________________ णंदिफल 1754 - अभिधानराजेन्द्रः भाग - 4 णंदिफल णं तुमे देवाणुप्पिया ! चंपाए नगरीए बहिया अणुजाणंसि मम / णंदिफलाणं दूरेणं परिहरमाणा, अण्णेसिं रुक्खाणं मूलाणि य० पडिलामेमाणा पडिलाभेमाणा चिट्ठह / तए णं ते चरगा य ध- जाव वीसमंति ; तेसि णं आवाए नो भद्दए भवति, ततो पच्छा पणेणं सत्थवाहेणं एवं वुत्ता समाणा० जाव चिट्ठति / तए णं ते परिणममाणा 2 सुहरूवत्ताए य भुजो 2 परिणमंति / एवामेव धण्णे सत्थवाहे सोहणंसि तिहिकरणणक्खत्तंसि विउलं असणं / समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा० जाव पंचसु पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेइत्ता मित्तं आमं- कामगुणेसुं नो सज्जति, नो रजति, से णं इहभवे व बहूर्ण तेति, भोयणा भोवावेति, भोयावेतित्ता आपुच्छति, सगडी- समणासं समणीणं णिग्गंथाणं णिग्गंथीणं अचणिज्जे परलोए नो सागडं जोयावेति, जोयावेतित्ता चपाए णगरीए निग्गच्छति, आगच्छति जाव वीतीवतिस्सति,जहा वा ते पुरिसा / तत्थ णं णातिविगिटेहिं अद्धाहिं वसमाणे 2 सुहेहिं वसहिपायरासीहिं अप्पेगतिया पुरिसा धण्णस्स एयमढें नो सद्दहति, धण्णस्स अंगजणवयं मज्झं मज्झेणं जेणेव देसग्गे, तेणेव उवागच्छइ, एयमटुं असद्दहमाणा जेणेव ते णंदिफला, तेणेव उवागच्छंति, उवागच्छइत्ता सगडीसागडं मोयावेति,सत्थनिवेसं करेइ, को- तेसिंणंदिफलाणं मूलाणि य० जाव वीसमंति, तेसि णं आवाए डुंबियपुरिसे सद्दावेति, सद्दावेइत्ता एवं वयइतुज्झे णं देवाणु- भद्दए भवति, तओ पच्छा परिणममाणा० जाव ववरोवेतिं / प्पिया ! मम सत्थनिवेसंसि महया महया सदं उग्घोसेमाणा एवं एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पवइए वयइ-एवं खलु देवाणुप्पिया ! इमीसे आगमियाए छिन्नावायाए पंचसु कामगुणेसु सञ्जति जाव अणुपरियट्टिस्सति, जहा व ते दीहमद्धाए अवीए बहुमज्झदेसभाए बहवे णंदिफला णामं रुक्खा पुरिसा / तए णं से घण्णे सगडी-सागडं जोयावेति, जेणेव पण्णत्ता किण्हा० जाव पत्तिया पुप्फिया फलिया हरिया रिज्जमाणा अहिच्छत्ता नगरी, तेणेव उवागच्छइ, उवागच्छइत्ता अहिच्छत्ताए सिरीए अईव 2 उवसोभेमाणा चिटुंति, मणुण्णा वण्णेणं. जाव नगरीए बहिया अग्गोजाणंसि सत्थनिवेसं करेति, सगडीसागडं मणुण्णा फासेणं, मणुण्णा छायो, ते जो णं देवाणुप्पिया ! तेसिं मोयावेति / तए णं से धण्णे सत्थवाहे महत्थे रायारिहं पाहुडं णंदिफलाणं रुक्खाणं मूलाणि वा कंदतयपत्तपुप्फफलवीयाणि गिण्हेति, बहूहिं पुरिसेहिं सद्धिं संपरिवुडे अहिच्छत्तणगरस्स वा हरियाणि वा आहारेइ, छायाए वा वीसमति, तस्सणं आवाए मज्झं मज्झेणं अणुप्पविस्सति, जेणेव कणगकेऊ राया तेणेव भद्दए भवति, ततो उपच्छा परिणममाणा अकाले चेव जीवियाओ उवागच्छति, उवागच्छतित्ता करयल० जाव वद्धावे ति, ववरोवेत्ति / तं मा णं देवाणुप्पिया ! केइ तेसिं नंदिफलाणं वद्धावेतित्ता तं महयं पाहुडं उवणेति / तए णं से कणगकेऊ मूलाणि वा० जाव छायाए मा वीसमउ, मा णं सेविय अकाले राया इहतुट्ठ० घण्णस्स सत्थवाहस्स तं महत्थं०३ जाव चेव जीवियाओ ववरोविजति, तुब्भे णं देवाणुप्पिए ! अण्णेसिं पडिच्छति, धण्णं सत्थवाहं सक्कारेंति, सक्कारेतित्तासंमाणेति, रुक्खाणं मूलाणि य० जाव हरियाणि य आहारेह, छायासु संमाणे तित्ता उस्सूकं वियरति, वियरतित्ता पडिविसजेति, वीसमह त्ति घोसेणं घोसह जाव पञ्चप्पिणंति / तए णं घण्णे पडिविस तित्ता भंडविणिमयं करेति, करेतित्ता पडिभंडं सत्थवाहे सगडी सागडं जोएत्ता जेणेवणंदिफला रुक्खा, तेणेव गिण्हति, सुहं सुहेणं जेणेव चंपा णगरी तेणेव उवागच्छति, उवागच्छइ, उवागच्छइत्ता तेसिं णंदिफलाणं अदूरसामंते उवागच्छतित्ता मित्तणातिअभिसमण्णागए विउलाई माणुस्सगाई सत्थणिवेसं करेति, दोचं पि कोडुं बियपुरिसे सद्दावेति, भोग० जाव विहरति / तेणं कालेणं तेणं समएणं थेरागमणं, सद्दावेइत्ता एवं क्यइ-तुज्झेणं देवा-णुप्पिए! मम सत्थनिवेसंसि धण्णे धम्मं सोचा जिट्ठपुत्ते कुटुंबे ठवेत्ता पव्वइए सामाइयउग्घोसेमाणा 2 एवं वयह-एए णं देवाणुप्पिए ! ते णंदिफला माइयाई एकारसंगाई बहूणि वासाणि सामण्णमासि-याए किण्हा० जाव मणुण्णा छायाए, ते जो णं देवाणुप्पिए ! एएसिं। अण्णयरेसु देवलोगेसु देवत्ताए उववण्णे महाविदेहे वासे गंदिफलाणं रुक्खाणं मूलाणि वा कंदपुप्फतयपत्तफल० जाव सिज्झिहिति। अकाले चेव जीवियाओ ववरो-वेति। तं मा णं तुब्भे वीसमह, अधुना पञ्चदशं विवियते, अस्य चैवं पूर्वेण सह संबन्धः-पूर्वस्मिन्नपमा णं अकाले० जाव जीवियाओ वधरोविस्सह / अण्णेसिं माननाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात्। तत्र च सात्यर्थरुक्खाणं मूलाणि य० जाव वीसमह त्ति कट्ट घोसेणं पचप्पिणंति।। प्राप्तिः, तदभावे त्वनर्थप्राप्तिरभिधीयते, इत्येवं संबद्धभिदं सर्व सुगम, तत्थ णं अप्पेगइया पुरिसा धण्णस्स सत्थवाहस्स एयमहूँ | नवरं (चरए वेत्यादि) तत्र च रको धाटिभिक्षाचरः, चीरिको रथ्यापतितसदहति जाव रोयंति, एयमढे सद्दहमाणा रोएमाणा तेसिं / चीवरपरिधानः, चीवरोपकरण इत्यन्ये। चर्मखण्डिकश्चर्मपरिधानः, चर्मोप