________________ णईसंतार 1742 - अभिधानराजेन्द्रः भाग - 4 णईसंतार मा य दुरूहे नावं, तत्थावाया बहू वुत्ता / / 751 / / गृहिणामभावे सर्वोपकरणमवतरणतीरे मुक्त्वा नालिकामात्मवे योजने गत्वा यत्र स्थलेन गम्यते, तेन पया व्रजेत् , मा च नाव प्रमाणाचतुरङ्गुलातिरिक्तां यष्टिं गृहीत्वा, तया (आणक्खेउ) अमारोहेत्। यतस्तत्र बहवोऽपायाः पूर्वमेवोक्ताः। कारणे तु तत्रापि गम्यते। स्ताघतामनुमीय, तीरात् पुनरपि जले प्रतिचरणं करोति, प्रत्यागतत्र संघट्ट गच्छतां तावद्यतनामाह च्छतीत्यर्थः / आगत्य च तदुपकरणमेकाभोगं करोति, एकत्र निय त्रयतीत्यर्थः / ततस्तद् गृहीत्वा, तेन परीक्षितजलपथेनोत्तरति / एष थलसंकमणे जयणा, पलोगणा पुच्छिऊण उत्तरणं। लेपे, लेपोपरौ वा विधिरुक्तः / बृ०४ उ०। परिहरिऊणं गमणं, जति पंथो तेण जयणाए / / 752 / / से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे णो परेहिं स्थलसंक्रमणे यतना कार्या; एकं पादं जले, एकं पादं स्थले सद्धिं परिजविय परिजविय गामाणुगामं दूइजेजा, तओ संजकुर्यादित्यर्थः / प्रलोकना नामलोकमुत्तरन्तं प्रलोकयति, यस्मिन् पार्च यामेव गामाणुगामं दूइज्जेजा (740) से भिक्खू वा भिक्खुणी जड्डाऽर्द्धमात्रमुदकं तत्र गच्छति। अथोत्तरतो न पश्यति, ततः प्रातिप वा गामाणुगामं दूइज्जमाणे अंतरा से जंघासंतारिमे उदए सिया, थिकम् , अन्यं वा पृच्छति। ततो यत्र नीचतरमुदकं, तत्रोत्तरणं विधेयम्। से पुव्वामेव ससीसोवरियं कायं पादे य पमञ्जेजा, से पुवामेव (परिहरिऊण) इत्यादि / यदि तस्योदकस्य परिहारेण पन्था विद्यते, पमज्जित्ता० जाव एगं पादं जले किच्चा एगं पादं थले किया, तओ तदा त परित्यज्य यतनया तेन गन्तव्यम्। संजयामेव जंघासंतारिमे उदगे अहारियं रीएज्जा (741) से अथ स्थलपदे अमी दोषा भवेयु: भिक्खू वा भिक्खुणी वा जंघासंतारिमे उदगे अहारियं रीयमाणे समुदाणं पंथो वा, वसही वा थलपधेण जति णत्थि। णो हत्थेण वा हत्थं पादेण वा पादं काएण वा कायं आसाएजा, सावयतेण भयं वा, संघट्टेणं ततो गच्छे / / 753 / / से अणासादए अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा (742) से भिक्खू वा भिक्खुणी वा समुदानं भिक्षा तत्र नास्ति, स्थलपथ एव वा नास्ति, वसतिर्वा | जंघासंतारिमे उदए अहारियं रीयमाणे णो सायावडियाए णो स्थलपथेन यदि न समस्ति, श्वापदभयं, स्तनेभयं वा तत्र विद्यते, ततः परिदाहवडियाए महति महालयंसि उदगंसि कायं वितिसेज्जा, स्थलपथं मुक्त्वा संघटेन प्रथमतो गच्छेत् , तदभावे लेपेन। तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा, अह पुण तत्रेयं यतना एवं जाणेजापारए सिया उदगाओतीरंपाउणित्तए, तओ संजयामेव निब्भऍऽगारस्थाणं, तु मग्गतो चोलपट्टमुस्सारे / उदउल्लेण वा ससणिद्धेण वा काएण उदगतीरे चिठेजा (743) सभये अत्थाघे वा, उत्तिणेसुंधणं पढें / / 754 / / ' से ' इत्यादि स्पष्टम्। नवरमवेयं सामाचारीयदुदकार्द्र वस्त्रं तत् स्वत यदि स साधु हिसार्थसहायः, तत उदकसमीपं गन्तोर्ध्वकायं एव यावन्निष्प्रगलं भवति, तावदुदकतीर एव स्थेयम् / अथ चौराऽऽदिमुखवस्त्रिकया, अधःकायं रजोहरणेन प्रमाोपकरणमेकतः कृत्वा, भयाद् गमनं स्यात् , ततः प्रलम्बमानं कायेनास्पृशता नेयमिति। तथा' यदि निर्भय चौरभयं नास्ति, ततो गृहस्थानां मार्गतः सर्वतः से ' इत्यादि कण्ठ्यम्। नवरं (परिजविय इत्ति) परैः सार्द्ध भृशमुल्लापं पश्चादुदकमवतरति, यथा यथा चोण्डमुण्डतर जलमवगाहते, तथा कुर्वन्न गच्छेदिति / इदानीं जङ्घासतरण-विधिमाह-" से " इत्यादि। तथोपर्युपरि चोलपट्टकमुत्सारयेत् : येन नतीम्यते। अथ तत्र सभथम्, तस्य भिक्षोामान्तरं गच्छतो यदन्तराले जानुदघ्नाऽऽदिकमुदकं स्यात्, अस्ताघ वा जलं, ततो यदा कियन्तोऽपि गृहस्था अप्रतोऽवतीर्णाः, तदा तत ऊर्ध्वकायं मुखवस्त्रिकया, अधःकायं च रजोहरणेन प्रमृज्योदकं मध्ये साधुनाऽवतरणीयम् , चोलपट्टकं च घनं दृढं बध्नीयात्। प्रविशेत्प्रविष्टश्च पादमेकं जले कृत्वा, अपरं स्थले आकाशे कृत्वा एतेन विधिनोत्तीर्णस्य यदि चोलपट्टकोऽन्यद्वा किञ्चिदुपकरणजातं पादावुत्क्षिपन्न गच्छेत् न जलमालोडयता गन्तव्यमित्यर्थः / (अहारियं तीमितं तदाऽयं विधिः रीयेज्जत्ति) यथा ऋजु भवति तथा गच्छेद् , नार्दवितर्द विकारं वा कुर्वन् दगतीरे ता चिट्ठे, णिप्पगलो जाव चोलपट्टो तु। गच्छे-दिति।' से' इत्यादि।स भिक्षुर्यथार्थमेव गच्छन्महत्युदके महा श्रये वक्षस्थलाऽऽदिप्रमाणे जनासंतरणीये नदीहदाऽऽदौ पूर्वविधिनैव सभए पलंबमाणं, गच्छति काएण अफुसंतो / / 755 / / कायं प्रवेशयेत् / प्रविष्टश्च यद्युपकरणं निर्वाहयितुमसमर्थस्ततः सर्वम् , दकतीरे स्निग्धपृथिव्यामप्कायरक्षणार्थ तावत्तिष्ठेद् यावच्चोलपट्ट असारं वा परित्यजेत् / अथैव जानीयाच्छक्तोऽहं पारगमनाय, कोऽन्यद्वोपकरणं निष्प्रगलं भवति / अथ तत्र तिष्ठतः सभयं, ततः ततस्तथाभूत एव गच्छेत्। उत्तीर्णश्च कायोत्सर्गाऽऽदि पूर्ववत् कुर्यादिति। प्रगलन्तमेव तं चोलपट्टकं कायेनास्पृशन् बाहायां प्रलम्बमानं नयन् आचा०२ श्रु०१ चू०३ अ० 2 उ०। गच्छति। अथापवादमाहयत्र सार्थविरहित एकाकी समुत्तरति, तत्रायं विधिः पंचहिं ठाणेहिं कप्पइ। तं जहा-भयंसि वा, दुभिक्खंसि वा असइ गिहि णालियाए, आणक्खेउं पुणोऽविपडियरणं / पव्वहेज वणं कोइ, दओघसि वा एज्जमाणंसि महता वा, अणाएगाभोगं च करे, उवगरणं लेव उवरिं च / / 756 / / रिएहिं।