________________ ठिइ 1730 - अभिधानराजेन्द्रः भाग - 4 ठिइठाण जघन्येनान्तर्मुहूर्तम् , उत्कर्षतः पूर्वकोटी। चतुष्पदस्थलचरपुरुषाणां उत्कर्षतो देशोना पूर्वकोटीति / / जी० 2 प्रतिः। जघन्येनान्तर्मुहूर्तम् , उत्कर्षतस्त्रीणि पल्योपमानि। उरःपरिसर्पस्थ सम्प्रति स्थितिप्रतिपादनार्थमाहलचरपुरुषाणां जघन्यतोऽन्तर्मुहूर्तम् , उत्कर्षतः पूर्वकोटी / एवं नपुंसगस्सणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! भुजपरिसर्पस्थलचरपुरुषणामपि खचरपुरुषाणां जघन्यतोऽन्तर्मुहूर्तम् , जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाई / / उत्कर्षतः पल्योपमस्यासंख्येयो भागः, सामान्यतो मनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्त्तम् , उत्कर्षतस्त्रीणि पल्योपमानि। धर्मचरणमधिकृत्य " नपुंसगस्स णं भंते ! '' इत्यादि सुगम, नवरमन्तर्मुहूर्त तिर्यङ् मनुष्याक्षेपया द्रष्टव्यम् / त्रयस्त्रिंशत्सागरोपमाणि सप्तमपृथिवीनाजघन्यतोऽन्तर्मुहूर्तम् / एतच बाह्यलिङ्गप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य रकापेक्षया। जी 2 प्रति।" वासाणं च दहाणं, वासहराणं महाणईणं च। वेदितव्यम् / अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेक समयमिति ब्रूयात् / अथवा देशचरणमधिकृत्येदं वक्तव्यम्। देशचरण - दीवाणं उदहीणं, पलिओवमगाउवठिईणं " // 1 // द्वी०। स्थितिप्रति पादके प्रज्ञापनायाश्चतुर्थपदे, प्रज्ञा० 4 पद / (उत्पलाऽऽदिजीवानां प्रतिपत्तेर्भगबहुलतया जघन्यतोऽप्यन्तर्मुहूर्तसंभवात् / तत्र सर्वचरणसम्भवे ऽपि देशचरणमधिकृत्योक्तम् / तद्देशचरणपूर्वकं प्रायः स्थितिः 'वणप्फइ 'शब्दे द्रष्टव्या) (कषायाणां स्थितिः कसाय' शब्दे सर्वचरणमिति प्रतिपत्त्यर्थम् / तथा चोक्तम्-" सम्मत्तम्मि उ लद्धे, तृतीयभागे 367 पृष्ठे प्ररूपिता) पलियपुहुत्तेण सावओ होइ / चरणोक्समखयाणं, सागरसंखंतरा होति ठिइअव्वट्टणा-स्त्री० (स्थित्यपवर्त्तना) स्थितिकर्मविषयकापव॥ १॥"(पं० सू० टी०) अत्र यदाद्य व्याख्यातं, तत् स्त्रीवेदचिन्तायामपि तैनाकरणे, पं० सं०५ द्वार। क० प्र० / (' अववट्टणा' शब्दे प्रथमभागे द्रष्टव्यम् यच्च स्त्रीवेदचिन्तायां व्याख्यातं, तदत्रापीति। उत्कर्षतो देशोना / 766 पृष्ठेऽस्या व्याख्या) पूर्वकोटी, वर्षाष्टकादूर्ध्वमुत्कर्षतोऽपि पूर्वकोट्यायुष एव चरणप्रति- ठिइउदय-पुं०(स्थित्युदय) अवाधाकालरूपायाः स्थितेः क्षयेण पत्तिसंभवात् / कर्मभूमिकमनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहर्राम , उदीरणाकरणरूपेण प्रयोगेण वा कर्मोदयरूपे उदयभेदे, पं० सं०५ द्वार। उत्कर्षतस्त्रीणि पल्योपमानि / चरणप्रतिपत्तिमङ्गीकृत्य जघन्यतो- क० प्र०। (स च ' उदय 'शब्दे द्वितीयभागे 775 पृष्ठे व्याख्यातः) ऽन्तर्मुहूर्तम् , उत्कर्षतो देशोना पूर्वकोटी / भरतैरावतकर्मभूमिक- | ठिइउदीरणा-स्त्री०(स्थित्युदीरणा) स्थितिकर्मेविषयकोदीरणा-करणे, मनुष्याणां पुरुषाणां क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम् , उत्कर्षतस्त्रीणि पं० सं० 5 द्वार / क० प्र०। पल्योपमानि / तानि च सुषमसुषमाऽरके वेदितव्यानि / धर्म विइउव्वट्टणा-स्त्री०(स्थित्युद्वर्तना) स्थितिकर्मविषयकोद्वर्तनाकरणे, चरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तम् . उत्कर्षतो देशोना पूर्वकोटी। क० प्र० / पं० सं०। (सा च' उव्वट्टणा ' शब्दे द्वितीयभागे 1110 पृष्ठे पूर्व विदेहापरविदेहकर्मभूमिकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य व्याख्याता) जघन्यतोऽन्तर्मुहूर्तम् , उत्कर्षतो देशोना पूर्वकोटी! धर्मचरणं प्रती-त्य ठिइकप्प-त्रि०(स्थितिकल्य) प्रथमचरमजिनसाधूनां सतताऽ5जघन्येनान्तर्मुहूर्तम् , उत्कर्षतो देशोना पूर्वकोटी / सामान्यतो सेवनेनावस्थिते आचेलक्याऽऽदिदशविधे कल्पे, प्रव०७७ द्वार। ऽकर्मभूमिकमनुष्यपुगषाणां जन्म प्रतीत्य जघन्येन पल्योपमा - सङ्ख्येयभागन्यूनमेकं पल्योपमम् , उत्कर्षस्त्रीणि पल्योपमानि / ठिइकम्म(ण)-न०(स्थितिकर्मन् ) कर्मभेदे, कर्म० 5 कर्म० / संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तम् , उत्कर्षेण देशोना पूर्वको-टी। | ठिइकरण-न०(स्थितिकरण) स्थापने, स० 10 अङ्ग। पूर्वविदेहकस्यापरविदेहकस्य वा अकर्मभूमौ संहृतस्य जघन्यत ठिइकल्लाण-न०(स्थितिकल्याण) स्थितिस्त्रयस्त्रिंशत्सागरोपमउत्कर्षतश्च एतावदायुःप्रमाणसंभवात् / हैमवतैरण्यवताकर्मभूमिक- लक्षणा कल्याणं येषां ते। सर्वोत्कर्षस्थितिकेषु, स० 800 सम० / मनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमास ठिइकारण-न०(स्थितिकारण) " वातेरिता णया इष, पकंपमा-णाण ख्येयभागन्यूनम् , उत्कर्षतः परिपूर्ण पल्योपमम् / संहरणमधि-कृत्य तरुणमादीणं। होति थिरा वर्ल्डतो, तरु व्व थिरकरणतेणं तु॥१॥"इति जघन्यतोऽन्तर्मुहूत्तम् , उत्कर्षतो देशोना पूर्वकोटी / भावना प्रागिव / निरूपितायां सप्तदश्यां गौणाऽनुज्ञायाम ,पं० भा०। नं० / हरिवर्षरण्यकवर्षाकर्मभूमिकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्यतो द्वे ठिइक्खय-पुं०(स्थितिक्षय) आयुष्काऽऽदिकर्मणां स्थितिर्निर्ज-रणे, पल्योपमे पल्योपमासङ्ख्येयभागन्यूने, उत्कर्षतःपरिपूर्णे द्वे पल्योपमे। भ०७ श०६ उ० आयुषः स्थितिबन्धक्षये, स्था० 8 ठा०। वेदने, भ० संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम् , उत्कर्षती देशोना पूर्वकोटी। २श०१ उ० / विगमने, विपा०२ श्रु०१० अ० / स्थितिक्रियशरीरे देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्यतः अवस्थानं, तस्याः क्षयेऽपूरणीकरणे। कल्प०१क्षण। पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि / उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि। संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तम्, ठिइघाय-पुं०(स्थितिघात) बृहत्प्रमाणावा ज्ञानाऽऽवरणीयादिकर्मउत्कर्षतो देशोना पूर्वकोटी। अन्तरद्वीपकाकर्मभूमिकमनुष्यपुरुषाणां स्थितिरपवर्तनाकरणेन खण्डने, कर्म० 1 कर्म० / के० प्र० / पं० सं० / जन्म प्रतीत्य जघन्येन देशोनः पल्योपमासङ्ख्येयभागः, उत्कर्षतः (सच" उवसमसेडि" शब्दे द्वितीयभागे 1044 पृष्ठे उक्तः) परिपूर्णः पल्योपमासङ्ख्येयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तम् . | ठिइठाण-न०(स्थितिस्थान) आयुषो विभागे, भ० 1 श०५