SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ णईसंतार 1744 - अभिधानराजेन्द्रः भाग - 4 णईसंतार उत्तिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा काएण वा णावाउस्सिचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुरुविंदेण वा पेहेहि, णो सेवं परिण्णं परिजाणेजा। से भिक्खू वा भिक्खुणी वा णावाए उत्तिंगणं उदयं आसवमाणं पेहाए उवरुवरि णावं कजलावेमाणं पेहाए णो परं उवसंकमित्तु एवं बूया-आउसंतो ! गाहावइ ! एयं ते णावाए उदयं उत्तिंगेण आसवति, उवरुवरि वा णावा कज्जलावेति, एतप्पगारं मणं वा वायं वा णो पुरओ कट्ट विहरेज्जा, अप्पुस्सुए अवहिलेस्से एगतिगएणं अप्पाणं विपोसेज समाहीए, तओ संजयामेव णावासंतारिमेउदए अहारियं रीएन्जा। एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय, जं सव्वढेहिं सहिते सदा जएग्जासि त्ति बेमि / (732) स भिक्षुर्गामान्तराले यदि नौसंतार्यमुदकं जानीयानावं चैवंभूता विजानीयात्। तद्यथा-असंयतो गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात्, अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनं वा कुर्यात्। एवं स्थलायाऽऽनयनाऽऽदिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति / शेष सुगमम् / इदानीं कारणजाते नावारोहणविधिमाह- ' से ' इत्यादि सुगमम्। तथा 'से' इत्यादि स्पष्टं, नवरं नो नाव अग्रभागमारुहेद् , निर्यामकोपद्रवसंभवात्। नावारोहिणा वा पुरतो नाऽऽरोहेत , प्रवर्तनाधिकरणसंभवात्। तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात् , नाप्यन्यं कारयेत् / (उत्तिंग ति) रन्धं (कछलावेमाणं ति) प्लाव्यमानाम् , (अप्पुस्सुएत्ति) अविमनस्कः शरीरोपकरणाऽऽदौ मूर्छामकुर्वन्तरिंमस्तूदकेनावगच्छन् (अहारियमिति) यत् तार्य भवति, तथा गच्छे शिष्टाध्यवसायो यायादित्यर्थः / एत तस्य भिक्षोः सामग्र्यमिति। आचा०२ श्रु०१ चू०३ अ०१ उ०। जे भिक्खू अणट्ठाए णावं दुरूहइ, दुरूहतं वा साइज्जइ / / णो अट्ठाए अणट्ठाए, दुरूहइ त्ति, विलगइ ति, आरुभति त्ति एगहें / आणाऽऽदिया दोसा चउलहुं / / गाहावारसमे उद्देसे, नावासंतारिमम्मि जे दोसा। ते चेव अणट्ठाए, अट्ठारसमे निरवसेसा।।२।। कंठ्या। अणडे दंसेति। गाहाअंतो मण केरिसिया, णावारूढेहिँ गम्मति कहं वा? अहवा णाणादिजढं, दुरूहणं होतऽणट्ठाए / / 3 / / केरिसि अब्भंतर त्ति चक्खुदंसणपडियाए आरुहति, गमणकुतूढलेण वा दुरूहति। अहवा नाणादिजढं दुरूहतस्स सेसं सव्वं अणट्ठा। अपवादेण आगाढे कारणे दुरूहेजा थलपहेण संघटा तियजलेण वा जइ इमे दोसा हवेजा। गाहावितियपद तेणसावय-विक्खेवा कारणे च आगाहे। कजुवहिमगरवुड्डण-नावोदग तं पि जयणाए।।४।। एस वारसमुद्देसे जहा, तहा भाणियव्वा / सुत्तदिट्ठकारणा विलग्गियव्वं, केरिसं पुण णावं विलग्गति, केरिसं वाण विलग्गति? अतो सुत्तं भयणति जे भिक्खू णावं किणइ, किणावेइ, किणावंतं दिज्जमाणं णावं दुरूहइ, दुरूहंतं वा किणावेइ, किणावंतं वा साइज्जइ।२। जे भिक्खू णावं पामिच्चेइ, पामिच्चावेइ, पामिच्चियमाहट्ट दिजमाणं दुरूहइ, दुरूहंतं वा साइज्जइ / / 3 / / जे भिक्खू णावं परियट्टेइ, परियट्टावेइ, परियट्टियमाहट्ट दिनमाणं दुरूहइ, दुरूहंतं वा साइजइ / / 4 / / जे भिक्खू णावं अच्छिदं अणिसिट्ठ अभिहडमाहट्ट दिजमाणं दुरूहइ, दुरूहत वा साइजइ।। 5 / / अप्पणा किणइ, अण्णेण वा किणावेति, अणुमोयति वा, तथा पामिचेति, पामिच्चावेति, पामिचंतं अणुमोदति / पामिचितं णाम उच्छिण्णं जो णावं परियडेति॥३॥ तहा डहरियणावाए महल्लंणावं परिचावेति साहू। एतेहिं सुत्तपदेहिं सव्वे उग्गमुप्पायणेसणादोसाय सूचिता, तेण णावणिज्जुति भण्णति / गाहाणावा उग्गमउप्पा-यणेसणा सुत्तसूइया दोसा। जावुत्तरणमकारण, अट्ठविहा ताव निजुत्ती।। 5 / / उग्गमदोसेसु जे चउलहुआ, ते जहासंभवं णावं पडुच्च वत्तव्या। गाहाउच्चत्त भत्तिए वा, दुविहा किण्णा उ होति णावाए। हीणाहियणावाए, मंडगुरू तेण पामिचे // 6 // साधूअढाए उचत्ताए णावं किणति, सर्वथा आत्मीकरोतीत्यर्थः / (भत्तिए त्ति) भाडएणं गेण्हति अप्पणा, से णावा हीणप्पमाणा, अहियप्पमाणा वा / अहवा-(भंडगुरु त्ति) जं तत्थ भंडमारोविज़ति, तं गुरु, साहू य णो खमिहिति ति, ता एवमादिकज्जेहिं णावं पामिचेति। अहवा-साणावा स्वयमेव गुरू, गुरुत्वाद्न शीघ्रगा मिनीत्यर्थः / गाहादोण्ह वि उवहिताणं, जत्ताए णअहियसिग्घट्ठा। णावा परियट्टिञ्जई, एवं साहुट्ठ आयरिया।। 7 // दो वाणिया जत्ताए णावाहिं उवट्टिता, तत्थ य एगस्स हीणा, अचस्स अहिया, तो परोप्परं णावा परिणाम करेंति, नावा नावं परावर्तयन्तीत्यर्थः / अहवामन्दगामिनी शीघ्रगामिन्या परावर्तयन्ति, एवं साध्वर्थमपि। गाहाएमेव सेसएसु वि, उप्पायणएसणाइदोसेसुं। जं जं जुजति सुत्ते, विभासियव्वं दुवत्ताए।।८।। कीयकमादिणावासुत्तेसु जं जं जुञ्जति, तं तं पिंडणिज्जुत्तीए भाणियव्यं / दुवत्ता वायालीसासोलस उग्गमदो सा, सोलस उपायणादोसा, दस एसणादोसा / एते मिलिया चाताला
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy