिणीहिं वसभमंसं भोजा कजं साहेति। संठाणाहिं मिगमंसं भोच्चा कजं साहेति ! अद्दाहिं णवणीतेण भोचा कजं साहेति।। पुणव्वसुणा घतेणं भोचा कजं साधेति / पुस्सेणं खीरेणं भोचा कजं साधेति। अस्सेसाहिं दीवगमंसं भोचा कजं साधेति। महा- | हिं कसोर भोचा कजं साधेति / पुव्वाफुग्गणीहिं मेढगमसं भोचा कजं साधेति। उत्तराहिं फग्गुणीहिं णरयीमंसं भोचा कजं साधेति। हत्थेणं वच्छाणीयपण्णेणं भोचा कजं साधेति / चित्ताहिं मुग्गसूवेणं भोचा कजं साधेति / सादिणा फलाई भोचा कझं साधेति / विसाहाहिं आसित्तिआ भोचा कजं साधेति। अणुराहाहिं मासाकूरं भोचा कजं साधेति / जेट्ठाहिं कोलट्ठिएणं भोचा कजं साधेति / मूलेण मूलगसागेणं भोच्चा कजं साधेति। पुच्वाहिं आसाढाहिं आमलगसारिएण भोचा कजं साधेति / उत्तराहिं आसाढाहिं विल्लेहिं भोचा कजं साधेति / अभिइणा पुप्फेहिं भोचा कजं साधेति / सवणेणं खीरेणं भोचा कलं साधेति / धणिवाहिं जूसेणं भोचा कज्जं साधेति / सयभिसयाए तुवरीओ भोचा कर्ज साधेति। पुव्वाहिं पोट्ठवयाहिं कारिल्लएहिं भोचा कजं साधेति। उत्तराहिं पोट्टवताहिं वराहमंसं भोचा कर्ज साधेति। रेवतीहिं जलयरमंसंभोचा कजं साधेति। अस्सिणीहिं तित्ति-रमंसं भोचा कझं साधेति। भरणीहिं तिलतंदुलकं भोजा कजं साधेति। ता कहं ते भोयणा इत्यादि।' ता इति पूर्ववत् / कथ केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत् ? भगवानाह-" ता एएसिणं'' इत्यादि। 'ता' इति पूर्ववत् / एतेषामनन्तरोदितानामष्टाविशतेनक्षत्राणां मध्ये कृत्तिकाभिः पुमान कार्य साधयति दना संमिश्रमोदनं भुक्त्वा / किमुक्तं भवति ?कृत्तिकासु प्रारब्धं कार्य दध्नि भुक्ते प्रायो निर्विघ्न सिद्धिमासादयतीति भावः / एवं शेषेष्वपि सूत्रेषु भावना द्रष्टव्या। सू० प्र०१० पाहु०१७ पाहु / चं० प्र०। (22) किं नक्षत्रं किं द्वारिकम्ता कहं ते जोतिसस्स दारा आहिता ति वदेजा ? तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ / तत्थेगे एवमाहंसु-ता कत्तियादिया सत्तणक्खत्ता पुव्वदारिया पण्णत्ता, एगे एवमा-हंसु / 11 एगे पुण एवमाहंसु-ता अणुराहादिया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता, एगे एवमाहंसु।२। एगे पुण एवमाहंसु-ता धणिहादिया सत्तणक्खत्ता पुव्वदारिया पण्णत्ता, एगे एवमाहंसु। 3 / एगे पुण एवमाहंसु-अस्सिणीयादिया सत्त णक्खत्ता पुच्वदारिया पण्णत्ता, एगे एवमाहंसु / 4 / एगे पुण एवमाहंसुता भरणियादिया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता। 5 // तत्थ जे ते एवमाहंसुता कत्तियादिया सत्तणक्खत्ता पुव्वदारिया पण्णत्ता, ते एवमाहंसुतं जहा-कत्तिया, रोहिणी, संठाणा, अद्या, पुणव्वसू, पुस्सो, अस्सेसा / महादिया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता। तं जहा-महा, पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, चित्ता, साई, विसाहा / अणुराधादिया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता / तं जहा-अणुराधा, जेट्ठा, मूले, पुव्वासाढा, उत्तरासाढा, अभिई,सवणो। धणि-ट्ठादिया सत्तणक्खत्ता उत्तरदारिया पण्णत्ता। तंजहा-धणिट्ठा, सतभिसया, पुव्वापोट्ठवता, उत्तरापोट्ठवता, रेवती, अस्सिणी, भरणी। तत्थजे ते एवमाहंसुता महादिया सत्तणक्खत्ता पुव्वदारिया पण्णत्ता, ते एवमाहंसुतं जहापुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, चित्ता, साती, विसाहा। अणुराधादिया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता /