SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ठिइठाण 1731 - अभिधानराजेन्द्रः भाग - 4 ठियकप्प / पं० सं०। (नैरयिकाऽऽदीनां स्थितिस्थानमाश्रित्य | ठिय-त्रि०(स्थिति) व्यवस्थिते, सूत्र०१श्रु०६ अ० अवस्थिते, स्था० दण्डको ''जीव' शब्दे चतुर्थभागे 1542 पृष्ठे उक्तः) 2 ठा०४ उ०। उत्त०। पञ्चा० / उपा० / अप्रच्युते, अनु० / आ० म० / ठिइणामणिहत्ताउय-न०(स्थितिनामनिधत्तायुष ) स्थितियथा स्थातव्यं निषण्णे, उद्यते, अगतिपरिणामे, नि० चू०१ उ० / कटीस्तम्भेन तेन भावेनाऽऽयुर्दलिकस्य सैव नाम परिणामो, धर्म इत्यर्थः। स्थितिनाम ऊर्ध्वस्थाने, बृ०१ उ० / ऊर्ध्वस्थानस्थिते, भ०६ श०३३ उ० / गतिजात्यादिकर्मणां च प्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो सूत्राऽऽदित आरभ्य पठनक्रि यं यावदन्यदेवाविस्मरणतश्चेतरिस भेदस्तत् स्थितिनाम, तेन सह निधत्तमायुः स्थितिनामनिधत्ताऽऽयुः / स्थितत्वात् स्थितम् / द्वितीये आगमतो द्रव्याऽऽव-श्यकभेदे, ज्ञा०१ आयुर्वन्धभेदे, स० / स्था० / भ० / प्रज्ञा०। श्रु०६ अ० / आ० चू०। विशे०। प्रथमे कल्पभेदे," अत्थे विणओघ कारिते ठियस्स जहा विज्जाओ फलं पयच्छ ति। " नि० चू० 1 उ०। ठिइपरिणाम-पुं०(स्थितिपरिणाम) आयुषो याऽन्तर्मुहूर्ताऽऽदित्रय ठियकल्प-पुं०(स्थितकल्प) अवस्थितसमाचारे,०६उ०। नि० चू०। स्त्रिंशत्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणामः / आयु:परिणामभेदे, स्था०६ ठा०॥ भ० / प्रव० / पञ्चा० / नि०। (प्रथमचरमयोस्तीर्थकरयोरा चेलक्याऽऽदयो दश कल्पा अवस्थिता एवेति" कप्प'शब्दे तृतीयभागे ठिइप्पगप्प-पुं०(स्थितिप्रकल्प) स्थितौ अवस्थाने वलिचञ्चाविषये 225 पृष्ठे दर्शिताः) प्रकल्पः सङ्कल्पः स्थितिप्रकल्पः / अवस्थानविषयके सङ्कल्पे, भ०३ अयमपरः स्थितकल्प:श०१ उ० / स्थितिप्रकल्पमवस्थान विकल्पनम्-तेष्वहं तिष्ठेयमिति, एते वा मम तिष्ठन्तु स्थिरीभवनिवत्येवरूपे, स्थित्या वा मर्यादया विशिष्टः ठितकप्पमो तु तत्तो, वोच्छामि गुरूवदेसेणं / प्रकल्पः / आचाराऽऽसेवायाम् , स्था० 3 ठा०३ उ०। यानीमानि गच्छाणुकंपताए, सुत्तत्थविसारए य आयरिए।। सुप्रसिद्धतया प्रत्यक्षाणि स्थविराणां स्थविर-कल्पिकानां स्थिती आगापढमसंजय-उवगाहिए य कप्पदुए। समाचारे प्रकल्पानि प्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्याऽऽदीनि गच्छो जदि हीरिज्जा, आयरियं वाऽतिवायते कोइ।। स्थितिप्रकल्पानि। पिण्डाऽऽदिकानां च कल्पानां मासकल्पाऽऽदिकानां एरिसए आगाढे, जस्स तु जो होति लद्धीओ। च स्थितीना द्वन्द्वे, स्था० 5 ठा० 1 उ०। सो न पमादेती पढ-मणियंठे पुलागलद्धीओ। ठिइबंध-पुं०(स्थितिबन्ध) अध्यवसायविशेषगृहीतस्य कर्मदलिक-स्य गच्छोवग्गहहेउं, करणपकप्पिद्वितोऽणुण्णा। स्थितिकालनियमने, कर्म० 5 कर्मः / पं० सं० / अष्टाना ज्ञानाऽऽवरणीयाऽऽदिकर्मप्रकृतीनां जघन्याऽऽदिभेदभिन्नावस्थानस्य दुयए ति साहुसाहुणि, तदट्ठहेतुं तु एव मूलगुणे // निवर्त्तने, स०१ सम० / स्था०। मूलोत्तरप्रकृतीनामुत्कृष्टभेदे, आचा० भणिता सेवा एसा, सीसो पुच्छति तु अह इणमो। 1 शु. 2 अ० 1 उ० / कर्म० / क० प्र० / पं० सं० / (एके - जह कारणम्मि भणिता, मूलगुणेसुं तु एव पडिसेवा / / न्द्रियाऽऽदिजीवानाश्रित्याल्पबहुत्वम्" अप्पाबहुय' शब्दे प्रथ-मभागे तह होज कारणम्मी, पडिसेवा उत्तरगुणे वि? | 618 पृष्ठे वक्ष्यते) (अत्रत्यं सर्वं " बंध" शब्दे प्रदर्शयि-ष्यामि) गुरुयतरएसु एवं, मूलगुणेसुं तु जदि भवेऽणुण्णा / / ठिइबंधपरिणाम-पु०(स्थितिबन्धपरिणाम) येन पूर्वभवाऽऽयु: उत्तरगुणेसु तत्तो, लहुयतरेसुं भवेऽणुण्णा / परिणामेन परभवाऽऽयुषो नियता स्थितिं बध्नाति, स स्थितिब ठितलप्पो सो भणितो,.......................|| पं०भा०॥ न्धपरिणामः / यथा तिर्यगायुःपरिणामेन देवाऽऽयुष उत्कर्षतोऽप्य-ष्टादश '' इयाणिं ठियकप्पो / तत्थ गाहा-(गच्छाणु०) आयरिया वा सागरोपमाणीति / आयुःपरिणामभेदे, स्था०६ ठा०। उवज्झाया वा गच्छो वा हीरइज्जा, उवगरणं आसियावेजइ हेमंते, ताहे ठिइवडिय-त्रि०(स्थितिपतित) कुलक्रमादागते पुत्रजन्मानुष्ठाने, नि० मारिया चेव भवंति सीएण, एएहिं कारणेहिं आगाढे जइ अस्थि 1 श्रु० 1 वर्ग 1 अ०। कुलस्य लोकस्य वा मर्यादायां गतायां पुलागलद्धी, अण्णं वा सामत्थं, ताहे परिक्कमइ / ओवगहिओ नामपुत्रजन्ममहप्रक्रियायाम् , भ० 11 श० 11 उ० / रा० / विपा० / ज्ञा० / गच्छोपग्रहकरः। पकप्पट्टियस्स एवमणुण्णायं / गाहा-(दुयं ति) साहूर्ण ठिइसं कम-पुं०(स्थितिसंक्रम) मूलप्रकृतीनामुत्तरप्रकृतीनां च साहूणीण य पडिसेवणा, एवं मूलगुणेहिं भणिया पडिसेवणा / सीसो स्थितेरुत्कर्षणेऽपकर्षणे प्रकृत्यन्तरस्थिती नयने, (स्था०)" ठि- पुच्छइ-जहा मूलगुणेसुपडिसेवा भणिया, तहाउत्तर-गुणेसु, वि होज्जा ? इसकमो त्ति वुधइ, मूलुत्तरपगइओय जा हि ठिई। उव्वट्टिया य ओवट्टिया उच्यते-जइ ताव गुरुएसु अणुण्णाया, उत्तरगुणेसु लहुएसु पागेव व पगई नियावन्नं // 1 // स्था० 4 ठा०२ उ० / क० प्र०ा पं० सं०। (ल अणुण्णाया। द्वियकप्पो नाम एसु कारणेसु पत्तेसु अवस्सं कायव्वं / एस च' संकम शब्दे वक्ष्यते) ट्टियकप्पो।" पं० चू०। ठिइसंतकम्म-न०(स्थितिसत्कर्म) कर्मस्थितिसत्कसत्कर्मणि, क० कप्पद्वितमट्ठिए पुण, वोच्छामऽहुणा समासेणं / प्र०। पं० सं०। (' सक्कम्म 'शब्दे प्ररूपयिष्यते) संघयणवजिओ विहु, दुक्खक्खयकारओ पणगजाओ। ठिइसाहण-न०(स्थितिसाधन) दीक्षामर्यादाकथने, पञ्चा०१२ विव०। संघयणसमग्गस्स वि, अजातचतुरो अमोक्खाए। ठिइसिद्धि-स्त्री०(स्थितिसिद्धि) व्यवस्थानसाधने, हा० 25 अष्ट। पंच तु महव्वयाइं, पणगं तेसिं करे पयत्तं तु / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy