________________ णक्खत्त 1762 - अभिधानराजेन्द्रः भाग-४ णक्खत्त (5) केषु नक्षत्रेषु कानि कार्याणि गमनप्रस्थानाऽऽदीनि कर्तव्यानिपुस्सऽस्सिणि मिगसिर रे-वई य हत्थो तहेव चित्ताय। अणुराह जिट्ठ मूलो, नव णक्खत्ता गमणसिद्धा।।११।। मिगसिर महा य मूलो, विसाह तहचेव होइ अणुराहा। हत्थुत्तर रेवइ अ-स्सिणीय सवणे य णक्खत्ते / / 12 / / एएसु य अद्धाणं, पत्थाणं ठाणयं च कायव्वं / जइ य गहुत्थ न चिट्ठइ, संझामुक्कं च जइ होइ।।१३।। उप्पन्नभत्तपाणो, अद्धाणम्मि उ सया उजो होइ। फलपुप्फवग्गुवेओ, गओ वि खेमेण सो एइ / / 14 // सन्ध्यागताऽऽदीनिसंझागयं रविगयं, विड्डेरं सग्गहं विलंबिं च। राहुहयं गहभिन्नं, च वजए सत्त नक्खत्ते / / 15 / / अत्थमणे संझागय, रविगय जह पहिओ उ आइयो / विडेरमविद्यारिय, सग्गह कूरग्गहठियं तु / / 16 / / आइच्चपिट्ठओ जं, विलंबि राहूहयं जहिं गहणं / मज्झेण गहो जस्स उ, गच्छइतं होइ गहभिन्नं / / 17 // संझागयम्मि कलहो, होइ विवाओ विलंबि नक्खत्ते। विड्डेरे परविजओ, आइचगए अणिचाणि / / 18 / / जं सग्गहम्मि कीरइ, नक्खत्ते तत्थ निग्गहो होइ। राहुहयम्मि य मरणं, गहमिन्ने सोणिउग्गालो / / 16 / / संझागयं गहगयं, आइचगयं च दुब्बलं रिक्खं / संझाऽऽइयविमुक्वं, गहमुक्कं चेव बलियाई / / 20 // (6) पादोपगमनलोचकर्माऽऽदीनिपुस्सो हत्थो अभिई य, अस्सिणी भरणी तहा। एएसु य रिक्खेसु य, पाओवगमणं करे // 21 // सवणेण धणिट्ठाई, पुणव्वसू न वि करिज निक्खमणं। सयभिसयस्स न बंभे, विजाऽऽरंभे पवित्तिजा / / 22 // हत्थाइपंच रिक्खा, वत्थुस्स पसत्थगा विणिद्दिट्ठा। उत्तर तिन्नि धणिट्ठा, पुणव्वसू रोहिणी पुस्सो। 23 / द०प०। पुणवसुणा पुस्सेणं, सवणेण धणिट्ठया। एएहिँचउरिक्खेहि, लोयकम्माणि कारए / / 25 // द०प० / विशे० / व्य० / आ० म०। पं०व०। कत्तियाहि विसाहाहिं, मघाहिँ भरणीहि य / एएहिँ चउरिक्खे हिं, लोयकम्माणि वजए।। 26 / / तिहिँ उत्तराहिँ तह रो-हिणीहिँ कुजा उ सेहनिक्खमणं / सेहोवट्ठावणं कुजा, अणुन्ना गणिवायए।। 27 / / गणसंगहणं कुज्जा, गणहरं चेव ठावए। उग्गहं वसहिट्ठाणं, थावराणि पवत्तए।।२८।। (7) स्वाध्यायाऽऽदिनक्षत्राणि क्षिप्रमृदुसंज्ञकानि पुस्सो य हत्थो अभिई, अस्सिणीय तहेव य। चत्तारि खिप्पकारीणि, विजाऽऽरंभेसु सोहणा / / 26 / / विज्जाणं धारणं कुज्जा, बंभलोगे य साहए। सज्झायं च अणुन्नं च, उदिसो य समुचिसो।।३०।। अणुराहा रेवई चेव, चित्ता मिगसिरं तहा। मिऊ णेयाणि चत्तारि, मिउकम्म तेसु कारए॥३१॥ भिक्खाचरणऽमत्ताणं, कुजा गहणधारणं / संगहोवग्गहं चेव, बालबुड्डाण कारए / / 32 / / (8) अहा अस्सेस जिट्ठा य, मूलो चेव चउत्थओ। गुरुणो कारए पडिमं, तवोकम्मं च कारए॥३३ / / दिव्वमाणुस्सतेरिच्छ-उवसग्गेऽहियासए। गुरूसु चरणकरणं, उग्गहोवग्गहं करे / / 34 / / महा भरणि पुव्वाणि, तिन्निओ य वियाहिया। एएसु य तवं कुजा, सभितरयवाहिरं / / 35 / / तिन्नि सयाणि सट्ठाणि, तवोकम्मा य आहिया। उग्गनक्खत्तजोएसु, तेसुमन्नतरं करे / / 36 // कत्तिया य विसाहा य, उण्हा एयाणि दुन्निओ। लिंपणं सिंचणं कुजा, संचारग्गहधारणं // 37 // उवगरणभंडमाईणं, विवायं चीवराण य / उवगरणं विभागं च, आयरियाणं च कारए / / 38 / / धणिट्ठा सयभिसा साई,सवणो य पुणव्वसू / एएसु गुरुसुस्सूसं, चेइयाणं च पूयणं / / 36 / / सज्झायकरणं कुजा, विजाऽऽरम्भे य कारए। चेओवट्ठावणं कुजा, अणुन्नं गणिवायए।। 40 // गणसंगहणं कुजा, सेहनिक्खमणं तहा। संगहोवग्गहं कुजा, गणावच्छेइयं तहा।। 41 / / वव 1 वालवं च 2 तह को-लवं च तेतीलयं 4 गराइं च 5 / वणियं 6 विट्ठी 7 य तहा, सुद्धपडिवए निसाईया।।४२॥ सउणि चउप्पय नागं, किंतुग्धं च करणा धुवा हुंति। किन्हचउद्दसिरत्तिं, सउणी पडिवजए करणं / / 43 / / काऊण तिहिं वि ऊणं, जम्हेगो साहए न पुण काले। सत्तहि हरिज भाग, जं सेसं तं भवे करणं // 44|| द०प०। स० / स्था० / चं० प्र०। (E) ज्ञानवृद्धिकराणि नक्षत्राणिदस नक्खत्ता नाणवुड्डिकरा पण्णत्ता / तं जहा"मिगसिर अहा पुस्सो, तिन्नि अपुव्वाइ मूलमस्सेसा। हत्थो चित्ता य तहा, दस वुड्डिकरा य नाणस्स"॥१॥ स०१० सम०। द०प०।। (10) चन्द्रनक्षत्रयोगःता कहं ते मुहुत्तग्गे आहिते ति वदेजा? ता एते सि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते, जे णं णव मुहुत्ते,