SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ णंदिसेण 1758 - अभिधानराजेन्द्रः भाग - 4 णंदिस्सर वसतौ मुनिरप्यागा-द्गुरोरालोच्य भुक्तवान्। कायां पूर्वरुचकवरवास्तव्यायां दिक्कुमार्याम् , द्वी० / स्था०। रतिकरपर्वएषणासमितिः पाल्या, तदेवं मुनिपुङ्गवै।।१५।। तानामुत्तरदिकथासु शक्रसामानिकराजधानीषु, द्वीot आ० क० / आव० / त० / नि० चू० / स्था० / श्रेणिकस्य पुत्रे, स च णंदिसेणिया-स्त्री०(नन्दिषेणिका) स्वनामख्यातायां श्रेणिकभार्यायाम, पूर्वभवे कस्यचिद् धिग्जातिकस्य दास आसीत् , तेन च यज्ञपाटे नियुक्तेन सा च वीरान्तिके प्रव्रजिता सिद्धा, इति अन्तकृशानां सप्तमे वर्गे स्वामिनो यज्ञशेष याचित्वा साधवे दत्त्वा तत्पुण्येन देवलोके गत्वा ततः चतुर्थेऽध्ययने सूचितम्। अन्त०६ वर्ग 16 अ०। श्च्युक्त्वा श्रेणिकस्य पुत्रो जज्ञे (आ० चू० 4 अ०। आव०) स च णंदिस्सर-पुं०(नन्दिस्वर) द्वादशतूर्यसंघातस्वरे, जी०३ प्रतिकातंगरा०। वीरजिनान्तिके प्रव्रज्यां जगृहे, तस्य साधोः श्रेणिकपुत्रस्य नन्दिषेणस्य *नन्दीश्वर-पुं०। महेश्वराऽऽख्यव्यन्तरस्य शिष्यभेदे, आ० चू०४ स्वशिष्यस्य व्रतमुज्झितुकामस्य स्थिरीकरणाय भगवद्वर्द्धमानस्वामिवन्दननिमित्तचलितमुक्ताऽऽभरणश्वेताम्बरपरिधानरूपरमीणयता अ आ० का नन्दी समृद्धिः,तस्या ईश्वरो द्वीपो नन्दीश्वरः। अनु०। विनिर्जितामरसुन्दरीक स्वान्तः-पुरदर्शनं कारितम्। (सा पारिणामिकी "जंबू लवणे धायइ-कालोयपुक्खराइ जुयलाइ। वारुणिखीरघयक्खू, नंदीसरअरुणदीवुदही॥१॥" इतिगणनयाऽष्टमे द्वीपे, स्था० 4 ठा०२ बुद्धिः) स हि (नन्दिषेणस्य) तादृशमन्तःपुर नन्दिषेणः परित्यक्तं दृष्ट्वा उ०। प्रव०। रा०। दृढतरं संयमे स्थिरो बभूव / नं० / आ० क० आ० चू०। ती० / आ० म० शीलावसन्ने चारणमुनौ, महा०। स चावसोदन मुमूर्षा चकार। तत्कल्पं यथा " आराध्य श्रीजिनाधीशान् , सुराधीशार्चितक्रमान्। तद्यथा कल्पं नन्दीश्वरद्वीप-स्याऽऽख्येऽहं विश्वपावनम् // 1 // "ता गोयम ! णंदिसेणेणं, गिरिपडणं जाव पत्थुयं / अस्ति नन्दीश्वरो नाम्ना-ऽष्टमो द्वीपो द्युसन्निभः। ताव आयासे इमा वाणी, पडिओ वि णो मरेज्जतं / / तत्परिक्षेपिणा नन्दी-श्वरेणाम्भोधिना युतः॥२॥ दिसामुहाइं जा जोए, ता पेच्छा चारणं मुणिं। एतद्वलयविष्कम्भे, लक्षाशीतिश्चतुर्युगा। अकाले नत्थि ते मच्चू , विरम विसयादितो गओ।। योजनानां त्रिषष्टिश्च, कोट्यः कोटिशतं तथा // 3 // असौ विविधविन्यासो-द्यानवान् देवभोगभूः। ताहे वि अणहियासेहिं, विसएहिं जाव पीडिओ! जिनेन्द्रपूजासंसक्त-सुरसंपातसुन्दरः॥ 4 // ताव चिंता समुप्पन्ना, जहा किं जीविएण मे ? || अस्य मध्यप्रदेशे तु, क्रमात्पूर्वाऽऽदिदिक्षु च। कुंदेदुनिम्मलयरागं, तित्थं पावमती अहं। अञ्जनवर्णाश्चत्वार-स्तिष्ठन्त्यञ्जनपर्वताः // 5 // उड्डाहिंतो य सिज्झिस्सं, कत्थ गंतुमणारिओ?!! दशयोजनसाहसा-तिरिक्तविस्तृतास्तले। अहवा सलंछणो चंदो, कुंदस्स उणका पहा। सहसयोजनाश्चोर्द्ध, क्षुद्रमेरूच्छ्याश्च ये॥६॥ तत्र प्रागदेवरमणो, नित्योद्योतश्च दक्षिणः। कलिकलुसकलंकेहिं, वज्जियं जिणसासणं / / स्वयंप्रभः प्रतीच्यस्तु, रमणीयोदकस्थिरः / / 7 / / ता एवं सयलदालिद्द-दुहकिलेसक्खयं-करं। शतयोजन्यायतानि, तदर्द्ध विस्तृतानि च। पवयणं खिंसावितो, कत्थ गंतूण सिज्झिइं? || द्विसप्ततियोजनोचा-न्यर्हचैत्यानि तेषु च / / 8 // दुगुड्डकं गिरी रोढुं, अत्ताणं चुन्निमो धुवं / पृथगद्वाराणि चत्वा'- नि षोडशयोजनम्। जाव विसयवसेणाहं, किंचि उड्डाहयं करे। प्रवेशो योजनान्यष्ट, विस्तारोऽप्यष्ट तेषु तु / / 6 / / तानि देवासुरभाग-सुपर्णानां दिवौकसाम्। एवं पुणो वि आरोढुं, ढंकुच्छिन्नं गिरीतडं / समाश्रयास्तेषामेव, नामभिर्विश्रुतानि च // 10 // संचरे किल निरागारं, गयणे पुणरवि भाणियं / / षोडशयोजनाऽऽयामा-स्तावन्मात्राश्च विस्तृतौ। अकाले नत्थि ते मचू, चरिमं तुज्झ इमं तणुं / अष्टयोजनकोत्सेधा-स्तन्मध्ये मणिपीठिकाः // 11 // ता बद्धपुढे भोगहलं, वेइत्ता संजमं कुरु॥ सर्वरत्नमया देव-च्छन्दकाः पीठिकोपरि। एवं तु जाव बेवारा, चारणसमणोहि सेहिओ। पीठिकाभ्योऽधिकाऽऽयामो-च्छ्रयभाजश्च तेषु तु॥१२॥ ऋषभो वर्द्धमानस्तु, तथा चन्द्राननोऽपि च। ताहे गंतूण सो लिंग,गुरुपायमूले निवेदिओ ''|| महा०६अ०। वारिषेणो वेति नाम्ना, पर्यङ्कासनसंस्थिताः / / 13 / / भरतक्षेत्रजाभिनन्दनतीर्थकृत्समकालीने ऐवतजे तीर्थकरे, ति०। रत्नमय्यो युताः स्वस्व-परिवारेण हारिणा। ती०। शत्रुञ्जयतीर्थ जिनशान्तिविषायके गणेशे, ती० 1 कल्प। शाश्वताहत्प्रतिमाः प्र-त्येकमष्टोत्तरं शतम्॥ 14 // द्वीपसमुद्रविशेषाधिपतौ, द्वी०। अजितशान्तिस्तवग्रन्थकारके आचार्ये, द्वे द्वे नागयक्षभूत-कुण्डभृत्प्रतिमे पृथक् / जै० इ०! प्रतिमानां पृष्टतस्तु, छत्रभृत्प्रतिमैकका / / 15 / / णंदिसेणा-स्त्री०(नन्दिषेणा) पूर्वस्मिन्नञ्जनकपर्वते पूर्वस्यां दिशि तेषु धूपघटीदाम-घण्टाष्टमङ्गलध्वजाः। नन्दापुष्करिष्याम् , जी०३ प्रति० / ती० / द्वी० / स्था० / अञ्ज- छत्रतोरणचङ्गेर्यः, पटलाभ्यासनानि च / / 16 / / नकपर्वतानामुत्तरस्यां नन्दापुष्करिष्याम् , द्वी० / नन्दिवर्धनापरनामि- | षोडश पूर्वकलशाः, दीप्त्यलङ्करणानि च।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy