________________ ठियकप्प 1732 - अभिधानराजेन्द्रः भाग - 4 ठीण जाओ जो निप्फण्णो, अजातों णियमा अणिप्फण्णो। ठियधि-त्रि (स्थितार्चि) स्थिता शुद्धस्वभावाऽत्मना अर्चिलेश्या यस्य ठियमहिए विकप्पे, संघयणेणावि जो विहीणोतु // स भवति स्थितार्चिः / सुविशुद्धस्थिरलेश्ये, सूत्र०१ श्रु०१० अ०। सो कुणति दोक्खमोक्खं, जो पुण न करे पयत्तं तु / ठियप्पा-पुं०(स्थिताऽऽत्मन् ) स्थितो व्यवस्थितोऽशेषकर्मविगपंचसु महय्वएसुं, संघयणेणं तु जदि वि संपण्णो // मादात्मस्वरूप आत्मा यस्य स भवति स्थितात्मा / ज्ञानक्रिययोः सो चउगतिसंसारे, भमतीण य पावती मोक्खं / पं०भा०। प्रधानफलयोगेन मुक्त्यर्हे, सूत्र०१ श्रु०१० अ०। महासत्त्वे, दश०६ " इयाणिं ठियमट्ठिया समा चेव जंति / चोदग आह-अस्मिन् काले | अ० / ज्ञानाऽऽदिके मोक्षाध्वनि, आचा० 1 श्रु० 6 अ० 5 उ० / संहननवर्जितानांसाधूनां कीदृशी संयमशुद्धिः? तत्थ गाहा-(संघयण०) सम्यड्मार्गे, सूत्र० 1 श्रु०१० अ०। उच्यते-वत्स ! संहननवर्जितोऽपि अलं पर्याप्तिभूषणामन्त्रणेषु / यद्यपि ठीण-न०(स्त्यान)"ई: स्त्यानखल्वाटे " || 8 | 1174 // ऋषभादिसंहननम् , अज्जकाले सेवर्तसंहननिनः साधवः पञ्चमहाव्रत स्त्यानखल्वाटयोरादेरात ईर्भवति।" स्त्यानचतुर्थार्थ वा " // 8 युक्ताच, तथापि दुःखक्षयं कुर्वन्ति,संहननसंपत्तौतुजइ बलवीरियं गृहेइ, 2 / 33 / / एषु संयुक्तस्य ठो वा भवति। ठीणं' थीणं / प्रा०२पाद / जइन करेइपंचसु महव्वएसु पयत्तं, सो चउसु गइसु अण्णयरिंगई जाइ, 'स्त्यै भावे क्तः, तस्य नः। स्नेहे, घनत्वे, संहतो, आलस्ये, प्रतिशब्दे न य से मोक्खो अस्थि, एवं ट्ठियकप्पे अट्ठियकप्पे वि आयरतो विमुबइ संसाराओ, इयरो चउगइसु अण्णयरिं गई गच्छइ, पुव्ववणिया य एए च। कर्तरिक्तः। संहतिकारके, ध्वनिकारके च। त्रि०ा वाच०। ठियमट्ठियकप्पा।" पं० चू०। *तुंठ-पुं०। छिन्नावशिष्टवनस्पतीनां शुष्कावयवे, जं० 1 वक्ष०ा ल० प्र०। / इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु__ श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 - श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' ठकारादिशब्दसङ्कलनं समाप्तम् /