SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ 1736 - अभिधानराजेन्द्रः भाग-४ ढेल्ल 7 मा ढकार म्बालपव्वालाः "||८||२१॥इति छदेय॑न्तस्य ढकाऽऽदेशः। ' ढक्कइ,"छाअइ'" पइ पई वजइ ढक्क " / प्रा०४ पाद। ढक्कय-न०(देशी) तिलके, दे० ना० 4 वर्ग! ढक्करि-न०(अद्भुत)"शीघ्राऽऽदीनां बहिल्लाऽऽदयः" ||8|| 422 // इत्यनेन अद्भुतस्य ढक्करिः। आकस्मिके उल्कापाताऽऽदौ, " ढ-पुं०(ढ) ढकारोव्यञ्जनवर्णभेदो मूर्द्धस्थानीयः स्पर्शसंज्ञः। ढका-याम् हियडा पइँएँहु बोल्लिअउ, महु अग्गइ सयवार / / फुट्टिसु पिएँ पयसंति , निर्गुणे, लास्ये, एका०। शुनि, तल्लाङ्कले, ध्वनौ च / वाच०। गोमुखे, हउं, भंडय ढक्करि सार॥१॥" प्रा० 4 पाद। न। एका०। ढक्का-स्त्री०(ढक्का) ढक इति कायति 1 कै-कः / भम्भायाम् , जी०३ ढंक-पुं०(ढङ्क) काकपक्षिविशेषे, जं० 2 वक्ष० / सूत्र० / उत्त० / प्रज्ञा० / प्रति० / स्था० / भर्याम् , आ० म०१ अ० 1 खण्ड / यशःपटहे, आ० म०। आ० चू०। स्था०।भ०। श्रावस्त्यां तिन्दुकोद्याने पञ्चशतानि स्वनामख्याते वाद्यभेदे च / वाच०। साधनां सहस्रं साध्वीनां ढडेन कुम्भकारश्रावकेण जमालि मुत्तवा दक्किय-त्रि०(ढकित) स्थगितद्वारे, व्य०६ उ० / समारचिते, व्य०४ प्रतिबोधितानीति। आ० का आ० म०। विशे० / वायसे, दे० ना० 4 वर्ग। उ० / अनु०। ढंकण-पुं०(ढङ्कन) चतुरिन्द्रियजीवभेदे, प्रज्ञा०१ पद। जी०। ढकेयव्व-त्रि०(ढकितव्य) पिधानीये, दश० 2 अ०। ढंकणग-पुं०(ढङ्कनक) पिधाने, अनु० / आचा० / ढड्ड-पुं०(देशी) भेर्याम् , दे० ना० 4 वर्ग। ढंकणय-पुं०(ढङ्कनक)' ढंकणग' शब्दार्थे, अनु०॥ ढड्डर-न०(ढड्डर) एकत्रिंशे वन्दनकदोष," उच्चसरेणं वंदइ, ढङ्कर एवं तु ढंकणी-स्त्री०(देशी) पिधानिकायम् , दे० ना० 4 वर्ग। होइ बोधव्वं / " उचस्वरेण महता शब्देन वन्दनकमुच्चारयन् यद्वन्दते ढंकवत्थुल-पुं०(ढङ्कवास्तुल) शाकविशेषे, ध०२ अधि०। प्रव०। तदेतद् ढडरमिति बोद्धव्यम् / 03 उ०। पं०व०। आ० चू० / प्रव० / ढंकुण-पुं०(देशी) मत्कुणे, दे० ना० 4 वर्ग। आ० क० / ध०। ढंखरी-स्त्री०(देशी) वीणाभेदे, दे० ना०४ वर्ग। टिंकण-पुं०(ढिङ्कन) चतुरिन्द्रियजीवभेदे, उत्त०३६ अ०। ढंढण-पुं०(ढण्ढन) नेमितीर्थकरशिष्ये, भरतेश्वरवृत्तौ। ढिंकुण-पुं०(ढिकुन) क्षुद्रजीवविशेषे, जं०२ वक्ष०। *ढंढण-' अलाभपरीसह ' शब्दे प्रथमभागे 772 पृष्ठे कथा गता। ढिंग-पुं०(ढिङ्ग) जीवविशेषे, प्रश्न०१आश्र० द्वार। उत्त०२ अ०। ढिक-धा०(गर्ज) ऊर्जाहतुकशब्दे, भ्वादि०-पर०-सक०-सेट्। वाच।' ढंढणी-स्त्री०(देशी) कपिकच्छूरूपेऽर्थे, दे० ना० 4 वर्ग। वृषेडिकः ||8| YTEE || वृषकर्तृकस्य गर्जेर्डिकाऽऽ-देशः।' ढंढरीअ-पुं०(देशी) ग्रामतरौ, कर्दमे, दे० ना०४ वर्ग। ढिक्का, वृषो गर्जतीत्यर्थः / प्रा०४ पाद! ढंढल्ल-धा०(भ्रम) चलने, पर०-अक०-सेट् / धाच०।" भ्रमेष्टि ढुंदुण-न०(ढुण्ढुण) तीर्थभेदे, ती० 4 कल्प। रिटिल्ल०-"||८||१६१॥ इत्यादिना ढण्ढल्लाऽऽदेशः।' ढुंदल्ल-धा०(गवेष) अन्वेषणे, अदा०-चुरा०-आत्म०-सेट् / "गढंढल्लइ' भमइ' प्रा०४ पाद। भ्रमति, अभ्रमीत्। फणा०।भेमतुःस, वेषेर्दुदुल्ल०-"||८|४|१८६॥ इत्यादिना"ढुंढुल्ल “आदेशः। यभ्रमतुः / चडि न ह्रस्वः / ज्वला० / भ्रमः, भ्रामः। वाच०। 'दुदल्लइ, गवेसइ / ' प्रा०४ पाद।। ढंढसिअ-पुं०(देशी) ग्रामयक्षे, ग्रामतरौ, कर्दमे, दे० ना० 4 वर्ग। *भ्रम-धा०। चलने, पर-सक०-सेट्। वाच।" भ्रमेष्टिरिटिल्ल०ढंढोल-धा०(गवेष) अन्वेषणे, अदा०-चुरा०-आत्म०-सेट् / " ग- | "||8|4|161 // इत्यादिना ढुंढुल्लाऽऽदेशः / 'ढुंढुल्लइ / ' भमइ / प्रा०४ पाद। वेषेर्दूदल्लढंढोलगमेसघत्ताः" ||8|4|196 / / ' ढंढोलइ।' | गवेसइ'। प्रा०४ पाद / गवेषयते, अजगवेषत् / वाच०। दें किय-न०(गर्जित) वृषशब्दे, आव० 4 अ० / ढंस-धा.[वि(वृत्)]" विवृत्तेसः "||4|118 // विवृतेस -की-स्त्री०(देशी) बलाकायाम् , दे० ना० 4 वर्ग। इत्यादेशो वा भवति।' ढंसइ'' विवट्टइ / प्रा०४ पाद। विवर्त्तते। वाच०। / टेणियालग-पुं०(ढेणिकालक) पक्षिविशेषे, प्रश्न०१ आश्र० द्वार। ढंसय-न०(देशी)अयशसि, दे० ना० 4 वर्ग। ढेणी-स्त्री०(ढेणी) पक्षिविशेषे, अणु० 3 वर्ग 1 अ०। ढक्क-धा०(छदि) छद्-णिच् / आवरणे,"छदेणैर्गुमनूमसंनुमढक्को- | ढेल्ल-पुं०(देशी) निर्धने, दे० ना०४ वर्ग। -:********* इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' ___ ढकाराऽऽदिशब्दसङ्कलनं समाप्तम्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy