SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ गंदराय 1751 - अभिधानराजेन्द्रः भाग - 4 णंदि गवाङ्गनवनीतेन संवरं विरचय्य पयोरयं स्खलयितुमलम् / अन्यतमे कल्प। चैकहेलाज्ञजात्यनवकिशोराणा समुद्धृतैः स्कन्धके शैः पाटलिपुत्रं कौशम्बीराजशतानीकमन्त्रिणः सुगुप्तस्य भायां शतानीकराजसमन्ताद्वेष्टयितुमचेष्टन् / इतरे च शालिरत्नद्वयं वेश्मनि विभरावभूवुः। महिष्या मृगावत्याः सख्याम् , तया च सूर्पकोणस्थकुल्माषाभिग्रहवन्तं तत्रैकः शालिभिन्नभिन्नशालिबीजप्रसूतिमान , अन्यश्च गर्दभिकाशा वीरभनवन्तं प्रतिलाभयन्त्या, तद् ग्रहणपराङ्मुखं दृष्ट्वा अभिग्रहलियों लूनलूनः पुनः पुनः फलति। ती०३५ कल्प। विशेषवानयमिति निश्चित्य मृगावतीद्वारा शतानीको राजोपालब्धः। तदनु गंदवई-स्त्री०(नन्दवती) श्रेणिकमहाराजभार्यायाम , सा च राजगृहे दधिवाहनभूभुक्पुत्र्या वसुमत्या धनश्रेष्ठिना पुत्रीत्येन क्रीतया चन्दनास्वनाम-ख्याता वीरान्तिके प्रव्रजिता विंशतिवर्षपर्याया सिद्धा। उपा० नाम्न्या पूरितोऽभिग्रहः / आ० क० / आ० म०। (इति ' वीर ' शब्दे 1 अ० / रतिकरपर्वते शक्रसामानिकानां दक्षिणदिक्स्थायां राज वक्ष्यते) वाराणस्यां नन्दश्रीमातरि भद्रासनश्रेष्ठिभार्यायाम् , आ० चू० धान्याम् द्वी०। 11 अ०। ती० / आव० तालफलाऽऽहतपुरुषभगिन्यां श्रीऋषभदेवेन णंदसंहिया-स्त्री०(नन्दसंहिता) नन्दनिर्मितग्रन्थपद्धतौ, आ० म०१ परिणीतायां बाहुबलीसुन्दरीतिमिथुनकमातरि, आ० म० 1 अ० 1 अ०१खण्डा खण्ड / पौरस्त्यरुचकपर्वत-स्य द्वितीयतपनीयकूटवास्तव्यायां णंदसिरी-स्त्री०(नन्दश्री) वाराणस्यां भद्रसेनजीर्णश्रेष्ठिनः सुतायाम् , दिक्कुमार्याम् , आ० म०१ अ०२ खण्ड। आ० क०। द्वी०। ती०। ती। स्था० / ज० / उत्तरपौर-स्त्ये रतिकरपर्वते ईशानागमहिष्याः "वाणारसीऍ कोट्टएँ, पासे गोचारिभद्दसेणे य। कृष्णराजराजधान्याम् , स्था० 4 ठा०२ उ०। ती०जी०। आ० चू० / णंदसिरी पउमद्दह-रायगिहे सेणिए वीरे" // 1 // स्वनाभप्रसिद्धायां पुष्करिण्याम् , तत्र शाश्वतपुष्करिण्यः सर्वा अपि अत्रैव पुर्या भद्रासनो जीर्ण श्रेष्ठी, तस्य भार्या नन्दा / तयोः पुत्री सामान्येन नन्दे-त्युच्यन्ते। विशेषेण तु-१नन्दा 2 नन्दोत्तरा 3 आनन्दा नन्दश्रीश्चरकरहिता / अत्रैव कोष्ठके चैत्ये अन्यदा पार्श्वस्वामी सम 4 नन्दिवर्धनेति चतस्रोऽजनकपर्वतवर्णके वर्णिताः / स्था० 4 ठा०३ वासरत् : नन्दश्रीः प्रावाजीद् गोचारिपर्याया शिष्यतयाऽर्पितः / सा च उ० / जी० / रा० / ज्ञा० / (राजगृहे नन्देन मणिकारश्रेष्ठिना कारिताया पूर्व मुगं विहृत्य पश्चादवसन्नीभूता हस्तपादाऽऽद्यक्षालयत् , नन्दायाः पुष्करिण्याः वर्णको' ददुर' शब्देवक्ष्यते) गवि, दे० ना० 4 वर्ग। साध्वीभिर्वार्यमाणा तु विभक्तायां वसतौ स्थिता, तदनालोच्य मृता णंदावत्त-पुं०(नन्द्यावर्त) प्रतिदिक्नवकोणके स्वस्तिके, जं०३ वक्ष०। क्षुल्लहिमवति पद्महदे श्रीदेवी जज्ञे देवगणिका, भगवतः श्रीवीरस्य रा०। प्रज्ञा० / चतुरिन्द्रियजीवभेदे, जी०१ प्रतिका राजगृहे समवसृतस्याने नाट्यविधिमुपदर्थ्य गता। अन्ये त्वाहुः- | पंदि-पंखीनन्दिन्दी' टनदि धातो: नमिनन्टनं नन्दिः / हर्षे करिणीरूपेण वातनिसर्गमकरोत् , श्रेणिकेण तस्याः स्वरूपे पृष्टे नन्दिहेतुत्वाद् ज्ञानपञ्चके, नन्दन्ति प्राणिनोऽनेनास्मिन् वेति नन्दिः / भगवानाख्यत् तस्याः पूर्वभवावसन्नतावृत्तम् / ती०३७ कल्प। आ० इप्रत्ययः / ज्ञाते, आ० म०१ अ० 1 खण्ड / अथ नन्दिरिति कः क०। आव०॥ शब्दार्थः ? उच्यते-'टुनदि ‘समृद्धौ इत्यस्य धातोः"इदितो नुम्" णंदा-स्त्री०(नन्दा) ज्योतिषसङ्केतिते तिथिभेदे तत्र प्रतिपत , षष्ठी, / / 7 / 1158|| इतिनुमि विहितेन-न्दनं नन्दिः,प्रमोदो हर्ष इत्यर्थः / एकादशी च नन्दा / चं० प्र०१० पाहु० / जं० / सू० प्र० / द० प०। नन्दिहेतुत्वात् ज्ञानपञ्चकाभिधावकमध्ययनमपि नन्दिः / नन्दन्ति श्रीशीतलजिनस्य मातरि, प्रव० 13 द्वार। ति० / आव० / स० / स्था० / प्राणिनोऽनेनास्मिन् वेति नन्दिः / इदमेव प्रस्तुतमध्ययनम् आविष्टलिङ्गवीरजिनसत्कस्य अचलभ्रातुर्नाम गणधरस्य मातरि, आ० म०१ अ० त्वाचाध्ययनेऽपि वर्त-मानस्य नन्दिशब्दस्य पुंस्त्वम् ''इ: 2 खण्ड। आ० चू० / श्रेणिकभार्यायामभयकुमारमातरि, नि० 1 श्रु०१ सर्वधातुभ्यः / इत्यौणादिक इः प्रत्ययः / अपरे तु नन्दीति पठन्ति, ते वर्ग 1 अ०1 अनु० / सा च वेन्नातटनगरे कस्यचित् क्षीणघनस्य श्रेष्ठिनो " ईकष्टादिभ्यः " इति सूत्रादीकप्रत्ययं समानीय स्त्रीत्वेऽपि वर्त्तयन्ति। दुहिताऽपि जनाऽऽदृता श्रेणिकेन तत्र गत्वा परिणीता, क्रमेणाभयकुमार ततश्च" इतोऽ- क्त्य र्थात् " // 24 // 32 // इति डीप्रत्ययः। स च नाम पुत्र जनितवती / तेण च वयःप्राप्तेन साकं राजगृहमागता श्रेणिकेन नन्दिश्चतुर्धा। तद्यथा-नामनन्दिः, स्थापनानन्दिः, द्रव्यनन्दिः भावनसंमानिता राजभोगानुपलिषेवे। नं०। (इति ' उप्पत्तिया ' शब्दे न्दिश्च / तत्र नामनन्दिषस्यकस्यचिजीवस्याऽजीवस्य वा नन्दिशब्दार्थद्वितीयभागे 827 पृष्ठे खुडुकोदाहरणावसरे प्रत्यपादि) रहितस्य नन्दिरिति नाम क्रियते, स नाम्ना नन्दि मनन्दिः / यद्वातदनन्तरम् नामनामवतोरभेदोपचाराद् नाम चासौ नन्दिश्च नामनन्दिः / नन्दिरिति एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे गयरे. नामवान् नामनन्दिः / तथा-सद्भावमाश्रित्य लेप्यकर्माऽऽदिषु, गुणसिलए चेइए, सेणिए राया। वण्णओ। तस्स णं सेणियस्स सद्भाव चाऽऽश्रित्याक्षवराटकाऽऽदिषु भावनन्दिर्मतः / साध्वादेर्या रण्णो णंदा नाम देवी होत्था। वण्णओ। सामी समोसहे, परिसा स्थापना स स्थापनानन्दिः / अथवा द्वादशविधतूर्य-रूपद्रव्यनन्दिणिग्गया, तते णं साणंदा देवी इमीसे कहाते लद्धड्डे समाणे स्थापना स्थापनानन्दिः / द्रव्यनन्दिर्द्विधा-आग-मतो, नोआगमतश्च / हट्टतुट्ठा कोडुंबियपुरिसे सहावेति, सद्दावेतित्ता जा णं जहा तत्राऽऽगमतो नन्दिपदार्थस्य ज्ञाता, तत्र चानुपयुक्तः, अनुपयोगो पउमावती० जाव एकारस अंगाई अहिन्जित्तावीसं वासाइं परि- द्रव्यमिति वचनात्। नोआगमतस्तु त्रिधा। तद्यथा-ज्ञशरीरद्रव्यनन्दिः, यायं० जाव सिद्धा / अन्त०७ वर्ग 1 अ०। ज्ञा० / आ० म०।। भव्यशरीरद्रव्यनन्दिः, ज्ञशरीरभव्यशरीव्यतिरिक्तद्रव्यनन्दिश्च। तत्रय
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy