________________ गंदि 1753 - अभिधानराजेन्द्रः भाग - 4 णंदिफल नन्दिं विनाऽप्युच्चारयति, उत नन्दिसहितमेव ? इति प्रश्ने, उत्तरम्- गंदितृर-न०(नन्दितूर्य) युगपद्वाद्यमाने द्वादशविधतूर्यसमुदाये,बृ०१ अान्यतीर्थीयः कश्चित्तुर्यव्रतमुच्चारयति, तदा नन्दि विनाऽपि उचार्यते, उ०। आव०। तदाश्रित्य निषेधः कोऽपि ज्ञातो नास्तीति। 36 प्र०। ही० 4 प्रका०। / पंदिपिणद्ध-त्रि०(नन्दिपिनद्ध) फुल्लिकायुक्ते, ज्यो०२ पाहु० / तपःसंयमयोगाना स्फीती, बृ० 1 उ०। णंदिपुर-न०(नन्दिपुर) शाण्डिल्यदेशराजधान्याम् , प्रव० 275 द्वार। नंदंति जेण तवसं-जमेसु नेव य दर त्ति खिज्जंति / प्रज्ञा० / नन्दिपुरनगरराजस्य मित्राभिधानस्य श्रीको नाम जायंति न दीणा वा, नंदी अ ततो समयसन्ना।। महानसिकोऽभूत् / स्था० १०टा० / येन द्रव्येणाभ्यवहृतेन तपःसंयमयोर्नन्दन्ति समाधिमनुभवन्ति, | णंदिफल-न०(नन्दिफल) नन्दिवृक्षाभिधानतरुफले, तदुदाहरणतन्नन्दिः / तथा येन द्रव्येणोपभुक्तेन नैव(दर त्ति) द्रुतं खिद्यन्ते, न प्रतिपादके तृतीये ज्ञाताऽध्ययने, ज्ञा०१ श्रु०१ अ०। आ० चू० / स०। कृशीभवन्तीत्यर्थः, तन्नन्दिः / अथवा येनोपयुक्तेन नदीना जाय-न्ते, आव०प्रश्नः। तदपि निरुक्तिवशान्नन्दिः / अत्र पाठान्तरम्-(जायंति नंदिया व त्ति) नन्दिफलोदाहरणं चेत्थम्नन्द्या ज्ञानदर्शनचारित्राऽऽत्मिकया समृद्ध्या युक्ताः साधयो यतस्तेन एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी द्रव्येण जायन्ते, ततस्तस्य नन्दिरिति समयसंज्ञा आगम-परिभाषा / होत्था, पुण्णभद्दे चेइए, जितसत्तू राया। तत्थ णं चंपाए नगरीए वृ० 1 उ० / नि० चू०। नन्दनं नन्दिः / आनन्दे, स्था० 5 ठा० 2 उ० / धण्णे नामं सत्थवाहे होत्था / अड्डे जाव अपरिभूए। तीसे ण प्रमोदे, आचा०१ श्रु०३ अ०२ उ०। मनसस्तुष्टी, आचा०१श्रु०३ अ० चंपाए णयरीए उत्तरपुरच्छिमे दिसीभाए अहिच्छत्ता नामं नयरी 6 उ० / समृद्धौ, ध० 2 अधि० / अनु० / " सिद्धे भो पयओ नमो होत्था रिद्धित्थियसमिद्धा, वण्णओ / तत्थ णं अहिच्छत्ताए जिणमए, नदी सया संजमे " / आ० चू०५ अ०। गौणमोहनीयकर्मणि, नयरीए कणगकेऊ नामं राया होत्था, महया वण्णओ / तेणं रस०५१ सम० / द्वादशतूर्याणां घोष, उत्त० 11 अ०। ज्ञा० / ध०ज०। तस्स धण्णस्स सत्थवाहस्स अन्नदा कयाइ पुव्वरत्तावरत्तप्रश्नः / पञ्चा०। औ० / वृक्ष-भेदे, ज्ञा० 1 श्रु०१ अ०। कालसमयंसि इमे एयारूवे अस्थिए चिंतिए पत्थिए मणोगए *नन्दिन-पुं० / महेश्वराऽऽख्यव्यन्तरस्य शिष्ये, आ० चू० 4 अ० / संकप्पे समुप्पज्जित्था-सेयं खलु मम विपुलं पणितं भंडमायाए आ० क० / आव०। अहिच्छत्तिं णगरिं वाणिज्जाए गमेत्तए एवं संपेहेइ, गणिमं च०४ गंदिअ-न०(देशी) सिंहरुते, दे० ना० 4 वर्ग! चउव्विहं भंड गेण्हति, गेण्हतित्ता सगडीसागडं सजेति, सगपंदिक्ख-पुं०(देशी) सिंहे, दे० ना० 4 वर्ग। डीसागडं भरेति, कोडुंबियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं व यासी-गच्छह णं तुज्झे देवाणुप्पिए ! चंपाए नगरीए सिंघाडग० गंदिगर-त्रि०(नन्दिकर) वृद्धिकरे, ज्ञा० 1 श्रु०१ अ०! जाव पहेसु एवं खलु देवाणुप्पिए! धण्णे सत्थवाहे विउलं पणियं णंदिग्गाम-पुं०(नन्दिग्राम) मङ्गलावतीविजये स्वनामख्याते ग्रामे, आ० गहाय इच्छति अहिच्छत्तनगरिं वाणिज्जाए गमेत्तए / तं जे णं चू०१ अ० / आ० म० / मगधदेशान्तर्गत ग्रामे, यत्र जातो नन्दिषेणो देवाणुप्पिया ! चरए वा चीरिए वा चम्मखंडिए वा भिक्खुंडे वा गौतमपुत्रः पित्रोद॒तयोर्दीक्षां जगृहे / आ० क० / आ०व० / पंडरागे वा गोतमे वा गोव्वतिए वा गिहिधम्मे वा धम्मचिंतए वा वीरभगवत्पितृमित्रनन्दीवासस्थानग्रामे, आ० म०१ अ० 2 खण्ड। अविरुद्धविरुद्धवुड्डसावगरत्तपडनिग्गंथपमितियपासंडे वा आ० चू०। गिहत्थे वा धण्णेण सद्धिं अहिच्छत्तिं नगरिं गच्छति, तस्स णं णंदिघोस-पुं०(नन्दिघोष) द्वादशविधतूर्यनिनादे, नं० / रा० / ज्ञा०। धण्णे अच्छत्तगस्स छत्तगं दलयइ, अवाहणस्स वाहणं दलयति, नन्दीसदृशघोषकारके, तं०। उत्त०। अकुंडियस्स कुंडियं दलयति, अपत्थयणस्स पत्थयणं दलणंदिचुण्णग-न०(नन्दिचूर्णक) द्रव्यसंयोगनिष्पादितौष्ठम्रक्षणचूर्णे, सूत्र० यति, अपक्खेवस्स पक्खेवगं दलयति, अंतरा विय से पडिय१ श्रु० 4 अ० 2 उ०। स्स वा भग्गलुग्गसाहजं दलयति, सुहं सुहेण य अहिच्छत्तिं णंदिज-न०(नन्दीय) स्थविरादार्यरोहणान्निर्गतस्य उद्देहगणस्य पञ्चमे संपावेइ त्ति कट्ट दोचं पि तचं पि घोसेइ, घोसेतित्ता मम एयमाण-त्तियं पचप्पिणइ / तए णं ते कोडुबियपुरिसा० जाव कुले, कल्प०८ क्षण। एवं वयासी-हंदि ! णिसुणंत भवंतो ! चंपाणगरी वत्थव्वा, गंदिजमाण-त्रि०(नन्द्यमान) जय जय नन्देतिसमृद्धिमुपनीयमाने, औ० / बहवे चरग० जाव पचप्पिणिंति / तए णं ते कोडु बिपुरिसाणं गंदिणी-स्त्री०(नन्दिनी) नन्दयति नन्दणिनिः / वसिष्ठधेनौ,सुतायाम् , अंतिए सोचा चंपाए बहवे चर० जाव गिहित्था जेणेव धण्णे उमाया, गङ्गायां, ननन्दरि, व्याडिमातरि, रेणुकौषधौ च / वाच० / सत्थवाहे तेणेव उवागच्छति। तए णं धण्णे सत्थवाहे तेसिं पार्श्वनाथस्य प्रथमश्राविकायाम् , आ० चू० 1 अ० / गवि, दे० ना० 4 वर्ग। चरगाण य० जाव गिहत्थाण य अच्छत्तगस्स छत्तं दलयति. णंदित-त्रि०(नन्दित) दृष्टे, क्षुभिते च / प्रश्न०२ आश्र० द्वार। जाय पत्थयणं दलाति, दलातित्ता एवं वयासीगच्छह