________________ णक्खत्त 1770 - अभिधानराजेन्द्रः भाग-४ णक्खत्त वक्तव्या। सा चैवम्-" तारोहिणी खलु णक्खते उभयंभागे दिवड्डक्खेत्ते पणयालीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगं, जोएइ, अवरं च राई, ततो पच्छा अवरं दिवसं। एवं खलु रोहिणी णक्खत्ते दो दिवसे एग च राइं चंदेण सद्धिं जोग जोएइ, जोगे जोइत्ता जोग अणुपरियट्टइ, जोग अणुपरियट्टित्ता सायं चंद मिगसिरस्स समप्पेइ।" इति।" मिगसिर जहा धणिट्टत्ति। " मृगशिरा नक्षत्रं यथा प्राक्धनिष्ठोक्ता तथा वक्तव्यम् / तद्यथा-" ता मिगसिर खलु णक्खत्ते पच्छंभागे समक्खेते तीसइमुहुत्ते तप्पढमताए सायं चंदेण सद्धि जोग जोएइ, जोग जोइत्ता ततो पच्छा अवरं दिवस। एवं खलु मिगसिरे णक्खत्ते एग राई एणंच दिवसं चंदेण सद्धि जोगं जोएइ, जोग जोइत्ता जोगं अणुपरियट्टइ, जोग अणुपरियट्टित्ता सायं (अत्र सायमिति प्रायः परिस्फुटनक्षत्रमण्डलाऽऽलोकसमये, अत एवैतन्नक्तंभागम्।) चंदं अदाए समप्पेइ' इति।'' एवं जहा सयभिसया, तहा णत्तंभागा णेयव्वा / एवं जहा पुव्वाभद्दवया तहा पुव्वंभागा छप्पि णेयव्वा / जहा धणिट्ठा तहा पच्छंभागा अट्ठणेयव्वा " इति / एवमुक्तेन प्रकारेण यथा शतभिषगुक्ता, तथा सर्वाण्यपि नक्तभागानि नेतव्यानि / यथा पूर्वाभद्रपदा, तथा पूर्वभागानि षडपि नेतव्यानि। यथा धनिष्ठा तथा पश्चाद्भागानि अष्ट नेतव्यानि। उपलक्षणमेतत्। तेन यथोत्तराभद्रपदा, तथा सर्वाण्यप्युभयभागानि द्रष्टव्यानि / तानि चैवम्-" ता अद्दा खलु णक्खत्ते णतंभागे अवड्डक्खेत्ते पण्णरसमुहुत्ते तप्पढमयाए सायं धंदेण सद्धि जोगंजोएति, णो लहइ अवरं दिवस / एवं खलु अद्दा एग राई चंदेण सद्धि जोगं जोएइ,जोगं जोइत्ता जोगं अणुपरियट्टइ, जोगं अणुपरियट्टित्ता पातो चंदं पुणव्वपूर्ण समप्पेइ।" इदं पुनर्वसुनक्षत्रं व्यर्द्धक्षेत्रत्वात प्रागुक्तयुक्तरुभयभागमवसेयम् / ततश्चैवं तत्सूत्रम्-" ता पुणव्वसू णक्खत्ते उभयंभागे दिवड्डक्खेत्ते पणयालीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिजोगंजोएइ, अवरं च राई, ततो पच्छा अवरं दिवस / एवं खलु पुणव्वसु णक्खत्ते दो दिवसे एग च राइं चंदेण सद्धिं जोग जोएइ, जोग जोइत्ता जोगं अणुपरियट्टइ, जोग अणुपरियहित्ता सायं चंदं पुस्सस्स समप्पेइ " / इदं च पुष्यनक्षत्र सायं समये दिवसावसानरूपे चन्द्रेण सह योगमधिगच्छति, ततः पश्चाद्भागमवरसेयम्। तत एवं तत्सूत्रम्-" ता पुस्से य खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसइ-मुहुत्ते तप्पढमयाए सायं चंदेण सद्धिजोगं जोएइ, जोग जोइत्ता ततो पच्छा अवरं दिवसं / एवं खलु पुस्से णक्खत्ते एगराईएगं च दिवसं चंदेण सद्धिं जोग जोएइ. जोग जोइत्ता जोगं अणुपरियट्टइ, जोगं अणुपरियट्टित्ता सायं चंद असिलेसाए समप्पेइ। " इद चाऽऽश्लेषा नक्षत्रं सायं समये परिस्फुटनक्षत्रमण्डलाऽऽलोकरूपे प्रायश्चन्द्रेण सह योगमुपैति; तत इदं नक्तंभागमवसेयम् , अपार्द्धक्षेत्रत्वाच तस्यामेव रात्रौ योग परिसमापयति। तत एवं तत्सूत्रम्"ता असिलेसा खलु णक्खत्ते नत्तंभागे अवड्डक्खेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जोएइ, जोग जोइत्ता नो लभइ अवरं दिवसं / एवं खलु असिलेसा णक्खत्ते एग राई चंदेण सद्धि जोग जोएइ, जोग जोइत्ता जोगं अणुपरियट्टइ, जोगं अणुपरियट्टित्ता पातो चंदं मघाणं | समप्पेइ " इति / इद तु मघानक्षत्रमुक्तयुक्त्या प्रातश्चन्द्र ग्रह योगमश्नुते, ततः पूर्वभागमवसेयम्। एवं च तत्सूत्रम्- " ता मघा खलु णक्खत्ते पुव्वंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोग जोएइ, ततो पच्छा अवरं राई। एवं खलु मघा णक्खत्ते एग दिवसं एगं चराइं चंदेण सद्धि जोगं जोएइ, जोगं जोइत्ता जोग अणुपरियड्इ, जोगं अणुपरियट्टित्ता पातो चंदं पुव्वाफ गुणीणं समपाइ / इदमपि पूर्वाफाल्गुनीनक्षत्रं प्रातश्चन्द्रेण सह योगमुक्तनीत्या समधिगच्छति, ततः पूर्वभागप्रत्येतव्यम्। एवं च तत्सूत्रम्-"ता पुव्वाफग्गुणी णक्खत्ते पुष्वभागे समक्खेत्ते तीसइ-मुहुत्ते तप्पढयाए पातो चंदेण सद्धिजोगं जोएइ. ततो पच्छा अवरं राइ, एवं खलु पुव्वाफग्गुणीणक्खत्ते एगंच दिवसमेगं च राई चंदेण सद्धिजोगं जोएइ, जोगजोइत्ता जोग अणुपरियट्टइ, जोगं अणुपरियट्टित्ता पातो चंदमुत्तराणं फग्गुणीण समप्पेइ / " एतचोत्तराफाल्गुनीनक्षत्रं व्यर्द्धक्षेत्रम् , अतः प्रागुक्तयुक्तिवशादुभयभागं वेदितव्य-म्। एवं च तत्सूत्रम्-" ता उत्तराफग्गुणी णक्खत्ते उभयभागे दिव-दुखेत्ते पणयालीसइमुहत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगं जोएइ. अवरं च राई, ततो पच्छा अवरं च दिवसं / एवं खलु उत्तराफग्गुणी णवखत्ते दो दिवसे एगं चराई चंदेण सद्धिं जोगंजोएइ, जोगं जोइत्ता जोगं अणुपरियदृइ, जोग अणुपरियट्टित्ता सायं चंदहत्थस्स समप्पेइ"। एतच हस्तनक्षत्रं सायं दिवसावसानसमये चन्द्रेण सह योगमधिरोहति, तेन पश्चाद्भागमवसेयम् / तत्सूत्रं चैवम्-'"ता हत्थे खलु णक्खत्ते पच्छंभागे समवखेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोग जोएइ, ततो पच्छा अवरं दिवसं / एवं खलु हत्थं नक्खत्ते एग राइमेगं च दिवसं चंदेण सहिंजोग जोएइ, जोगजोइत्ता जोग अणुपरियट्टइ, जोगं अणुपरियट्टित्ता सायं चंद चित्ताणं समप्पेइ।" इदमपि चित्रा नक्षत्रं सायं समये प्रायो दिवसावसानसमये चन्द्रेण सह योगमुपैति, तत इदमपि पश्चाद्भागमवसेयम्। एवं च तत्सूत्रम्-" ता चित्ता खलु णक्खत्ते पच्छभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिजोग जोएइ, लतो पच्छा अवरं दिवसं / एवं खलु चित्ता णक्खत्ते एग राइमेगं च दिवसं चंदेण सद्धिं जोगं जोएइ, जोगं जोइत्ता जोगं अणुपरियट्टइ, जोगं अणुपरियट्टित्ता चंदं सायं साईए समप्पेइ " / स्वातिश्च सायं समये प्रायः परिस्फुट दृश्यमाने नक्षत्रमण्डलरूपचन्द्रेण सहयोगमुपैति। ततइयं नक्तंभागा प्रत्येया। तत्सूत्र चेत्थम्-" ता साई खलु णक्खत्ते णतंभागे अवड्डक्खेते पनरस-मुहुत्ते तप्पढमयाए सायं चंदेण सद्धिजोगंजोएइ, नो लभइ अवरं दिवस एवं खलु साई णक्खत्ते एग राई चंदेण सद्धिं जोगं जोएइ, जोगं जोइत्ता जोग अणुपरियट्टइ,जोग अणुपरियट्टित्ता पातो चंदं विसाहाणं समप्पेइ"। इदंच विशाखानक्षत्रं द्या क्षेत्र, ततः प्रागुक्तयुक्तिवशादुभयभागमवसेयम् / एवं च तत्सूत्रम्-" विसाहा खलु णक्खत्ते उभयंभागे दिवटवरखेत्ते पणयालीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगं जोएइ, अवरं च राई, ततो पच्छा अवरं दिवस। एवं खलु विसाहाणक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोग जोएइ, जोगं जोइता जोग अणुपरियट्टइ, जोग अणुपरियट्टित्ता सायं चंद अणुराहाए समप्पेइ। " इदं चानुराधानक्षत्रं सायं समय दिवसावसानरुपे चन्द्रेण सह योगमुपैति, ततः प्रागुक्तयुक्तिवशात् पश्चाद्भागमवसेयम्। इत्थं च तत्सूत्रम्-" ता अणुराहा खलुणवत्ते पच्छंभागेस