________________ गंद 1746 - अभिधानराजेन्द्रः भाग-१ गंदणवण "जे देवा णंद सुणद णदावत्तं णंदप्पभं णंदकंतं गंदवण्णं णदलेस्स णंदज्झयं णंदसिंग णंदसिद्धं णंदकूड णंदुत्तरवडिंसगं विमाणं देवताए उववन्ना। " स० 15 सम०। गंदग-पुं०(नन्दक) समृद्धिकारके नन्दकाभिधाने वासुदेवखड्गे, स०। / जंदण-पुं०(नन्दन) नन्दतीति नन्दनः।' टुनदि समृद्धौ, " नन्दिग्रहिपचाऽऽदिभ्यो ल्युणिन्यचः " // 3 / 1 / 134 / / इति (पा०) ल्युट्। नं० / पुत्रे, कल्प०७ क्षण। भरतवर्षे जाते सप्तमे बलदेवे, प्रव० 206 द्वार / ति० / ती०। आव० / स० / पञ्चविंशे भवे श्रीवीरजिने, पशविंशतिभवे इहैव भरतक्षेत्रे छत्रिकायां नगर्या जितशत्रुनृपतेर्भद्रादेन्याः कुक्षौ पञ्चविंशतिवर्षलक्षाऽऽयुनन्दनो नाम पुत्रः / कल्प० 2 क्षण। आ० म०। आ० चू० / स०। श्रेणिकपुत्रवध्वा नन्दना अपत्ये, स चवीरजिनान्तिके प्रव्रज्य द्वौ वर्षी प्रव्रज्या-पर्यायं पालयित्वा मृत्वाऽच्युते कल्पे देवो भूत्वा महाविदेहे सेत्स्य-ति / इति कल्पावतंसिकाया दशमेऽध्ययने सूचितम् / नि०१ श्रु० 2 वर्ग० 1 अ० / सर्वाङ्गसुन्दर्याः पूर्वभवसत्कभ्रातृजाययोः साकेत-नगरे उत्पन्नयोः पितरि, आ० म०१ | अ० 2 खण्ड / (सर्वाङ्गसुन्दर्या लोभे उदाहरणम्) पूर्वभवे मल्लीतीर्थकृजीवे, स०। मोकाया नगर्या बहिश्चैत्ये," तीसे णं मोयाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए णंदणनामं चेइए होत्था।" भ० ३श० 1 उ० / भृत्ये, दे० ना० 4 वर्ग। णंदणकर-त्रि०(नन्दनकर) बृद्धिकरे, प्रश्न० 4 आश्र० द्वार। णंदणकूड-न०(नन्दनकूट) नन्दनवनकूटे, स० 500 सम० / ति०। (' कूड 'शब्दे तृतीयभागे 622 पृष्ठे वर्णक उक्तः) णंदणभद्द-पुं०(नन्दनभद्र) आर्य संभूतिविजयस्य माठरसगोत्रस्य प्रथमशिष्ये, कल्प० 8 क्षण। गंदणवण-न०(नन्दनवन) मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभाविनिपञ्चयोजनशतोच्छूिते स्वनामके द्वितीयवने, स०६७ सम० / ज्यो० / ज्ञा० / सूत्र० / जं०।" दो णंदणवणा। " मेरोश्चत्वारि वनानि" भूमीएँ भहसालं, मेहलजुयलम्भिदोन्नि रम्माई। शंदणसोमणसाई, पंडगपरिमंडियं सिहरं // 1 // " इति वचनाद् मेरोर्द्वित्वे नन्दनवनस्यापि द्वित्वम् / स्था०२ ठा०३ / उ० ओघ०। नन्दनवनवक्तव्यताकहि णं भंते ! मंदरे पव्वए णंदणवणे णामं वणे पण्णत्ते ? गोयमा ! भद्दसालवणस्स बहुसमरमणिजाओ भूमिभागाओ पंच जोयणसयाई उड्डे उप्पइत्ता, एत्थणं मंदरे पव्वएणंदणवणे णामं वणे पण्णत्ते, पंच जोअणसयाइं चक्क वालविक्खं भेणं बट्टे | वलयाकारसंठिए, जेणं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ता णं चिट्ठइ / णव जोअणसहस्साई एव य चउप्पण्णे जोअणसए छच्चेगारसभाए जोअणस्स बाहिगिरिविक्खंभो / एगतीसंजोअणसहस्साईचत्तारि अअउणासीए जोअणसए किंचि विसेसाहिए बाहिं गिरिपरिरए णं / अट्ठ जोअणसहस्साई एव य चउप्पण्णे जोअणसए छचेगारसभाए जोअणस्स अंतोगिरिविक्खंभो / अट्ठावीसं जोअणसहस्साइं तिण्णि य सोलसुत्तरे जोयणसए अट्ट य इकारसभाए जोयणस्स अंतो गिरिपरिरये णं / से णं एगाए पउमवरवेदियाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ० जाव देवा आसंयति। मंदरस्स णं पव्वयस्स पुरच्छिमेणं एत्थ णं महं एगे सिद्धाययणे पण्णत्ते / एवं चउद्दिसिं चत्तारि सिद्धाययणा, विदिसासु पुक्खरिणीओ, तं चेव पमाणं सिद्धाययणाणं पुक्खरिणीणंच, पासायवडेंसगा तहेव सक्केसाणाणं, तेवं चेव पमाणे। " कहि णं " इत्यादि प्रश्नः प्रतीतः / उत्तरसूत्रे-गौतम ! भद्रशालवनस्य बहुसमरमणीयाद् भूमिभागात्पञ्चयोजनशतान्यूर्द्धमुत्प-त्य गत्वाऽग्रतो, वद्धिष्णुष्विति गम्यम्। मन्दरेपर्वत एकस्मिन् प्रदेशे नन्दनवन नाम वनं प्रज्ञप्तम् / पश्श योजनशतानि चक्र वालविष्कम्भेनचक्रवालविशेषस्य सामान्येऽनुप्रवेशात् समचक्रवाल,तस्य यो विष्कम्भः स्वपरिक्षेप्यस्य सर्वतः समप्रमाणतया विष्कम्भस्तेन, अनेन विषमचक्रवालाऽऽदिविष्कम्भनिरासः। अतएव वृत्तं, तच मोदकाऽऽदिवद् घनमपि स्यादत आह-वलयाऽऽकारं मध्ये शुषिरं यत् संस्थानं तेन संस्थितम् / इदमेव द्योतयतिमन्दरं पर्वत सर्वतः समन्तात् सपरिक्षिप्य वेष्टयित्वा तिष्ठति। अथ मेरोर्बहिर्विष्कम्भाऽऽदिमानमाह-(णव जोयण इत्यादि) मेखलाविभागे हि गिरीणांबाह्याभ्यन्तररूपं विष्कम्भद्वयं भवति, तत्र मेरौ बाह्यविष्कम्भोऽयम् - नव योजनसहस्राणि नवशतानि चतुःपक्षाशदधिकानि षट् चैकादश भागा योजनस्य / तथाहिमेरोरूर्द्धमेकस्मिन् योजने गते विष्कम्भसंबन्धी एकादशभागो योजनस्य गतो लभ्यते इति प्रागुक्तं, ततोऽत्र त्रिराशिकं यदि एकयोजनाऽऽरोहे मेरोरुपरि व्यासस्या-पचयः सर्वत्रैकादशभागो योजनस्यैको लभ्यते, ततः पञ्चशतयोज-नाऽऽरोहे कोऽपचयो लभ्यते ? लब्धानि 45 योजनानि / एतत् समभूतलगतव्यासाद् दशयोजनसहस्ररूपात् त्यज्यते, जातं यथोक्त मानम् / एतच नन्दनवनस्य बहिः पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः संभवति, अतो नन्दनवनाद् बहिर्वर्तित्वेन बाह्यो गिरिवि-ष्कम्भः। तथा एकत्रिंशद्योजनसहस्राणि चत्वारि शतानि एकोना-शीत्यधिकानि, किञ्चिद्विशेषाधिकानि। इत्यय बाह्यो गिरिपरिरयो, मेरुपरिधिरित्यर्थः / णमिति वाक्यालङ्कारे / अन्तर्गिरिविष्कम्भो नन्दनवनादर्वाक् यो गिरिविस्तारः सोऽष्टयोजनसहस्राणि नव च योजनशतानि चतुःपञ्चाशदधिकानि षट् च एकादश भागा योजनस्येत्येतावत्प्रमाणः / अयं च बाह्यगिरिविष्कम्भे सहस्रोने यथोक्तः स्यात् / तथा अष्टाविंशतियोजनसहस्राणि, त्रीणि च योजनशतानि षोडशाधिकानि, अष्ट चैकादश भागा योजनस्यैतावत्प्रमाणोऽन्तगिरिपरिरय इति / णमिति प्राग्वत् / अथात्र पावरवेदिकाऽऽद्याह- " से णं एगाए पउम " इत्यादि व्यक्तम् / अथात्र सिद्धायतनाऽऽदिवक्तव्यतामारभते-(मंदरस्स णमित्यादि) मन्दरस्य पूर्वस्याम् , अत्र नन्दने पञ्चाशद् योजनातिक्रमे महदेकं सिद्धायतनं प्रज्ञप्तम् / (एवमिति) भद्रशालवनानुसारेण चतसृषु दिक्षु चत्वारि