SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ डिडिम 1735 - अभिधानराजेन्द्रः भाग - 4 डोहल प्रज्ञा जी० / गर्भे, बृ० 3 उ० / कांस्यभाजने, न० / आचा०२ श्रु० 1 चू०१ | डुडुअ-पुं०(देशी) जीर्णघण्टे, दे० ना० 4 वर्ग। अ०११ उ०। डुब-पुं०(डोम्ब) एकावशतितमेम्लेच्छभेदे, प्रव०६ द्वार।पं० चू०व्य० / डिंडील्लिअ-न०(देशी) खलिखचितवस्त्रे, स्खलितहस्ते च। दे० ना० / ती०। श्वपचे, दे० ना०४ वर्ग। 4 वर्ग। डुमवण-न०(द्रुमवन) वृक्षसमूहे, प्रति०। डिंडी-स्त्री०(देशी) सूच्या सङ्घटितेषु वस्त्रखण्डेषु, दे० ना० 4 वर्ग। डुहिल-पु०(द्रुहिल) द्रोहस्वभावे, विशे०। डिंडीबंध-पुं०(डिण्डीबन्ध) गर्भसम्भवे, नि० चू०११ उ०। डेवण-पुं०(डेपन) आत्मनः प्रतिक्षेपे, व्य० 3 उ० / आ० म० / गर्तडिंडीर-पुं०(डिण्डीर)' डिण्डि' इति शब्दोऽस्त्यस्यरः। पूर्वपद-दीर्घः। / वरण्डाऽऽदीनां रयेणोल्लङ्घने, जीत० / व्य० / महा० / ग०। ओघा समुद्रफेने, वाच० / फेने, आ० म०१ अ०१ खण्ड। डेवेमाण-पुं०(डेपयत् ) अतिक्रामति, भ०१श०७ उ०। डिंफिअ-न०(देशी) जलपतिते, दे० ना० 4 वर्ग। डोंगर-पुं०(डुङ्गर) डुंगर 'शब्दार्थे, भ० १श०२ उ०। डिंब-०(डिम्ब) डिबि-घञ्। शिशौ, अण्डे, प्लीहनि, विप्लवे, शस्त्रे, डोंगिली-स्त्री०(देशी) ताम्बूलभाजनविशेषे, दे० ना० 4 वर्ग। कलले, एरण्डे, भयहेतुके, ध्वनौ, भये, डमरे,फुप्फुसे, वाच० / वधे, | डोंग-पुं०(डोम्ब) एकविंशतितमेम्लेच्छभेदे, प्रव०६ द्वार। स्था० 6 ठा० / भ० / औ० / आचा० / नि० / रा० / ज्ञा० / डोंबिलग-पुं०(डोम्बिलक) म्लेच्छजातीये, प्रश्न० 1 आश्र० द्वार / स्वदेशोत्थविप्लवे, न० / जं० 2 वक्ष० जी० / पराऽऽतीत-शृगालिके, पुं०। सूत्र०२ श्रु०२ अ०॥ डोअ-पुं०(देशी) दारुहस्ते, दे० ना० 4 वर्ग। डिंभ-पुं०(डिम्भ) डिभि-अच्। लघुतरवयसि बालके, बृ०२ उ०।आ० डोल-पुं०(डोल) तिकाऽऽख्ये प्राणिनि, बृ० 1 उ०। जी०। उत्त०। म०नि०। आ० क०। ज्ञा०। मधूकफलाऽऽदौ, पं०व०२ द्वार / प्रव०। *संस्-धा०1 अधःपतने, " संसेह्नसडिंभौ''॥ 8 / 4 / 167 // इति डोला-स्त्री०(दोला) दुल-अच्-टाप।"दशनदष्ट०-" ||8|| संसेडिभाऽऽदेशः। डिंभइ'' संसइ / प्रा० 4 पाद। 217 / / इत्यादिना दस्य डः।' डोला' दोला। प्रा०१ पाद।' डोली' डिअली-स्त्री०(देशी) स्थूणायाम् , दे० ना० 4 वर्ग। इतिख्याते यानभेदे, उद्यानाऽऽदौ क्रीडाऽर्थदोलनयन्त्रेच। स्वार्थे कन्। डिडुर-न०(देशी) भेके, दे० ना०४ वर्ग। पूर्वोक्तार्थे, वाच०। डिल्ली-पुं०(डिल्ली) ग्राहभेदे, जी० 1 प्रति० / प्रज्ञा० / डोलायमाण-त्रिपुं०(दोलायमान) दोलांदोलनमयते। अय्-शा-नच् / डीण-त्रि०(क्षीण) त्ति-क्तः।" क्षः खः क्वचित्तु छडौ" // 8 // 2 // वाच० / शिविकायाम् , दे० ना० 4 वर्ग। चलचित्तवृत्तौ, नि० चू०१० ३॥क्षस्य खो भवति, क्वचित्तु छडावपि। खीणं / ' छीणं / ' डीणं'। / उ० / दोलनं कुर्वति. दोलायन्त्ररूढे च / वाच०। प्रा०२ पाद। दुर्बले, क्षामे च। वाच० / अवतीर्णे, दे० ना०४ वर्ग। डोल्लणग-पुं०(दोल्लनक) उदकसंजाते संस्वेदजे जीवे, सूत्र०२ श्रु० डीणोवय-न०। देशी-उपरि, दे० ना० 4 वर्ग। 3 अ०। डोलिअ-पुं०(देशी) कृष्णसारे, दे० ना० 4 वर्ग। डीर-(देशी) कन्दले, दे० ना० 4 वर्ग। डोव-पुं०(देशी) दाम् , नं०। डुंग-न०(डुङ्ग) शिलावृन्दे, जं०२ वक्षः। डोहल-पुं०न०(दोहद)"दशनदष्ट०-"॥८।१२१७॥ इत्यादिना डुंगर-पुं०(डुङ्गर) शिलोचयमात्ररूपे पर्वत, भ० 1 श०२ उ० / नि० दस्यडः।' डोहलो, दोहदो प्रा १पाद। मनोरथे, ज्ञा०१श्रु०१अ०। चू०। आ० चू०।" जिम डुंगर तिम कुट्टरइं"। प्रा०४ पाद। शैले, दे० आव०नि० चू०। गर्भिणीतदपत्ययोर्हवयमत्र गर्भे दोहमाकर्ष ददातीति ना० 4 वर्ग। दा-कः / गर्भिण्यभिलाषे, लालसायां च / चिह्ने, गर्भलक्षणे च / न०। डुंघ-पुं०(देशी) नारिकेरमये उदञ्चनविशेषे, दे० ना०४ वर्ग। वाच०। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' डकाराऽऽदिशब्दसङ्कलनं समाप्तम् /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy