________________ णंदिफल 1755 - अभिधानराजेन्द्रः भाग - 4 णंदिबद्धण करण इति चान्ये / भिक्षोण्डो भिक्षाभोजी, सुगतशासनस्थ इत्यन्ये। पाण्डुरागः शैवः / गौतमः-लघुतराक्षमालाचर्चितविचित्रपादपतनाऽऽदिशिक्षाकलापवत्प्रतिवृषभको पायतः कणभिक्षाग्राही। गोव्रतिकः-गोचर्याऽनुकारी / उक्तं च- " गावीहिँ" समं निग्गमपवेसठाणाऽऽसणाइ पकरिति / मुंजंति जहा गावी, तिरिक्खवास विभाविंता / / 1 / / " गृहधर्मा गृहस्थधर्म एव श्रेयानित्वभिसंधाय तद्यथोक्तकारी। धर्मचिन्तको धर्मसंहितापरिज्ञानवान् / सभासद अविरुद्धो वैनयिकः। उक्तं च-" अविरुद्धो विणयकारी, देवाईणय पराएँ भत्तीए / जह वेसियायणसुओ, एवं अन्ने वि नायव्वा // 1 // " | विरुद्धोऽक्रियावादी, परलोकानभ्युपगमात् सर्ववादिभ्यो विरुद्ध एव / वृद्धस्तापसः, प्रथममुत्पन्नत्वात्प्रायो वृद्धकाले च दीक्षाप्रति-पत्तेः / श्रावको ब्राह्मणः। अन्ये तुबुद्धश्रावक इति व्याचक्षते। स च ब्राह्मण एव। रक्तपटः परिवाजकः / निर्गन्थः साधुः। प्रभृतिग्रहणात् कपिलाऽऽदिपरिग्रह इति / (पत्थयण ति) पथ्यदनं शम्बलं (पक्खेव त्ति) अर्द्धपथे त्रुटितसंबलस्य संबलपूरणं द्रव्यं प्रक्षेपकः। (पडियस्स त्ति) वाहनात्स्खलनात्पतने भग्नस्य, रुग्णस्य च जीर्णतां गतस्येत्यर्थः / " हंदि त्ति" आमन्त्रणे। (नाइविगिडेहिं अद्धाहिं ति) नातिविकृष्टषु नातिदीर्घष्यध्वसु प्रयाणक मार्गेषु वसन् शुभैरनुकूलैर्वसतिप्रातराशैरावासस्थानः, प्रातभोजनकालैश्चेत्यर्थः / ' देसग्गं ति ' देशान्तम् / इहोपनयस्तत्राभिहित एव। विशेषतः पुनरेवं तं प्रतिपादयन्ति"चंपा इव मणुयगती, धणो व्व भयवं जिणो दएकरसो। अहिछत्तानयरिसम, इह निव्वाणं मुणेयव्वं / / 1 // घोसणया इव तित्थं-कररस सिवमग्गदेसणमणग्घं। चरगाइणो व्व इत्थं, सिवसुहकामा जिया बहवे॥२॥ नंदिफलाइव्व इह, सिवपहपडिवनगाण विसयाओ। तब्भक्खणा उ मरणं, जह तह विसएहिँ संसारो॥ 3 // तव्वजण जह इ-ट्ठपुरगमो विसयवजयेण तहा। परमाणंदणिबंधण-सिवपुरगमणं मुणेयव्वं" // 4 ॥ज्ञा० 1 श्रु०१५ अ०! णंदिबद्धण-पुं०(नन्दिवर्धन) गौतमस्वामिप्रतिष्ठितस्य बलभ्यागतस्य चन्द्रप्रभस्य पूजके, ती० 43 कल्प / पाण्डवस्थापित मूलकुण्डग्रामे महावीरस्वामिनो ज्येष्ठभ्रातरि, चेटकराजसुतायाः-चेल्लणास्वसुः ज्येष्ठायाः पत्यौ, आ० चू० 4 अ० / कल्प० / आ० म० / आव० / आचा०। लोकोत्तररीत्या कार्तिकमासे, कल्प० 6 क्षण। नन्दिषेणमुनेगुरी, आ० चू० 4 अ० / आव० / मथुरायां श्रीदामराजपुत्रे, विपा०। तत्कथाएवं खलु जंबू ! तेणं कालेणं तेणं समएणं महुरा णयरी, भंडीरे उजाणे, सुदरिसणे जक्खे, सिरिदामे राया, बंधुसिरी भारिया, पुत्ते णंदिबद्धणे णामं कुमारे अहीण जाव जुवराया। तस्स णं सिरिदामस्स सुबंधू णामं अमचे होत्था, सामदंडभेया तस्स णं सुबंधुस्स अमचस्स बहुमित्ती पुत्ते णामं दारए होत्था, अहीण / तस्स णं सिरीदामस्स रणो चित्ते णामं अलंकारिए होत्था। सिरिदामस्स रण्णो चित्ते बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु सव्वभूमियासु य अंतेउरे य दिण्णवियारे यावि होत्था / तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा राया य णिग्गओ० जाव गया। तेणं कालेणं तेणं समएणं समणस्स जेठेजाव रायमग्गं ओगाढे, तहेव हत्थी आसे पुरिसे / तेसिं च णं पुरिसाणं मज्झगयं एगं पुरिसं पासइ० जाव णरणारीसंपरिखुडं। तएणं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अओमयंसि समजोइयंसि सिंहासणंसि णिवेसावेइ। तयाणंतरं च णं पुरिसाणं मज्झगयं बहूहिं अयकलसेहिं तत्तेहिं समजोइभूएहिं अप्पेगइयाणं तंवभरिएहिं, अप्पेगइयाणं तउयभरिएहिं, अप्पेगइयाणं सीसगभरिएहिं, अप्पेगइयाणं कलकलभरिएहिं, अप्पेगइयाणं खारतेल्लभरिएहिं, महया महया रायाभिसेएणं अभिसिंचइ। तयाणंतरं च णं तत्तअउमयं समजोइभूयं अउमयसंडासगं गहाय हारं पिणद्धइ / तयाणंतरं च णं हारं अद्धहारं० जाव पट्ट मउढं चिंता तहेव० जाव वागरेइ / एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे णामं णयरे होत्था रिद्धत्थिः / तत्थ णं सीहपुरे सीहरहे णामं राया। तस्स णं सीहरहस्स रण्णो दुजोहणे णामं चारगपालए होत्था अहम्मिए० जाव दुप्पडियाणंदे तस्स णं दुजोहणस्स चारगपालस्स इमे एयारूये चारगभंडे होत्था / तस्स णं दुजोहणस्स चारगपालस्स बहवे अयकुंडीओ अप्पेगइयाओ तंबभारियाओ, अप्पेगइयाओ तउयभरियाओ, अप्पेगइयाओ सीसगभरियाओ, अप्पे० कलकलभरियाओ, अप्पे० खारतेल्लभरियाओ, अगिणीकायंसि अद्दहियाओ चिट्ठति / तस्स णं दुजोहणस्स चारगपालस्स बहवे उट्टियाओ आसमुत्तभरियाओ, अप्पेगइयाओ हत्थीमुत्तभरियाओ, अप्पे०उट्टमुत्तभरियाओ, अप्पेगोमु०, अप्पे० एलयमु०, अप्पे० महिसमु०, बहुपडिपुण्णाओ चिट्ठइ। तस्सणं दुजोहणस्स चारगपालस्स बहवे हत्थंदुयाण य पायंदुयाण य हडीण य णियलाण य संकलाण य पुंजा य णिगरा य संणिखित्ता चिट्ठति / तस्स णं दुजोहणस्स चारगपालस्स बहवे देणुलयाण य चिंचाछियाण य कसाण य वायरासीण य पुंजा णिगरा चिट्ठति / तस्स णं दुजोहणस्स चारगपालस्स बहवे सिलाण य लउडाण य मोग्गराण य कणंगराण यपुंजा णिगरा चिट्ठइ। तस्सणं दुजोहणस्स चारगपालस्सवरत्ताण य वागरण य वालसुत्तरज्जूण य पुंजा णिगरा संचिट्ठइ। तस्स णं दुजोहणस्स चारगपालस्स बहवे असिपत्ताण य करपत्ताण य खुरप ताण य कलंवचीरपत्ताणय पुंजा गिरा संचिट्ठइ /