SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1771 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त मक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धि जोगं जोएइ / ततो / पच्छा अवरं दिवसं / एवं खलु अणुराहाणखत्ते एगं च राइंएगं च दिवसं चंदेण सद्धिं जोग जोएइ, जोग जोइत्ता जोगे अणुपरियट्टइ, जोगं | अणुपरियट्टित्ता सायं चंदं जेट्ठाए समप्पेइ।" ज्येष्ठायाश्च सायं समय समर्पयति प्रायः परिस्फुटं दृश्यमाननक्षत्रमण्डले, तत इदं ज्येष्ठा नक्षत्र नक्तंभागमवसेयम् / तत्सूत्रं चैवम्-" ता जेट्ठा खलु णक्खत्ते नत्तंभागे अवड्ढक्खेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जोएइ, नो लभइ अवरं दिवसं / एवं खलु जेहाणक्खत्ते एग राई चंदेण सद्धिं जोगे जोएइ, जोगं जोइत्ता जोग अणुपरियट्टइ, जोगं अणुपरियट्टित्ता पातो चंद मूलस्स समप्पेइ। " मूलनक्षत्रं चोक्तप्रकारेण प्रायश्चन्द्रेण सह योगमधिगच्छति प्रातः, तत इदं पूर्वभागमवसातव्यम्। तत्सूत्रं चेदम्-" ता मूलणक्खत्ते पुष्वंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगं जोएइ, ततो पच्छा अवरं राई। एवं खलु मूलणक्खत्ते एणं च दिवस-मेगं चराईचंदेण सद्धिंजोगं जोएइ,जोगंजोइत्ता जोगं अणुपरियदृइ, जोगं अणुपरियट्टित्ता पातो चंदं पुव्वासाढाणं समप्पेइ।" इदमपि पूर्वाषाढानक्षत्रं प्रातश्चन्द्रेण सह योगमुक्तयुक्त्या समुपतीति पूर्वभागमवसेयम् / एवं च तत्सूत्रम्-" ता पुव्वासाढा खलु णक्खत्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगंजोएइ,अवरं चराई। एवं खलु पुव्यासाढा णक्खत्ते एगच दिवसमेगं च राई चंदेण सद्धिं जोग जोएइ, जोग जोइत्ता जोगं अणुपरियट्टइ, जोगं अणुपरियट्टित्ता पातो चंद उत्तरासाढाणं समप्पेइ। " उत्तराषाढा नक्षत्रं च द्व्यर्धक्षेत्रत्वादुभयभाग वेदितव्यम्। तत्सूत्रं चैवम्-" ता उत्तरासाढा खलु णक्खत्ते उभयभागे दिवड्डक्खेत्तं पणयालीसं मुहुत्ते तप्पढम-याए पातो चंदणसद्धिजोगंजोएइ, अवरं च राई, ततो पच्छा अवरं दिवसं / " अत ऊर्द्ध चैतद्गतं सूत्रं साक्षादाह-" जाव एवं खलु उत्तरासाढा दो दिवसे " इत्यादि। यावत्करणात् पाश्चात्यनक्षत्र-गतानि सूत्राण्यनुक्तान्यपिद्रश्व्यानि। तानि चतथोपदर्शितानि। तदेव बाहुल्यमधिकृत्योक्तप्रकारेण यथोक्तेषुकालेषु नक्षत्राणि चन्द्रेण सह योगमुपयान्ति, ततः कानिचित्पूर्वभागानि, कानिचित्पश्चाभागानि, कानिचिन्नक्तंभागानि, कानिचिदुभयभागानि / चं० प्र० 10 पाहु० 4 पाहु० / सू० प्र० / न०। (अमापूर्णिमाभिर्नक्षत्रचन्द्रयोगः ' अमावसा ' शब्दे प्रथमभागे 743 पृष्ठे उक्तः) (कुलोपकुलकुलोपकुलसंज्ञकानि नक्षत्राणि' कुल' शब्दे तृतीयभागे 562 पृष्ट उक्तानि) (17) किं नक्षत्रं कतितारम्ता कहं ते तारग्गे आहिते ति वदेञा? ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते कतितारे पण्णते? तितारे पण्णत्ते / सवणे णक्खत्ते कतितारे पण्णत्ते ? तितारे पण्णत्ते / घणिट्ठाणक्खत्ते कतितारे पंण्णत्ते ? पंचतारे पण्णत्ते / सतभिसया णक्खत्ते कतितारे पण्णत्ते? सततारे पण्णत्ते / पुव्वापोट्टवता णक्खत्ते कतितारे पण्णत्ते ? दुतारे पण्णत्ते / एवं उत्तरा वि। रेवती णक्खत्ते कतितारे पण्णत्ते ? बत्तीसइतारे पण्णत्ते। अस्सिणी णक्खत्ते कतितारे पण्णत्ते ? तितारे पण्णत्ते / एवं सव्वे पुच्छिजंति। भरणी तितारे पण्णत्ते / कत्तिया छत्तारे पण्णत्ते / रोहिणी पंचतारे पण्णत्ते / मिगसिरे तितारे पण्णत्ते / अद्दा एगतारे पण्णत्ते। पुणव्वसू पंचतारे पण्णत्ते। पुस्से णक्खत्ते तितारे पण्णत्ते / अस्सेसा छत्तारे पण्णत्ते / महा सत्ततारे पण्णते।पुव्वाफग्गुणी दुतारे पण्णत्ते / एवं उत्तरा वि। हत्थे पंचतारे पण्णत्ते / चित्ता एगतारे पण्णत्ते / साती एगतारे पण्णत्ते / विसाहा पंचतारे पण्णत्ते / अणुराहा चउतारे पण्णत्ते। जेट्ठा तितारे पण्णत्ते / मूले एगारसतारे पण्णत्ते / पुव्वासाढा चउतारे पण्णत्ते / उत्तरासाढा णक्खत्ते चउतारे पण्णत्ते। "ता कहं ते " इत्यादि।' ता ' इति पूर्ववत् / कथं केन प्रकारेण ते त्वया भगवन् ! नक्षत्राणां ताराग्रे ताराप्रमाणमाख्यातमिति वदेत् ? एवं सामान्यतः प्रश्नं कृत्वा संप्रति नक्षत्रं पृच्छति-"ता एएसिणं " इत्यादि। 'ता' इति पूर्ववत्। एतेषामष्टाविंशतेर्नक्षत्राणांमध्येऽभिजिन्नक्षत्र कतितार प्रज्ञप्तम् ? भगवानाह-अभिजिन्नक्षत्रं त्रितारं प्रज्ञप्तम् / एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि।। ताराप्रमाणसंग्राहिके चेमे जम्बूद्वीपप्रज्ञप्तिसत्के गाथे"तिग तिग पंचग सय दुग, दुग वत्तीसं तिगतह तिगं च। छप्पंचग तिग एमग, पंचग तिग छकगं चेव॥१॥ सत्तग दुग दुग पंचग, इक्किक्कग पंच चउ तिग चेव। इक्कारसग चउक्कं, चउक्कग चेव तारगं" // 2 // सू० प्र० 10 पाहु०६ पाहु० / स्था० / " जेट्टापज्जवसाणाणं एगोणवीसाए णक्खत्ताणं अट्ठाणउओ तारा-ओ तारग्गेणं पण्णत्ताओ।" स०६६ सम०। (18) कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापक तया कं मासं नवन्तीतिता कहं ते णेता आहिते ति वदेजा? ता वासाणं पढमं मासं कति णक्खत्ता ऐति ? ता चत्तारि णक्खत्ता णेति / तं जहाउत्तरासाढा, अभिई,सवणो, धणिट्ठा। उत्तरासाढा चोद्दस अहोरत्ते णेति, अभिई सत्त अहोरत्ते णेति, सवणो अट्ठ अहोरत्ते णेति, धणिट्ठा एग अहोरत्तं णेति। तंसिचणं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति। तस्स णं मासस्स चरिमे दिवसे दो पदाइं चत्तारि य अंगुलाणि पोरिसी भवति। ता वासाणं दोचं मासं कतिणक्खत्ताणेति? ता चत्तारिणक्खत्ताणेति। तं जहा-धणिट्ठा, सतभिसया, पुव्वापोट्ठवया, उत्तरापोट्ठयया / धणिट्ठा चोइस अहोरत्ते णेति, सयभिसया सत्त अहोरत्ते णेति, पुव्वाभद्दवया अट्ठ अहोरत्ते णेति, उत्तरापोट्ठवता एग अहोरत्तं णेति। तंसिच णं मासंसि अटुंऽगुले पोरिसीए छायाए सूरिए अणुपरियट्टति / तस्स णं मासस्स चरिमे दिवसे दो पदाइं अटुंऽगुलाइं पोरिसी
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy