SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ णंदिबद्धणा 1757 - अमिधानराजेन्द्रः भाग - 4 णंदिसेण शंदिबद्धणा-स्त्री०(नन्दिबर्द्धना) जम्बूद्वीपे मन्दरस्य पूर्वे रुचकवर-स्य | णंदिराय-पुं०(नन्दिराज) वीरस्वामिज्येष्टभ्रातरि नन्दिवर्द्धन, कल्प० पर्वतस्थ रजतकूटवास्तव्यायां दिक्कुमार्याम् स्था०८ ठा०। आ० म०। ५क्षण। आo चू० / जं० / आ० क० / जं० / आ० क० : शाश्वतपुष्करिणीभेदे, *नन्दिराग-पुं०। समृद्धौ सत्यां हर्षे, भ० 220 5 उ० / स्था० 4 ठा०२ उ० / ती० / जी०। णंदिरुक्ख-पुं०(नन्दिवृक्ष) धववृक्षे, अश्वत्थवृक्षे, तुन्ने, कुबेरके, णंदिभाण-न०(नन्दिभाजन) औपग्रहिकोपकरणभेदे, बृ०। मेषशृङ्गयां च / वाच० / प्रज्ञा० / औ० / ति० / स०। रा०। तदुपयोगश्च णंदिसूरि-पुं०(नन्दिसूरि) श्रीशत्रुञ्जयतीर्थोद्वारकारके स्वनामके सूरी, एकं भरेमि भाणं, अणुकंपा नंदिभाण दरिसेंति / ती०२ कल्प। निंति व तं वइगाऽऽइसु, गालिंति तह चम्मकरएणं / / णं दिसेण-पुं०(नन्दिषेण) मथुरायां श्रीदामराजसुते युवराजे नन्दिअथ प्रतिपन्नानां कोऽप्यनुकम्पया ब्रूयात-अहं युष्मभ्यं दिने दिने एक वर्धनापरनामके, स्था० 10 ठा० / विपा०। स्वनामख्याते पापित्यीये भाजनं बिभर्मि पूरयामि, ततस्तत्र नन्दिभाजनं बिभतिं पूरयति, ततस्तत्र आचार्ये, यो हि भद्रिकापुर्या वीरे भगवत्यागते प्रतिमया स्थितश्चौरनन्दीभाजनं दर्शयन्ति / अथवा-तद् नन्दिभाजनं भिक्षाचर्यया भ्रान्त्याऽऽरक्षकपुरुषेण भल्लाऽऽहतो जातावधिः स्वर्जगाम। कल्प०५ वजिकाऽऽदिषु नयन्ति / तथा प्रासुकं तद् द्रव्यं पानकं चर्मकरकेण क्षण। आ० म० / आ० चू०। नन्दिग्रामे गौतमपुत्रे नन्दिवर्धनसूरिशिष्ये, गालयन्ति / बृ० 1 उ० / ओघ० / नि० चू० / आ००। इदानीमेतदेव भाष्यकरो व्याख्यानयन्नाह " मगधे हि नन्दिग्रामे, गौतमः कणवृत्तिकः। तत्पत्नी धारणी तस्याः, गर्भे षाण्मासिके पिता // 1 // वेयावचगरो वा, नंदीभाणं धरे उवग्गहियं / मृतो माताऽपि जातेच, मातुलेन स वर्द्धितः। सो खलु तस्स विसेसो, पमाणजुत्तं तु सेसाणं / / 105 / / नन्दिषेणाभिधस्तस्य, गृहे कर्म चकार सः॥२॥ वैयावृत्त्यकरो वा नन्दीपात्रं धारयत्यौपग्राहिकम, आचार्येण समर्पित, प्रतारितः स लोकेन, मातुलेन स्थिरीकृतः। निज वा स खलु तस्यैव वैयावृत्त्यकरस्य विशेषः / एतदुक्तं भवति- मा श्रौषीर्लोकवाक्यानि, तिस्रः सन्ति सुता मम // 3 // यदतिरिक्तपात्रकधारणम् , अयं तस्यैव वैयावृत्त्यकरस्य विशेषः दास्यामि तव नैषुस्ताः , कुरूपमिति तं परम्। क्रियते। शेषाणां साधूनां प्रमाणयुक्तमेव पात्रकं भवति, उदरप्रमा- निर्विष्णः सोऽथ निर्गत्य, मुमूर्षवर्वीक्ष्य कुत्रचित्।। 4 / / णयुक्तमित्यर्थः / / 105 / / नन्दिवर्द्धनसूरीणा, सन्निधौ व्रतमग्रहीत्।। एतच प्रमाणातिरिक्तेन पात्रकेन प्रयोजनं भवति सषष्टक्षपकः ख्यातः, यशःकीर्तिरभून्मुनिः।। 5 / / देजाहि भाणपूरं, तु रिद्धिमं कोइ रोहमाईसु / वैयावृत्येऽभिग्रही च, बालग्लानाऽऽदिसाधुषु। शक्रोऽशंसत्तमेकोऽथा-श्रद्दधानः सुरोऽभ्यगात्।।६।। तत्थ वि तस्सुवओगो, सेसं कालं तु पडिकुट्ठो / / 106 // चक्रे श्रमणरूपे द्वे, बहिरेकोऽतिसारकी। दद्याद भाजनपूरं कश्चिदृद्धिमान-पात्रकभरणं कश्चिदीश्वरः कुर्यात् / स्थितोऽगादपरो मध्ये, साधूपान्ते ब्रवीदिदम् / / 7 / / कदा ? पत्तनरोधकाऽऽदौ। तत्र पात्रकभरणे तस्य नन्दीपात्रस्योपयोगः, ग्लानर्षिः पतितोऽस्तयेको, वैयावृत्त्यकरोऽस्ति चेत्। शेषकालमुपयोगः तस्य प्रतिकुष्टः प्रतिषिद्धः, कारणमन्तरेणेत्यर्थः / स उत्तिष्ठतु तच्छुत्वा, षष्ठपारणकेऽपि हि // 8 // ओघ०। पं०व०। सहसा नन्दिषेणर्षि-मुक्त्वा कवलमुत्थितः। णंदिमित्त-पुं०(नन्दिमित्र) भाविनि द्वितीये वासुदेवे, ती० 20 कल्प। ऊचेऽर्थः केन सोऽवादीद् , जलेनाऽऽगात् स तत्कृते॥६॥ मल्ल्या सह प्रव्रजिते राजपुत्रे, ज्ञा०१ श्रु० 8 अ०। अनैषणां सुरश्चक्रे-ऽनेषणीयं न सोऽग्रहीत्। जंदिमुइंग-पुं०(नन्दिमृदङ्ग) एकतः संकीर्णेऽन्यत्र विस्तृते मुरजविशेष, भ्रान्त्वा द्विस्त्रिः स शुद्धाम्भो, गृहीत्वागात्तदन्तिके॥१०॥ रा०। आ० चू०। आचुक्रोश स तंग्लानो, मुनिं निष्ठुरया गिरा। गंदिमुह-पुं०(नन्दिमुख) व्यङ्गुलप्रमाणशरीरके पक्षिविशेष, प्रश्न०१ त्वं वैयावृत्त्यकारीति, श्रुतो नाम्नैव वर्तसे।।११।। आश्र० द्वार। औ०। रा०। स तगिरं सुधासारां, मन्यमानः क्षमानिधिः। अशोकः क्षालयामास, तं विष्ठाऽऽक्षिप्तमप्यषिम् // 12 // णंदिय-त्रि०(नन्दित) समृद्धितरतामुपगते, औ० / स्वनामख्याते अथाऽऽहोत्तिष्ठ यामान्त-धरुजं त्वां करोमि यत्। स्थविर, कल्प० / ' मिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरित्ते / थेरं च ग्लानोऽवक् न क्षमः सोऽवक्, पृष्ठमारोह तर्हि मे।। 13 // णंदियं पि य, कासवगुत्तं पणिवयामि // 1 // कल्प०८ क्षण। पृष्ठमारोप्यतंगछं-स्तेन देवेन मायया। णंदियगपोसण-न०(नन्दितकपोषण) मनोज्ञाऽऽहाराऽऽदिभिर्व नन्दिषेणः पुरीषेण, लिप्तोऽतीव विगन्धिना / / 14 / / ध्यपशोः परिपालने, बृ०१०। आक्रुष्टश्व कथं वेग-भङ्गान्मे मृतमारणम्। णंदियावत्त-पुं०(नन्दयावर्त) प्रतिदिड्नवकोणके स्वस्तिके, प्रश्न०१ करोषि भोक्तुकामस्त्वं,व्रजन्नत्यन्तरहसा।। 15 // आश्र० द्वार / जं० / रा० / औ० / प्रव० / ब्रह्मलोके कल्पे तदिन्द्रस्य मुनिश्चम्पकलेपंतं मन्वानोऽमेध्यलेपनम्। पारियात्रिके विमाने, स्था० 10 ठा० / द्वीन्द्रियजीवभेदे, प्रज्ञा०१ पद। आक्रोशं चाऽऽशिष दध्यौ, कथं स्यादस्य निर्वृतिः? // 16 // जी० / स्तनितकुमारेन्द्रस्य घोषस्य महाघोषस्य च लोकपाल-भेदे, देवस्तुष्टोऽथ संहृत्य, मायां नत्वा च तं मुनिम्। स्था० 4 ठा० 1 उ० / भ० / सिद्धश्रेणिकापरिकर्मभेदे, स०१२ अङ्ग। शक्रप्रशंसां चाऽऽवेद्य, स्व विमानं जगाम सः / / 17 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy