SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ णईसंतार 1743 - अभिधानराजेन्द्रः भाग - 4 णईसंतार (पंचेत्यादि) भये राजप्रत्यनीकाऽऽदेः सकाशादुपध्याधपहारविषये सति 1, दुर्भिक्षे वा भिक्षाऽभावे सति २,(पटवहेजति) प्रव्यथते बाधते, अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत क्वचित् प्रत्यनीकस्तत्रैव गङ्गाऽऽदौ प्रक्षिपेदित्यर्थः 3 / (दओघंसि त्ति) उदकौघे वा गङ्गाऽऽदीनामुन्मार्गगामित्वेनावगच्छति सति, तेन प्लाव्यमाना-नामित्यर्थः / महता वा आटोपेनेति शेषः 4 / (अणारिएहिं ति) विभक्तिव्यत्ययादनार्यम्र्लेच्छाऽऽदिभिर्जीवितचारित्रापहारिभिः, अभिभूतानामिति शेषः / 5 / म्लेच्छेषु वा, आगच्छत्स्विति शेषः / एतानि पुष्टान्यालम्बनानीति तत्तरेणेऽपि न दोष इति। उक्तञ्च" सालंबणो पंडतो, विअप्पयं दुग्गमे विधारे।। इय सालंबणसेवी, धारेइ जई असढभावं॥१॥ आलंबणहीणो पुण, निवडइ खलिओ अहे दुरुत्तारे। इय निकारणसेवी, पडइ भवोहे अगाहम्मि" // 2 // इति / स्था० 5 ठा०२ उ०। अय नावं यैः कारणैरारोहेत् , तानि दर्शयतिविइयपयं तेणसावय-भिक्खे वा कारणे व आगाढे। कजुवहिमगरवुड्डण-नावोदग तं पिजतणाए।। 757 / / द्वितीयपदमत्रोच्यते / स्थलसंघट्टाऽऽदिपदेषु शरीरोपधिस्तेनाः, सिंहाऽऽदयो वा श्वापदा भवेयुः, भैक्ष्यं वा न लभ्यते, आगाढं वा कारणमहिदष्टविषविसूचिकाऽऽदिकं भवेत् , तत्र त्वरितमौषधान्यानेतव्यानि, कुलाऽऽदिकार्य वा आक्षेपेण करणीयमुपस्थितम् , उपधिरुत्पादकेनोदके प्रक्षिप्येत, तत एकाभोगकृतेषु भाजनेषु विलग्नस्तरतीति / (नावोदगतं पि जयणाए त्ति) यदि बलाभियोगेन नावुदकस्योत्सेचापन कार्यते, तदा तदपि यतनया कर्त्तव्यम्। कथं पुनरेकाभोगमुपकरणं करोतीत्याहपुरतो दुरुहणमेगं-ते पडिलेह पुव्व पच्छ समगं व। सीसे मग्गों मज्झे, वितियं उवगरण जयणाए।। 758 / / गृहिणां पुरत उपकरणं न प्रत्युपेक्षते, न वा एकाभोगं करोति, (दुरुहण त्ति) नावमारोदुकामेन एकान्तमपक्रम्योपकरणं प्रत्युपेक्ष-णीयं, ततोऽधःकायं रजोहरणेन, उपरिकायं मुखानन्तकेन प्रमृज्य भाजनान्येकत्र बध्नाति, तेषामुपरिष्टादुपधिं सुनियन्त्रितं करोति / (पुव्व पच्छ समगवत्ति) किं गृहिभ्यः पूर्वमारोढव्यम् , उत पश्चात् , उताहो समकम् ? अत्रोत्तरम्-यदि भद्रका भाविकाऽऽदयो, यदि च स्थिरा नौर्न दोलायते. ततः पूर्वसमारोढव्यम्। अथ प्रान्तास्ततः पूर्व नारुहावे, मा अमङ्गलमिति कृत्वा प्रद्नेषं गमन् / तेषां प्रान्तानां भावं ज्ञात्वा समक, पश्चाद्वा आरोहणीयम् / (सीसे त्ति) नावः शिरसि न स्थातव्यं, देवतास्थानं तदितिकृत्वा, मार्गतोऽपि न स्थातव्यं, निर्यामकपात्रं तिष्ठतीतिकृत्वा, मध्येऽपि यत्र कूपकस्थानं, तत्र न स्थातव्यं, तन्मुक्त्वा यदपरं मध्यस्थानं, तत्रस्थेयम् / अथ मध्ये नास्ति स्थानं, ततः शिरसि पृष्ठतो | वा यत्र ते स्थापयन्ति, तत्र निराबाधे स्थीयते, साकारं भक्तं प्रत्याख्याय नमस्कारपरस्तिष्ठति / उत्तरन्नपि न पूर्वमुत्तरति, न वा पश्चात् , किंतु मध्ये उत्तरति। सारोपधिश्च पूर्वमेवाल्पसागारिकैः क्रियते, यदन्तप्रान्त चीवर, तत्प्रावृणोति, यदि च तरपण्यं नाविको मार्गयति, तदा धर्मकथा, अनुशिष्टिश्च क्रियते / अथ न मुञ्चति, ततो द्वितीयपदे यदन्तप्रान्तमुपकरणं, तद् यतनया दातव्यम् / अथ तन्नेच्छति, निरुणद्धि वा, ततोऽनुकम्पया यद्यन्यो ददाति तदा न वारणीयः / बृ० 4 उ०। साम्प्रतं नौगमनविधिमधिकृत्याऽऽहसे भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से णावासंतारिमं उदयं सिया, सेज्जं पुण णावं जाणेज्जा-अस्संजए भिक्खुपडियाए किणेज्ज वा, पाडिच्चेज वा, णावाए वा णावापरिणाम कट्ट थलाओ वा णावं जलंसि ओगाहेजा, जलाओ वा णावं थलंसि उक्कसेज्जा, पुण्णं वा णावं उस्सिचेञ्जा, सण्णं वा णावं उप्पीलावेजा, तहप्पगारंणावं उग्रगामिणिं वा अहेगामिणिं वा तिरियगामिणिं वा परं जोयणमेराए अद्धजोयणमेराए वा अप्पतरो वा भुजतरो वा णो दुरूहेज गमणाए / (723) से भिक्खू वा भिक्खुणी वा पुव्वामेव तिरिच्छसंपातिमं णावं जाणेज्जा, जाणित्ता से तमायाए एगंतमवक्कमेत्ता भंडगं पडिलेहेज्जा, पडिलेहित्ता एगओ भोयणर्भडगं करेजा, करित्ता ससीसोवरियं कायं पाए य पम जेजा, पम जित्ता सागारियभत्तं पञ्चक्खाएज्जा, पञ्चक्खाइत्ता एगं पायं जले किच्चा एगं पायं थले किच्चा, तओ संजयामेव णावं दुरूहेजा / (724) / से भिक्खू वा भिक्खुणी वा णावं दुरूहमाणे णो णावाए पुरओ दुरूहेजा, णो णावाए अग्गओ दुरूहेज्जा, णो णावाए मज्झतो दुरूहेजा, णो बाहाओ पगिज्झिय 2 अंगुलीए उव-दंसिय 2 उण्णमिय 2 णिज्झाएजा। सेणं परोणावागतो णावागयं वएज्जाआउसंतो! समणा ! एयं तुम णावं उक्क-साहि वा, वोक्कसाहि वा, खिवाहि वा, रज्जुए वा गहाय आगसाहि, णो सेयं परिणं परिजाणिज्जा, तुसिणीओ उवे-हेज्जा / से णं परो णावागतो णावागयं वएज्जा-आउसंतो! सम-णा! णो संचाएसि तुमंणावं उक्कसित्तए दा, दोक्कसित्तए वा, खिवित्तए वा, रज्जुयाए वा गहाय आकसित्तए, आहर एतं णा-वाए रञ्जयं, सयं चेव णं वयं णावं उक्कसिस्सामो वा० जाव र-जुए वा गहाय आकसिस्सामो, णो सेयं परिणं परिजाणि-जा, तुसिणीतो उवेहेज्जा / से णं परो णावागओ णावागयं वएज्जा-आउसंतो ! समणा ! एयं ता तुम णावं अलित्तेण वा पीढेण वा वंसेण वा वलएण वा अवल्लएण वा बाहेहि,णो सेयं परिणं जाव उवेहेजा। से णं परोणावागओ णावागतं वदेजा-आउसंतो! समणा ! एतं तातुमणावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा णावा उस्सिंचणेण वा उस्सिचाहि, णो सेयं परिणं परिजाणेजा। से णं परोणावागतो णावागतं वएजा-आउसंतो ! समणा ! एतं ता तुमं णावाए
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy