________________ णंदिबद्धण 1756 - अभिधानराजेन्द्रः भाग - 4 दिबद्धण तस्स णं दुजोहणस्स चारगपालस्स बहवे लो।खीलाण य कमसक्कराण य चम्मपट्टाण य अलिपत्ताण य पुंजा णिगरा संचिद्वइ / तस्सणं दुजोहणस्स चारगपालस्स बहवे सूचीण य भंडणाण य कोट्टिल्लाण य पुंजा णिगरा संचिट्ठइ / तस्स णं दुजोहणस्स चारगपालस्स बहवे सत्थाण य पिप्पलाण य कुहामाण यणहच्छेयणाण य दब्भाण य पुंजा णिगरा संचिट्ठइ / तस्स णं से दुजोहणस्स चारगपालस्स सीहरहस्स रण्णो बहवे चोरे य पारदारिए य गंठिभेदे य रायावकारी य अणाहारए य बालघाते य वीसंभघाते य जुइकरे य खंडपट्टेय पुरिसेहिं गिण्हावेइ, गिण्हावेइत्ता उत्ताणए पामेइ, लोहदंडेण मुहं विहामेइ, अप्पेगइए तत्तं तंबं पज्जेइ, अप्पे० तउयं पजेइ, अप्पे० सीसगं पजेइ, अप्पे० कलकलं पजेइ, अप्पे० खारतेल्लं पजेइ, अप्पे० तेणं चेव अभिसेगं करेइ, अप्पे० उत्ताणए पाडेइ, अप्पे० आसमुत्तं पज्जेइ, अप्पे० हत्थिमुत्तं पजेइ० जाव एलयमुत्तं पजेइ, अप्पे० हिट्ठा | मुहं पाडेइ, अप्पे० बलस्स वमावेइ, अप्पे० तेणं चेव उवीलं दलयइ, अप्पे० हत्थंडुयाहिं बंधावेइ, अप्पे० पायंडुयाहिं बंधावेइ, अप्पे० हडिबंधणं करेइ, अप्पे० णियलबंधणं करेइ, अप्पे० संकोडियं करेइ, अप्पे० संकलबंधणं करेइ, अप्पे० हत्थच्छि-एणए करेइ० जाव सत्थोवाडिए करेइ, अप्पे० वेणुलयाहि य० जाव वेयरासीहि य ण्हावेइ, अप्पे० उत्ताणए करेइ, करेइत्ता उरे सिलं दलावेइ, दलावेइत्ता लउलं दावेइ, पुरिसेहिं उकंपावेइ, अप्पे० लंतीहि य० जाव सुत्तरज्जुहि य हत्थेसु य पादेसु य बंधावेइ, अगमम्मि ओचूलं पाणगं पजेइ, अप्पे० असिपत्तेहि अब्भंगावेइ, अप्पे० णिलाडेसुय अवटुसु य कोप्परेसुय जाणुसुय खलुएसु य लोहकीलएसुय कमसक्करासु य दलावेई, अलए भंजावेइ, अप्पे० सूतीओ य दंडणाणि य हत्थंगुलियासु य पायंगुलियासु य कोट्टिल्लएहिं आउडावेइ, आउडावेइत्ता भूमिं कंडूयावेइ, अप्पे० सत्थिएहि य० जाव णइच्छे दणएहि य अंगं पच्छावे इ, दडभेहि य कु से हि य उल्लदभेहि य वेढावेइ, आयवंसि दलयइ, सुक्के समाणे चडचडस्स उप्पामेइ / तए णं से दुजोहणचारए एयकम्मे० सुबहुपावं समञ्जिणित्ता एगतीसं वाससयाई परमाउयं पाउणित्ता | कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसं बावीसं सागरोदमाई ठिईएसु णेरइएसु उववण्णे / से णं तओ अणंतरं उव्वट्टित्ता इहेव महुराए णयरीए सिरिदामस्स रण्णो बंधुसिरीए देवीए कुञ्छि पुत्तत्ताए उववण्णे / तएणं बंधुसिरी णवण्हं मासाणं हमासाण बहुपडिपुण्णाणं जाव दारगं पया-या। तए णं तस्स दारगस्स अम्मापियरो णिव्वत्तबारसाहे इमं एयारूवं णामधेज्जं करेइ-होउ णं अम्हं दारगे णंदिसेणे णामेणं / तए णं से णंदिसेणे कुमारे पंचधाइपरिवुडे० जाव परिवड्डइ / तए णं से णंदिसेणे कुमारे उम्मुक्कबालभावे. जाव विहरइ० जाव जुवराया जाए यावि होत्था / तएणं से गंदिकुमारे रज्जे य० जाव अंतेउरे य मुच्छिए. 4 उच्छइ सिरिदामं रायं जीवियाओ ववरोवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरिउं / तए णं से णं दिसेणे कुमारे सिरिदामस्स रपणो अंतरं अलभमाणे अण्णया कयाइ चित्तं अलंकारियं सद्दावेइ, सद्दावेइत्ता एवं वयासीतुमणं देवाणुप्पिया! सिरिदामं रायं सव्वट्ठाणेसु सव्वभूमियासु य अंतेउरे य दिण्णवियारे सिरिदामं रायं अभिक्खणं अभिक्खणं अलंकारियकम्मं करेमाणे विहरइ / तं णं तुम्हें देवाणुप्पिया ! सिरिदामं रायं अलंकारियकम्मं करेमाणे गीवाए खुरं णिवेसेहि, ता णं अहं तुभं अद्धरज्जियं करेस्सामि, तुमं अम्हेहिं सद्धिं उराले भोगभोगाई भुंजमाणे विहरिस्सह / तए णं से चित्ते अलंकारिए णंदिसेणस्स कुमारस्स वयणं एयमé पडिसुणेइ, पडिसुणेइत्ता-तए णं तस्स चित्तस्स अलंकारियस्स इमे एयारूवे० जाव समुप्पञ्जित्था / जइ णं ममं सिरिदामे राया एयमद्वं आगमेइ, तएणं मम णं णज्जइ केणइ असुभेणं कुमरणेणं मारिस्सति त्ति कट्ट भीए० 4 जेणेव सिरिदामे राया, तेणेव उवागच्छइ, उवागच्छइत्ता सिरिदामं रायं रहसि एवं करयल० जाव एवं वयासी-एवं खलु सामी ! णंदिसेणे कुमारे रजे य० जाव मुच्छिए० 4 इच्छइ तुब्भे जीवियाओ ववरोवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरिठं / तए णं से सिरिदामे राया चित्तस्स अलंकारियस्स अंतिए एयमढे सोचा णिसम्म आसुरुते० 4 जाव साहट्टणंदिसेणं कुमारं पुरिसे हिं गिण्हावेइ, एएणं विहाणेणं वज्झं आणवेइ। तं एवं खलु गोयमा ! णंदिसेणे पुत्ते० जाव विहरइ / णंदिसेणे कुमारे भयवं ! इओ चुओ कहिं गच्छिहिति, कहिं उववजिहिति? गोयमा ! णंदिसेणे कुमारे सट्ठिवासाइं परमाउयं पाउणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव ; ततो हत्थिणाउरे णयरे मच्छताए उववजिहिति। से णं तत्थ मच्छिएहिं वधिए समाणे तत्थेव से टिकुले बोहिं पाउणित्ता सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति, बुज्झिहिति, मुञ्चिहिति, परिणिव्वाहिति। विपा० १श्रु०६ अ०!