________________ णक्खत्त 1768 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त तमा तेणं छ। तं जहा-सतमिसया 1, भरणी 2, अद्दा 3, अस्सेमा 4, साती 5, जेट्ठा 6 / तत्थ णं जे ते णक्खत्ता उभयंभागा दिवड्डक्खेत्ता पणयालीसतिमुहुत्ता पण्णत्ता / ते ण छ / तं जहाउत्तरभद्दवया 1, रोहिणी 2, पुणव्वसू 3, उत्तराफग्गुणी 4, विसाहा 5, उत्तरासाढा६। " ता कहं ते " इत्यादि।' ता ' इति पूर्ववत् , कथं केन प्रकारेण भगवन् ! त्वया एवं भागानि वक्ष्यमाणप्रकारभागानि नक्षत्राणि आख्यातानि इति भगवान् वदेत् ? एवमुक्ते भगवानाह-" ता एएसिणं' इत्यादि।' ता' इति पूर्ववत्। एतेषामष्टाविंशतेर्नक्षत्राणां मध्येऽस्तीति सन्ति तानि नक्षत्राणि, यानि पूर्वभागानिदिवसस्य पूर्वभागश्चन्द्रयोगस्याऽऽदिमधिकृत्य विद्यते येषां तानि पूर्वभागानि, समक्षेत्राणिसमं पूर्ण क्षेत्रमहोरात्रप्रतीतं चन्द्रयोगमधिकृत्यास्तियेषां तानि समक्षेत्राणि ; अत एव त्रिंशन्मुहूर्तानि प्रज्ञप्तानि / तथा सन्ति तानि नक्षत्राणि, यानि पश्चाद्भागानिदिवसस्य पश्चात्तनो भागः चन्द्रयोगमधिकृत्य विद्यते येषां तानि पश्चाद्भागानि, समक्षे-त्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि। तथा सन्ति तानि नक्षत्राणि, यानि नक्तंभागानिनक्तं रात्रौ चन्द्रयोगस्याऽऽदिमधिकृत्य भागोऽवकाशो येषां तानि / तथा अपार्द्धक्षेत्राणीति-अपगतमर्द्ध यस्य तदपार्द्धम् , अर्द्धमात्रमित्यर्थः / अपार्द्धमर्द्धमात्र क्षेत्रमहोरात्रप्रतीतं येषां चन्द्रयोगस्याऽऽदिमधिकृत्य तान्यपार्द्धक्षेत्राणि / अत एव पञ्चदशमुहूनिपञ्चदश चन्द्रयोगमधिकृत्य मुहुर्ता विद्यन्ते येषां तानि। तथा सन्ति तानि नक्षत्राणि, यानि नक्षत्राणि उभयभागानि उभयं दिवसं रात्रिः, तस्य उभयस्य-दिवसस्य, रात्रेश्चेत्यर्थः। चन्द्रयोगस्याऽऽ-दिमधिकृत्य भागो येषां तानि / तथा व्यर्द्धक्षेत्राणिद्वितीयमर्द्ध यस्य तत् द्वयर्द्ध, सार्द्धमित्यर्थः / द्वयर्द्ध सार्द्धमहोरात्रप्रभितं क्षेत्रं येषां तानि तथा। अत एव पञ्चचत्वारिंशन्-मुहूर्तानिप्रज्ञप्तानि / एवं सामान्येनोक्ते विशेषावबोधनार्थ भगवान् गौतमः पृच्छति-" ता एतेसि णं " इत्यादि सुगमम्। भगवान् प्रतिवचनमाह-"ता एतेसिणं " इत्यादि।'ता' इति पूर्ववत्। एतेषामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि, तानिषट्। तद्यथा-"पुटवभवया" इत्यादि। (एतच्चानन्तरे एव प्राभूतप्राभृते योगस्याऽऽदौ चिन्त्यमाने भावयिष्यते)। तथा तत्र तेषामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राणि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि। तानि दश / तद्यथा-" अभिई " इत्यादि / तथा तत्र तेषामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राणि नक्तंभागानि अपार्द्धक्षेत्राणि पञ्चदश मुहूर्तानि प्रज्ञप्तानि / तानि षट् / तद्यथा-" सयभिसया" इत्यादि। तथा तत्र तेषामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राण्युभयभागानि द्वयर्द्धक्षेत्राणि पञ्चचत्वारिंशन्मुहूर्तानि।। तानिषट्। तद्यथा-" उत्तरभद्दवया " इत्यादि। चं० प्र०१० पाहु०३ पाहु० / स्था० / मं०। सू० प्र०। (15) प्रमर्दयोगीनि नक्षत्राणिअट्ठ णक्खत्ता णं चंदेण सद्धिं पमई जोगं जोइंति / तं जहा- कत्तिया, रोहिणी, पुणव्वसू , महा, चित्ता, विसाहा, अणुराहा, जिट्ठा। (पम ति) प्रमर्दश्चन्द्रेण स्पृश्यमानता, तल्लक्षणं योग योजयन्ति, आत्मनश्चन्द्रेण सार्द्ध कदाचिद् , न तुतमेव सदैवेति। उक्तंच-"पुणवसु रोहिणि चित्ता, मह जेठ्ठऽणुराह कत्तिय विसाहा। चंदस्स उभयजोगी" इति / यानि च दक्षिणोत्तरयोगीनि, तानि प्रमर्दयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्-एतानि नक्षत्राण्युभययोगीनि चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते, कथञ्चिचन्द्रेण भेदमप्युपयान्तीति। एतत्फलं चेदम्-" एतेषामुत्तरगाः, ग्रहाः सुभिक्षाय चन्द्रमा नितराम्।" इति। स्था० 10 ठा०। (16) कति नक्षत्राणि कति भागानि पूर्णिमाऽमाभ्याम्ता कहं ते जोगस्सादी आहिता ति वदेज्जा ? ता अभिई, सवणो खलु दुवे णक्खत्ता पच्छं भागा समक्खेत्ता सातिरेगउणतालीसमुहुत्ता तं पढमताए सायं चंदेण सद्धिं जोगं जोइंति / ततो पच्छा अवरं सातिरेगं दिवसं / एवं खलु अभिई, सवणो दुवे णक्खत्ता एगं राति एगं च सातिरेग दिवसं चंदेण सद्धिं जोगं जोएंति, जोगं जोइत्ता जोगं अणुपरियट्टति, जोगं अणुपरियट्टित्ता सायं चंदं धणिहाणं समप्पेंति, समप्पैतित्ता धणिट्ठा खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमताए सायं चंदेण सद्धिं जोगं जोएति। ततो पच्छा अवरं दिवसं / एवं खलु धणिट्ठा णक्खत्ते एवं रातिं एगं च दिवसं चंदेण सद्धिं जोगं जोएति, जोगं जोइत्ता जोगं अणुपरियट्टति, जोगं अणुपरियट्टित्ता सायं चंदं सतभिसताणं समप्पेति। ता सतभिसताखलु णक्खत्ते णतंभागे अवड्डखेत्ते तप्पढमताए सागं चंदेण सद्धि जोगं जोएति, णो लमति अवरं दिवसं / एवं खलु सतभिसता णक्खत्ते एगं रातिं चंदेण सद्धिं जोगं जोएति, जोगं जोइत्ता अणुपरिय-ट्टति, अणुपरियट्टित्ता पातो चंदंपुव्वाणं पोट्ठवयाणं समप्पेति, ता पुव्वा पोट्ठवता खलु णक्खत्ते पुव्वंभागे समक्खेत्ते तीसति-मुहुत्ते तप्पढमताए पातो चंदेण सद्धिं जोगं जोएति, पच्छा अवरं राई। एवं खलु पुव्वा पोट्ठवता णक्खत्ते एगं च दिवसं एगं च रातिं चंदेण सद्धिं जोगं जोएति, जोगं जोइत्ता अणुपरियट्टति, जोगं अणुपरियट्टित्ता पातो चंदं उत्तराणं पोट्ठवताणं समप्पेति। उत्तरपोट्टवता खलु णक्खत्ते पणयालीसतिमुहुत्ते तप्पढमताए पातो चंदेण सद्धिं जोगं जोएति, अवरं च रातिं, ततो पच्छा अवरं दिवसं / एवं खलु उत्तरापोट्ठवता णक्खत्ते दो दिवसे, एगं च रातिं चंदेण सद्धिं जोगं जो एति, जोगं जोइत्ता जोगं अणुपरियट्टति, जोगं अणुपरियट्टित्ता सायं चंदं रेवतीणं समप्पेति। ता रेवती खलु णक्खत्ते पच्छंभागे समक्खेत्ते जहा धणिट्ठा० जाव सायं चंदं अस्सिणीणं समप्पेति / भरणी खलु णक्खत्ते णतंभागे अवड्ड० जहा सत्तवीसंता० जाव पातो चंदं