________________ णक्खत्त 1775 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त क्तं वृत्तस्य वृत्तया इत्यादि। एतदेवाऽऽह-स्वकायमनुरङ्गिण्या-स्व-स्य स्वकीयस्य छायानिबन्धनस्य वस्तुनः कायः शरीरं स्वकायः, तमनुरज्यते अनुकारं विदधातीत्येवंशीला स्वकायानुरङ्गिणी।" संपृचानुरुधाड्यमाड्यसपरिससंसृजपरिदेवि संज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषटुह०-" // 3 / 2 / 142 // (पाणि०) इत्यादिना घिनुण प्रत्ययः / तया स्वकायमनुरङ्गिण्या छायया सूर्योऽनु प्रतिदिवस परावर्तते। एतदुक्तं भवति-आषाढस्य प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रान्त्या तथा कथञ्चनापि सूर्यः परावर्तते, यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागऽतिक्रान्ते, शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति। शेषं सुगमम् / सू० प्र० 10 पाहु० 1 पाहु० / (नक्षत्राण्यधिकृत्य चन्द्रमार्गाः ' चंदमग ' शब्दे तृतीयभागे 1085 पृष्ठे उक्ताः) (16) नक्षत्राणां देवताःता कहं ते देवताणं अज्झयणा आहिता ति वदेजा ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किंदेवताएपण्णत्ते ? ता बंभदेवताए पण्णत्ते / सवणे णक्खत्ते किंदेवताए पण्णत्ते ? ता विण्हुदेवताएपण्णत्ते। धणिट्ठा णक्खत्ते किंदेवताएपण्णत्ते ? ता वसुदेवताए पण्णत्ते / सयभिसया णक्खत्ते किंदेवताए पण्णत्ते ? ता वरुणदेवताए पण्णत्ते / पुव्वापोट्ठवया णक्खत्ते किंदेवताए पण्णत्ते ? अजदेवताए पण्णत्ते / उत्तरा-पोट्ठवया णक्खत्ते किंदेवताए पण्णत्ते ? ता अहिवड्डिदेवताए पण्णत्ते / एवं सव्वे वि पुच्छिजंति / रेवती पुस्सदेवयाए, अस्सि-णी अस्सदेवयाए, भरणीजमदेवयाए, कत्तिया अग्गिदेवयाए, रोहिणी पयावइदेवयाए, संठाणा सोमदेवयाए, अद्दारुद्ददेवयाए, पुणव्वसू अदितिदेवयाए, पुस्सो वहस्सइदेवयाए, अस्सेसा सप्पदेवयाए, महा पितिदेवयाए, पुव्वाफग्गुणी भगदेवयाए, उत्तराफग्गुणी अज्जमदेवयाए, हत्थे सवितिदेवयाए, चित्ता तट्ठदेवयाए, साती वाउदेवयाए, विसाहा इंदग्गिदेवयाए, अणुराधा मित्तदेवयाए, जेट्ठा इंददेवयाए, मूले णिरितिदेवयाए, पुव्वासाढा आउदेवयाए, उत्तरासाढा विस्सदेवयाएपण्णत्ता।। " ता कह ते देवताणं " इत्यादि।' ता ' इति / पूर्ववत् / कभं केन प्रकारेण भगवन् ! त्वया नक्षत्राधिपतीनां देवतानामध्ययनानि, अधीयन्ते ज्ञायन्ते यैस्तान्यध्ययनानि, नामानीत्यर्थः / आख्यातानीति वदेत ? एवं प्रश्ने कृते भगवानाह-" ता एएसि णं " इत्यादि / ' ता इति पूर्ववत् / एतेषामन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिन्नक्षत्र किंदेवताक किनामधेयदेवताकं प्रज्ञप्तम् ? भगवानाह-' ता ' इति प्राग्वत् / ब्रह्मदेवताकं ब्रह्माभिधदेवताकं प्रज्ञप्तम्। श्रवणनक्षत्रं किदेवताक प्रज्ञप्तम् ? भगवानाह-'ता' इत्यादि। विष्णुदेवताकं विष्णुनामदेवताकं प्रज्ञप्तम् / एवं शेषाण्यपि सूत्राणि भावनीयानि। देवताऽभिधानसंग्राहिकाश्चमास्तिरत्रः प्रवचनप्र सिद्धाः संग्रहणिगाथा:" बम्हा विण्हू य क्सू, वरुणो सह अजो अणंतरं होइ। अभिवड्डि पूस गंध-व्व चेव परतो जमो होइ।।१।। अग्गि पयावइ सोमे, रुद्दे अदिई बहस्सई चेव। नागे पिइ भग अज्जम, सविया तट्ठा य वाऊय।।२।। इंदगी मित्तो वि य, इंदे निरई य आउ विस्सो अ। नामाणि देवयाण, हवति रिक्खाण जहकमसो॥३॥" जं०७ वक्ष० / सू०प्र० 10 पाहु० 14 पाहु० / (20) नक्षत्राणां गोत्राणिता कहं ते गोत्ता आहिता ति वदेजा? ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किंगोत्ते पण्णत्ते ? ता मोग्गलायणसगोत्ते पण्णत्ते / सवणे णक्खत्ते किंगोत्ते पण्णत्ते ? संखायणसगोत्ते पण्णत्ते / धणिट्ठा णक्खत्ते किंगोत्ते पण्णत्ते ? अग्गतावसगोत्ते पण्णत्ते / सतभिसया णक्खत्ते किंगोते पण्णत्ते ? कण्णियणसगोत्ते पण्णत्ते / पुवापोहवता णक्खत्ते किंगोत्ते पण्णत्ते ? जाउकण्णीयसगोत्ते पण्णत्ते / उत्तरापोट्ठवता णक्खत्ते किंगोत्ते पण्णते? धणंजयसगोत्ते पण्णत्ते / रेवतीणक्खत्ते किंगोत्ते पण्णत्ते? पुस्सायणसगोत्ते पण्णत्ते / अस्सिणीणक्खत्ते किंगोत्ते पण्णत्ते ? अस्सायणसगोत्ते पण्णत्ते / भरणी णक्खत्ते किंगोत्ते पण्णत्ते ? भग्गवेससगोत्ते पण्णत्ते ? कत्तिया णक्खत्ते किंगोत्ते पण्णत्ते ? अग्गिवेससगोत्ते पण्णत्ते? रोहिणी णक्खत्ते किंगोत्ते पण्णत्ते ? गोतमसगोत्ते पण्णत्ते / संठाणा णक्खत्ते किंगोत्ते पण्णत्ते ? भारद्दायसगोत्ते पण्णत्ते / अद्दा णक्खत्ते किंगोत्ते पण्णत्ते ? लोहिचायणसगोत्ते पण्णत्ते / पुणव्वसूणक्खत्ते किंगोत्ते पण्णत्ते ? वासिट्ठसगोत्ते पण्णत्ते / पुस्से णक्खत्ते किंगोत्ते पण्णत्ते ? ओमजायणसगोत्ते पण्णत्ते / अस्सेसा णक्खत्ते किंगोत्ते पण्णत्ते ? मंडव्वायणसगोत्ते पण्णत्ते / महा णक्खत्ते किंगोत्ते पण्णत्ते ? पिंगायणसगोत्ते पण्णत्ते ? पुटवा-फग्गुणी णक्खत्ते किंगोते पण्णत्ते ? गोवल्लायणसगोत्ते पण्णत्ते / उत्तराफग्गुणी णक्खत्ते किंगोत्ते पण्णत्ते ? कासवगोत्ते पण्णत्ते / हत्थे णक्खत्ते किंगोत्ते पण्णत्ते? कोसियगोत्ते पण्णत्ते। चित्ता णक्खत्ते किंगोत्ते पण्णत्ते ? दब्भायणसगोत्ते पण्णत्ते / साई णक्खत्ते किंगोत्ते पण्णत्ते ? चामरत्थगोते पण्णत्ते / विसाहा णक्खत्ते किंगोत्ते पण्णत्ते ? सुंगायणसगोत्ते पण्णत्ते / अणुराधा णक्खत्ते किंगोत्ते पण्णत्ते? गोलव्वायणसगोत्ते पण्णत्ते। जेट्ठा णक्खत्ते किंगोत्तेपण्णते?