________________ डभ 1734 - अभिधानराजेन्द्रः भाग - 4 डिंडिम 217 // इत्यादिना दस्य वा डः।' डब्भो 'दभो / प्रा०१ पाद।" | शेषस्य च दग्धरज्जुतुल्यत्वाऽऽपादने च। आचा०१श्रु०१०४ उ०। कुशाः काशावल्वजाश्च, तथाऽन्ये तीक्ष्णरोमशाः। मौजाश्च शादलाश्चैव, पाटलिपुत्रवास्तव्यस्य हुताशनब्राह्मणस्य स्व-नामख्याते पुत्रे, स च षड्दर्भाः परिकीर्तिताः // 1 // इत्युक्तेषु काशाऽऽ-दिषु षट्सु तृणेषु, | पितृभ्यां भ्रात्रा च सह प्रव्रजितः। आव०१ अ०। वाच०। डहर-पुं०(डहर) लधौ, सूत्र० 1 श्रु०१२ अ० / बृ० / ओघ० / ज्यो०। डभग-पुं०(डभक) म्लेच्छभेदे, प्रज्ञा०१ पद। दश०। पुत्रनपत्रादौ, सूत्र०१ श्रु०२ अ०१ उ०। बालके, सूत्र०२ श्रु०२ डमर-पुं०न०(डमर) स्वराष्ट्रक्षोभे, सूत्र० 2 श्रु०१ अ०। परराज अ० / आचा० / अप्राप्तवयसि, दश० 6 अ० 1 उ०। यावत्परिपूर्णानि कृतोपद्रवे, जं० 2 वक्षः / स्वचक्रपरचक्रकृते विप्लवे, प्रव० 4 द्वार / पञ्चदशवर्षाणि षोडशवर्षादक् तावड्डहरकं ब्रुवते समयविदः / व्य०३ कलहे, आचा०२ श्रु०२ चू० 4 अ० / ज्ञा० / विग्रहे, प्रपन० 2 आश्र० उ० / क्षुल्लके, सूत्र० 1 श्रु०१४ अ०। द्वार / विड्वरे, औ०। प्रश्नः / राजकुमाराऽऽदिकृतविड्वरे, रा०नि०। डहरयग्गाम-पुं०(डहरकग्राम) क्षुल्लकग्रामे, व्य०७ उ०। ज्ञा० / कुमाराऽऽद्युत्थाने, स्था० 6 ठा० / अशोभने, आव० 1 अ०। / डहरिया-स्त्री०(डहरिका) जन्मतोऽष्टादशवर्षावधिकायां योषिति, डमरगर-त्रि०(डमरकर) परस्परेण कलहविधायके, ज्ञा० 1 श्रु०१ अ० / जन्मपर्यायण यावदष्टादशिका अष्टादशवर्षप्रमाणा तावद्भवति डहरिका। विड्वरकारिणि, भ०६ श० 33 उ० / औ० / वाकायमनोभिर्विचित्र- व्य०४ उ०। ताडनकरणशीले, आ० म०२ अ०। डाकुलीभीमेसर-पुं०(डाकुलीभीमेश्वर) स्वनामख्याते तीर्थे, यत्र डमरय-पुं०न०(डमरक) अशोभने, आव० 1 अ०। श्रीपार्श्वनाथः पूज्यते / ती० 43 कल्प। ('जिणपडिमा 'शब्दोऽत्र डमरुग-न०(डमरुक) चूलिकापैशाचिके ऽन्येषामाचार्याणां मतेन | __1464 पृष्ठे विलोक्यः) तृतीयस्य स्थाने प्रथमे प्राप्ते " नादियुज्योरन्येषाम् " || 8 | | | डाग-पुं०(डाक) शाके, पिं० / प्रश्न० / सू० प्र० / स० / पत्रशाके, दशा०१ 327 / / इति निषेधान्न टः।' डमरुगो प्रा०४ पाद। वाद्यभेदे, वाच०। अ०। नि० चू० / डालप्रधाने शाके, आचा० 2 श्रु० 2 चू०१२ उ० / डमरुयमणिन्नाय-पुं०(डमरुकमणिन्याय) एकस्यैव पदस्य पूर्व-स्मिन् वास्तुकाऽऽदिभर्जिकायाम् , भ०७ श० 10 उ० / चं० प्र० / परस्मिँश्च पदे वाक्ये वा संबन्धद्योतके न्याये, विशे० / उत्ता वृन्ताकचिर्भिटिकाचणकाऽऽदयः संस्कृताः पत्रशाकान्ता डाकशब्देन डर-धा०(स) उद्वेगे," सेर्डरवोज्जवजाः " ||8||198 / / भण्यन्ते। प्रव०२ द्वार। आव०। सेरेते त्रय आदेशा वा भवन्ति। डरइ'' वोज्जइ 'वज्जइ'' तसइ' डागवच-न०(डाकवर्चस् ) यत्र पतितो डाकः सटनेन वर्षोभवति तादृशे प्रा०४ पाद। स्थले, आचा० 2 श्रु० 2 चू० 10 अ०। *दर-अव्य० / दृ-अप।" दशनदष्ट०-" || 811 / 217 // डागिणी-स्त्री०(डाकिनी) पूतनायाम् , सूत्र०१ श्रु० 3 अ०४ उ०। इत्यादिना दस्य वा डः। डरो 'दरो'।प्रा०१ पाद। ईषदर्थे, भये, गर्ने / डाय-पुं०(डाक) डाग ' शब्दार्थे, पिं० / प्रश्न० / सू० प्र० / स०। च। पुं० / न० / कन्दरे, पुं० / स्त्री० / स्त्रीत्वे डीए / वाच०। डायाल-न०(डायाल) हर्म्यतले, आचा०२ श्रु०१चू०२ अ०१ उ० / डल-पुं०(देशी) लोष्ट, दे० ना० 4 वर्ग। डाल-न०(डाल) शाखायाम् , पञ्चा० 16 विव० / स्था० / शाखैक-देशे, डल्ल-न०(देशी) पिटिकायाम् , दे० ना० 4 वर्ग। आचा०२ श्रु०१ चू० 1 अ० 10 उ०। डल्लग-न०(डल्लक) वंशाऽऽदिरचिते ' डाला 'इतिख्याते पात्रवि- | डाला-स्त्री०(डाला) शाखायाम्," लिङ्गमतन्त्रम् "||8111445 / / शेषे, आ० म०१ अ०१खण्ड। वाच०। अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवतीत्यनेन डव्व-पुं०(देशी) वामकरे, दे० ना० 4 वर्ग। " सिरि चडिआ खंति फलइँ, पुणु मालइँ मोडति। डसण-न०(दशन) भावे-ल्युट् / "दशनदष्ट०-"||८|११२१७|| तो वि महदुम सउणाहं, अवराहिउ न करति // 1 // इत्यादिना दस्य डः। डसणं''दसणं / दशनाऽऽहते, प्रा०१ पाद। इत्यत्र डालइँ इति स्त्रीलिङ्गस्य नपुंसकत्वम् / प्रा०४ पाद। करणे ल्युट् / दंष्ट्रायाम् . वाच०। डाली-स्त्री०(डाली) शाखायाम् , नि० चू० 1 उ० / दे० ना० / डह-धा०(दह) दाहे, स्वादि०-पर-सक०-अनिट्। वाच०। 'दशदहोः' डाव-पुं०(देशी) वामकरे, दे० ना० 4 वर्ग। // 8 // 1 // 218 / / इति दहधातोर्दस्य डः / प्रा० 1 पाद / ' | डाह-पुं०(डाह)"दशनदष्ट०-"||११|२१७॥ इत्यादिना दस्य दहेरहिऊलाऽऽलुंखौ '८१४।२०६।"दहेरेतावादेशौ वा भवतः। वाडः। 'डाहो' दाहः / भस्मीकरणे, प्रा० 1 पाद। आचा०। अनु०। 'अहिऊलइ. 'आलुखइ, 'डहइ / प्रा० 4 पाद। डिंगर -पुं०(डिङ्गर) पादमूलिके, नि० चू० 15 उ०। डहण-पुं०(दहन) दह-ल्युट्। भस्मीकरणे. बृ० 1 उ०। आचा० / अग्नौ, डिं डिम-पुं०(डिण्डिम)'डिडिड ' इति शब्दं मिनोति प्रकाशचित्रकवृक्षे, भल्लातके, दुष्टचेतसि च / वाच० / भावे ल्युट्। दाहे, न० ! यति / पटहाऽऽदिवादित्रविशेषे, सूत्र०१ श्रु०४ अ०२ उ० / रा०। वाच० / केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणे, आ० चू० / प्रथमप्रस्तावनासूचके पणवविशेषे, जं० 2 वक्ष० /