________________ गईसंतार 1736 - अभिधानराजेन्द्रः भाग - 4 णईसंतार व्यक्तीकृताः, यास्तु बहूदकास्ता महार्णवा उच्यन्ते / कृता विषम- नयति, ततो नावारूढः साधुः कथिकाः कथयितु लग्नः, यावन्तश्च तत्र पदव्याख्या भाष्यकृता। वल्लक क्षेपास्तावन्ति चतुर्लघूनि, पश्वाच साधूनां मार्गणाअथ नियुक्तिविस्तरः संयमविराधना 1, आत्मविराधना 2, उभयविराधना वा / यदि वा पंचण्हं गहणेणं, सेसा वि तु सूइया महासलिला। उदकमवतरतः, नावारूढस्य, नाव उत्तरतश्चेति / एतेषां त्रया णामेकतरस्मिन बहवः प्रत्यपाया भवन्ति / उक्त सतरणम्। तत्थ पुरा विहरिंसु, ण य ताओ कयाइ सुक्खंति / / 715 / / उत्तरणे जडासंघट्ठाऽऽदिदोषाः। अथोत्तरणमाहपञ्चानां गङ्गाऽऽदीनां ग्रहणेन शेषा अपि या महासलिला बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः / स्याद् बुद्धिः किमर्थ उत्तरणम्मि परुविते, उत्तरमाणस्स चउलहू होति। गङ्गाऽऽदीनां ग्रहणम् ? इत्याह-(तत्थ इत्यादि) येषु गङ्गाऽऽदयः पञ्च आणाऽऽदिणो य दोसा, विराहणा संजमाऽऽताए / 726 // महानद्यो वहन्ति, तेषु पुरा साधवो विहृतवन्तः, न च ताः कदाचिदपि उत्तरणं नाम यन्नाव विना वक्ष्यमाणैः संघट्टाऽऽदिभिः प्रकारैरुत्तीर्यते, शुष्यन्ति, अतस्तासां ग्रहणम्। तस्मिन्नुत्तरणे प्ररूपिते सतीदमनिधीयते, यदि जडाऽऽदिनाऽप्युत्तरति, पंच परूवेऊणं, णावासंतारिमं तु जं जत्थ / तदा चतुर्लघु, आज्ञाऽऽदयश्च दोषाः, संयमाऽऽत्मविराधना च भवति। उत्तरणम्मि विलहुगा, तत्थ विआणाऽऽदिणो दोसा / / 716 / / तस्य चोत्तरणस्यैते भेदाःपचापि महानदीः प्ररूप्य, या यादृशी यद्विषये, तां तथा वर्णयित्वा जंघद्धा संघट्टो, संघट्टवरिं तु लेवा जाणाभी। प्रस्तुतमभिधातव्यम् / तचेदम्-नौ संतारिमं यत्रोदकं तत्र यः तेण परं लेवोवरि, तुंबाऽऽदी णाववजेसु / / 730 // षट्कायविराधनां प्राप्नोति, तन्निष्पन्नं प्रायश्चित्तं, यत्रापि जडा यरिमन कूले उत्तरतां पादतलादारभ्य जमाया अर्द्ध बुडति स संघट्टः, ऽऽदिनोत्तरणं भवति, तत्रापि चतुर्लघुकाः / अपिशब्दात्संतरणेऽपि तस्यैव संघट्टस्योपरियावन्नाभिरेव तावद्यत् प्रविशति स लेपः। ततः परं चतुर्लधु / तत्राप्युत्तरणे आज्ञाऽऽदयो दोषाः, किं पुनः संतरणे ? नाभेरारभ्योपरि सर्वमपिलेपोपरि भण्यते। तच द्विधास्ताघमस्तापंच। इत्यपिशब्दार्थः / बृ०४ उ०। स्था० / ग01 नि० चू०। यत्र नासिका न बुडति तत् स्ताचं, यत्र तु नासिका बुडति तदस्ताघम्। सन्तरणे दोषाः। तत्र संतरणे तावदोषानाह तत्र तुम्बोदुपाऽऽदिभिनौवर्जितैर्यत्तार्यते तदुत्तरणं मन्तव्यम्। अणुकंपा पडिणीया, व होज बहवो य पचवायाओ। तत्रोत्तरणे एते संयमाऽऽत्मविराधनादोषाःएतेसिं णाणत्तं, वोच्छामि अहाणुपुवीए / / 717 / / संघट्टणा य सिंचण, उवगरणे पडण संजमे दोसा। अनुकम्पादोषाः, प्रत्यनीकदोषाः, बहवो वा प्रत्यपाया नावमारूढानां चिक्खिल्लखाणुकंटग, सावतभयवाहणे आया / / 731 / / भवन्ति। एतेषां च नानात्वं विभागं यथाऽऽनुपूा वक्ष्यामि। लोकेन साधोः संघट्टनं भवेत् , साधुर्वा जलं सट्टयेत्, सचट्टनग्रहणात् तदेवाऽऽह परितापनमपद्रावणं च सूचितम् / एतेषु कायनिष्पन्नं प्रायश्चित्तम् / छुमणं जले थलातो, अण्णे वोत्तारिता छुभति साहू। प्रत्यनीकः साधुमुपधि वा सिञ्चति, स्वयं वा साधुरात्मानं सिञ्चेत् , ठवणं व पत्थिताए, दर्बु णावं च आणाती।। 715 / / साधोरुपकरणस्य जले पतनम्। एते संयमे दोषाः / तथा चिखिल्लेष्वसाधु तरणार्थिन ज्ञात्वा नौवाणिजो, नाविको वा अनुकम्पया नावं भिमजति, जलमध्ये वाचक्षुरविषयतया स्थाणुना कण्टकेन वायद्विध्यते, स्थलाजले प्रक्षिपेत्। ये वा पूर्वनावमारोपिताः, तानुदके, तटे वाऽवतार्य मकराऽऽदिश्वापदभयं वा भवति, नदीवाहेन वा वाहनम् / एषा साधून प्रक्षिपेत् , नावमारोपयेदित्यर्थः / संप्रस्थिता वा नावं साधव सर्वाऽप्यात्मविराधना। उत्तरिष्यन्तीति कृत्या स्थापयेत्। साधून वा दृष्ट्वा परकूलान्नावमानयेत्। ऐरावतीकुणालायां सूत्रम्अत्र चामी दोषाः अह पुण एवं जाणिजा-एरवई कुणालाए जत्थ चक्किया एगं भावियसाधुपदोसा, णियत्तणत्यंतगाय हरियाऽऽदी। पायं जले किच्चा एगं पायथले किच्चा, एव ण्हं कप्पइ अंतोमासजं तेणसावएहि व, पवहण अण्णाएँ किणणं वा / / 716 / / स्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा; नो ये वेडिकाया अवतारिताः, ते नाविकस्य वा, साधूनां वा प्रद्वेषं गच्छे चक्किया एव ण्हं नो कप्पइ अंतोमासस्सदुक्खुत्तो वा तिक्खुत्तो युः / यद्वाते निवर्तमानास्तत्रैव तिष्ठन्तो हरिताऽऽदीनां विरा वा उत्तरित्तएवा संतरित्तए वा! धनामन्यद्वाऽधिकरणं यत् कुर्वन्ति / यतास्तेनश्वापदेभ्य उपद्रवं अथ पुनरेव जानीयात्-ऐरावती नाम नदी कुणालायाः न गर्याः समीपे प्राप्नुवन्ति, अवहन्तीं वा नावं यत्प्रवाहयिष्यन्ति, अन्यस्या नावः क्रयणं जड्वार्द्धप्रमाणेनोद्वेधेन वहति, तस्यामन्यस्यां वा यत्रैव (च-किया) करिष्यन्ति ते, तन्निष्पन्नं प्रायश्चित्तम्। शक्नुयात् , उत्तरीतुमिति शेषः / कथमिति ? आह- एकं पादं जले परकूलान्नावानयने दृष्टान्तमाह कृत्वा, एकं पाद स्थले आकाशे कृत्वा / एव ण्ह-मिति वाक्यालङ्कारे। यत्रोत्तरीतुं शक्नुयात्,तत्र कल्पते अन्तर्मासस्य द्विःकृत्वो वा त्रिःकृत्वो वा मजणगतो मुरुंडो, णावं दटूण अप्पणा णेति! उत्तरीतुं लङ्ग यितुम् , संतरीतु भूयः प्रत्यागन्तु, यत्र पुनरेवमुत्तरीतुं न कहिगा जति अ कखेवा, तति लहुगा मग्गणा पच्छा / / 720 / / शवनुयात्, तत्र नो कल्पते अन्तर्मासस्य द्वि-कृत्वो वा त्रिःकृत्वोवा उत्तरीतुं मज्जनगतः स्नानं कुर्वन् . मुरुण्डो राजा साधून दृष्ट्वा नावमात्मना / लयितुं, संतरीतु भूयः प्रत्यागन्तुम, यत्र पुनरेवमुत्तरीतं न श