SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1772 - अभिधानराजेन्द्रः भाग-४ णक्खत्त भवति / ता वासाणं ततियं मासं कति णक्खत्ता णेति ? ता | उत्तराफग्गुणी, हत्थो, चित्ता। उत्तराफग्गुणी चोइस अहोरत्ते तिण्णि णक्खत्ता णेति। तं जहा-उत्तरापोट्ठवता, रेवती, अ- | णेति / हत्थो पण्णरस अहोरत्ते णेति। चित्ता एग अहोरत्तं णेति। स्सिणी। उत्तरापोट्ठवता चोद्दस अहोरते णेति, रेवती पण्णरस तंसि च णं मासंसि दुबालसअंगुलाए पोरिसीए छायाए सूरिए अहोरत्ते णेति, अस्सिणी एग अहोरत्तं णेति। तंसि च णं मासंसि अणुपरियट्टति / तस्सणं मासस्स चरिमे दिवसे लेहट्ठाणि तिण्णि दुबालसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टति / तस्स पदाई पोरिसी भवति। ता गिम्हाणं वितियं मासं कति णक्खत्ता णं मासस्स चरिमे दिवसे लेहट्ठाणि तिपदाइं पोरिसी भवति। ता णेति ? ता तिण्णि णक्खत्ता णे-ति / तं जहा-चित्ता, साई, वासाणं चउत्थमा कति णक्खत्ता गति? ता तिण्णि णक्खत्ता विसाहा। चित्ता चोद्दग अहोरत्ते णेति / साती पण्णरस अहोरते णेति / तं जहा-अस्सिणी, भरणी कत्तिया। अस्सिणी चउद्दस णेति। विसाहा एगं अहोरत्तं णेति। तसिचणं मासंसि अटुंऽगुलाए अहोरते णेति। भरणी पन्नरस अहोरत्ते णेति। कत्तिया एग अहोरत्तं पोरिसीए छायाए सूरिए अणुपरियट्टति। तस्सणं मासस्स चरिमे णेति / तसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए दिवसे दो पदाइं अटुंगुलाई पोरिसी भवति / गिम्हाणं ततियं अणुपरियट्टइ / तस्स णं मासस्स चरिमे दिवसे तिन्नि पयाई मासं कति णक्खत्ता में ति ? ता चत्तारि णक्खत्ता ऐति / तं चत्तारि अंगुलाई पोरिसी भवति। ता हेमंताणं पढमं मासं कति जहा-विसाहा, अणुराधा, जेट्ठा, मूलो। विसाहा चोद्दस अहोरत्ते णक्खत्ता ऐति? ता तिण्णि णक्खत्ता ऐति / तं जहा-कत्तिया, णेति। अणुराहा सत्त, जेट्ठा अट्ठ, मूले एग अहोरत्तं णेति। तसि रोहिणी, संठाणा / कत्तिया चोद्दस अहोरत्ते णेति / रोहिणी चणं मासंसि चउरंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टति। पण्णरस अहोरत्ते णेति / संठाणा एग अहोरत्तं णेति / तसि च णं तस्स णं मासस्स चरिमे दिवसे दो पदाणि चत्तारिय अंगुलाणि मासंसिवीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टति / तस्स पोरिसी भवति। ता गिम्हाणं चउत्थं मासं कति णक्खत्ता ऐति? णं मासस्स चरिमे दिवसे तिण्णि पदाई अटुंऽगुलाई पोरिसी |. तिण्णि ण-क्खत्ताणेति तं जहा-मूलो, पुव्वासाढा, उत्तरासाढा। भवति। ता हेमंताणं दोचे मासे कति णक्खत्ता ऐति ? चत्तारि | मूलो चोइस अहोरत्ते णेति। पुव्वासाढा पन्नरस अहोरत्ते णेति। णक्खत्ता ऐति / तं जहा-संठाणा, अद्दा, पुणव्वसू , पुस्सो। उत्तरासादा एगअहोरत्तंणेति। तंसि च णं मासंसि वट्टाएसमचउसंठाणा चोद्दस अहोरत्ते णेति, अद्दा सत्त अहोरत्ते णेति, पुणव्वसू / रंससंठाणसंठिताए णग्गोधपरिमंडलाए सकायमणुरंगिणीए अट्ठ अहोरते णेति, पुस्सो एगं अहोरत्तं णेति। तंसि च णं मासंसि | छायाए सूरिए अणुपरियट्टति। तस्स णं मासस्स चरिमे दिवसे चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति / तस्स णं | लेहट्ठाणि दो पदाई पोरिसी भवति / मासस्स चरिमे दिवसे लेहट्ठाणि चत्तारि पदाइं पोरिसी भवति। (ता कहतेणेता आहिते तेवदेजा) 'ता' इति पूर्ववत्। कथं केन प्रकारेण ता हेमंताणं ततियं मासं कति णक्खत्ता ऐति ? ता तिण्णि भगवन् ! ते त्वया स्वयमस्तंगमनेनाहोरात्रपरिसमापको नक्षत्ररूपो नेता णक्खत्ता ऐति। तं जहा-पुस्से, अस्सेसा, महा। पुस्से चोद्दस आख्यात इति वदेत् ? एतदेव प्रतिमासं पिपृच्छिषुराह-(ला वासाणअहोरत्तं णेति, अस्सेसा पंचदस अहोरते णेति, महा एगं अहोरत्तं मित्यादि) ' ता ' इति पूर्ववत् / वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य णेति। तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए प्रथमं मासं श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिअणुपरियट्टति / तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाई समापकतया नयन्ति गमयन्ति ? भगवानाह-(ता चत्तारीत्यादि) ता' अटुंऽगुलाइं पोरिसी भवति / ता हेमंताणं चउत्थमा कति इति पूर्ववत्। चत्वारि नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया णक्खत्ता णेति? ता तिण्णि णक्खत्ता णें-ति / तं जहा-महा, क्रमेण नयन्ति / तद्यथा-उत्तराषाढा, अभिजित, श्रवणो, धनिष्ठा च / पुवाफग्गुणी, उत्तराफग्गुणी / महा चोद्दस अहोरते णेति / तत्रोत्तराषाढा प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपुष्वाफग्गुणी पन्नरस अहोरत्ते णेति। उत्तराफग्गुणी एग अहोरत्तं / परिसमापकतया नयति, तदनन्तरमभिजिन्नक्षत्र सप्ताहोरात्रान्नयति। ततः णेति / तंसि च णं मासंसि सोलस अंगुलाए पोरिसीए छायाए परं श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति / एवं च सर्व संकलनया सूरिए अणुपरियट्टति / तस्स णं मासस्स चरिमे दिवसे तिण्णि श्रावणमासस्यैकोनत्रिंशदहोरात्रा गताः। ततः परं श्रावणमासस्य संबन्धिनं पदाइं चत्तारि अंगुलाई पोरिसी भवति। ता गिम्हाणं पढमं मासं चरममेकमहोरात्रं धनिष्ठा नक्षत्रं स्वयमस्तंगमनेनाहोरात्रपरिसमाकति णक्खत्ता ऐति ? ता तिण्णि ण-क्खत्ता ऐति / तं जहा- / पकतया नयति। एवं चत्वारि नक्षत्राणि श्रावणमासं नयन्ति। (तंसि चण
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy