________________ 1733 - अभिधानराजेन्द्रः भाग - 4 डब्म डकार डंडिखंडवसण-पुं०(दण्डिखण्डवसन) दण्डिखण्डरूपं वसनं वस्त्रं येषां ते! दण्डिखण्डरूपवस्त्रवति, प्रश्न०३ आश्र० द्वार। डंभ-पुं०(दम्भ)" दशनदष्ट०-"|||१|२१७॥ इत्यादिना दस्य डः।' डंभो दम्भः। प्रा०१पाद। दन्भ-ध। कपटे, शाठ्ये च / वाच० / मायाप्रयोगे, प्रश्न० 1 संब० द्वार। ड-पुं०(ड) डकारो व्यञ्जनवर्णभेदः चतुर्थवर्गीयः मूर्द्धस्थानीयः स्पर्शसंज्ञः / डीङ्-डः / वाडवाग्नौ, शब्दे, चाषपक्षिणि, शिवे, वाच०। डंभण-न०(दम्भन) सूचीप्राये दम्भकारके अडलिषु प्रक्षेप्ये शस्त्र-विशेषे, भयङ्करनादे, चन्द्रे, चञ्चलयोषिति, जिह्वायाम् , कुण्डलिन्याम् , एका० / विपा०१ श्रु०६ अ०। शङ्करे, विषये, दरे, भासे, शङ्कनिनादे, क्षये, रौद्ररसे, ध्वनौ च / एका०1 1 डंभिअ-पुं०(देशी) द्यूतकारे, दे० ना० 4 वर्ग। वाचि, सत्तायाम् , प्रज्ञायाम् , स्त्री० / भवे, उगे, पटौ, डमरूके, डंवर-पुं०(देशी) धर्मे, दे० ना० 4 वर्ग। आन्दोलने, डामरे च / न० / एका०। डंस-धा०(दंश) दशने, भ्वा-पर-सक-अनिट् वाच०।"दंशद-होः" डओयर-न०(दकोदर) जलोदरनाम्नि रोगे, नि० चू० 1 उ०। ||8|1 // 218 / / इति धात्वादेर्दस्य डः।' डसइ / प्रा० 1 पाद / डंक-पुं०(डङ्क) वृश्चिकाऽऽदिकण्टके, ज्ञा० 1 श्रु०१६ अ० / नि० चू०। / सूत्र० / आ० म०। आव०। डक्क-त्रि०(दष्ट)" अनादौ शेषाऽऽदेशयोर्द्रित्वम् " // 8 / 2 / 86 / / डंख-धा०(संतप) संतापे, " संतपेड़खः " || 8 | 1114 / / संत- इति पदस्थानादौ वर्तमानस्य द्वित्वम् / ' डको 'प्रा०२ पाद।" प्यतेर्डख इत्यादेशो वा भवति। ' डंखइ ' पक्षे-' संतप्पइ प्रा० 4 पाद / शक्तमुक्तदष्टरुग्णमृदुत्वे को वा " // 812 // 2 // इति संयुक्तस्य वा डंड-पुं०न० (दण्ड)" दशनदष्टदग्धदोलादण्डदरदाहदम्भदर्भ- क्कः / डक्को,' दट्ठो / प्रा० 2 पाद। दशनाऽऽहते, नि० चू० 1 उ० / कदनदोहदे दो वा डः " // 8/1 / 217 / / इति दस्य वा डः / प्रा० प्रश्नः / आव० / दंष्ट्राविषाऽऽदिना दष्टस्य प्राणिनः पीडा-कारिणि 1 पाद। दण्ड-अच् / निग्रहे, विपा० 1 श्रु० 3 अ०। द्वात्रिंशे स्वनाम- विषपरिणामे, स्था० 6 ठा० / दन्तगृहीते, दे० ना० 4 वर्ग। ख्याते आतोद्यभेदे, रा०। 'लाठी 'इति ख्यातेलगुडे, व्यूहभेदे, प्रकाण्डे, डगण-न०(डगण) यानविशेषे, बृ०१ उ०। अश्वे, कोणे, मन्थनदण्डे, सैन्ये चापुं० / दम्यतेऽनेन मड-डः / मस्य च डगलग-पुं०न०(डगलक) अतीव पक्वेष्टकासु, ओघ / लघुपानत्वम् / षष्टिपलाऽऽत्मके काले, ' काठा' इतिप्रसिद्ध भूमिमानभेदे, षाणाऽऽदौ, ओघ / पक्वेष्टकाखण्डे, पिं० / पुरीषोत्सर्गानन्तरमपानसूर्यानुचरे, पुं० / दण्ड-भावे घञ् / अर्थापहाररूपे राज्ञां चतुर्थोपाये, प्रोच्छनकपाषाणाऽऽदिखण्डे, पिं० / बृ०। दण्ड-कर्तरि अच् / यमे, पुं० / वाच० / सूच्या सङ्घाटितेषु वस्त्रखण्डेषु, दे. ना० 4 वर्ग। डग्गल-पुं०(देशी) भवनोपरिभूमितले, दे० ना०४ वर्ग। डंडअ-पुं०(देशी) रथ्यायाम् , दे० ना० 4 वर्ग। डज्झमाण-पुं०(दह्यमान) दह-क्यच् / " दहो ज्झः " ||8|| डंडग-पुं०(दण्डक) साधूपकरणे दण्डे, आचा०२ श्रु०१ चू०७ अ०१ 255 / / दहोऽन्त्यस्य कर्मभावे द्विरुक्तो ज्झो वा भवति, तत्सन्नियोगे उ० / नि० चू०। क्यस्य लुक् च / प्रा० 4 पाद / भस्मसात्क्रियमाणे, उत्त०१४ अ०। आव०। प्रति० / आ० म० / भ० / नि० चू० / सूत्र० / प्रश्न०। डंडगा-स्त्री०(दण्डका) दण्डकारण्ये जनस्थाननामके वने, वाच०। डज्झमाणधूव-पुं०(दह्यमानधूप) भस्मसातक्रियमाणे अनेकसुगआ० का न्धद्रव्यसंयोगसमुद्भूते दशाङ्गाऽऽदिधूपके, कल्प०२क्षण। डंडगि-पुं०(दण्डकि) उत्तरापथे कुम्भकारकृतनगरस्य राज्ञि, यत्पुरोहितेन पालकनाम्ना पूर्व वादपराजितश्चम्पाराजः स्कन्दकः प्रव्र-ज्य डड्ड-त्रि०(दष्ट)" दशनदष्ट०-" |||1|2 / 217 / / इत्यादिना भगिनीं पुरन्दरयशसं द्रष्टुभागतो मारितः सन् अग्निकुमारे-धूपपन्नः। नि० दस्य वा डः।' डड्डो ' ' दड्डो / दशनाऽऽहते, प्रा० 1 पाद। चू०१६ उ० / व्य०। *दग्ध-त्रि० भस्मीकृते, आव० 4 अ० / प्रश्न० 1 औ० / नि० चू० / डंडडणगार-पुं०(दण्डानगार) स्वनामख्यातेऽनगारे, यस्य यमुनातीरे बृ० / संथा० यमुनावक्रोद्यानेयमुनाराजेन हतस्य केवले उत्पन्ने महिमार्थ शक्र आगतः। डड्डाड-स्त्री०(देशी) दवमार्गे, दे० ना०४ वर्ग। यो० बिं० / आ० चू०। आव०। ती० / संथा। डप-धा०(डप) संहतो, चुरा०। पक्षे-भ्वा०-आत्म०-सक्० सेट् / डंडय-पुं०(दण्डक) 'डंडग' शब्दार्थे, आचा०२ श्रु०१ चू०७ अ०१ डपयति, डपयते, डपते। अडीडयत् , अडडियत, अडपिष्ट / वाच०।' उ० / नि० चू०। डप'' रिपुण' संघाते। डपन्ति मिलन्ति। संघा०१ अधि०१प्रस्ता०। डंडया-स्त्री०(दण्डका) डंडगा 'शब्दार्थे, वाच० / आ० क०। डप्फ-न०(देशी) सेल्लाऽऽख्ये आयुधे, दे० ना० 4 वर्ग। डंडि(ण)-पुं०(दण्डिन् ) दण्डधारके, औ०। डडभ-पुं०(दर्भ) ' दृभ ' ग्रन्थे घञ्। 'दशनदष्ट०-" ||8||