________________ ठि 1726 - अभिधानराजेन्द्रः भाग-४ ठिइ ण्णेणं अट्ठावीसं सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं एगूण- | तीसं सागरोवमाई अंतोमुहुत्तूणाई। उवरिममज्झिमगेविजगदेवाणं पुच्छा ? गोयमा ! जहण्णेणं एगणतीसं सागरोवमाई, उक्कोसेणं तीसं सागरोवमाइं। उवरिममज्झिमगेविजगदेवाणं अपज्जत्ताणं पुच्छा ? गोयमा ! जहपणेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / उवरिममज्झिमगेविज्जगदेवाणं पञ्जत्ताणं पुच्छा ? गोयमा ! जहण्णेणं एगणतीसं सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं तीसं सागरोवमाई अंतोमुहुत्तूणाई। उवरिमउवरिमगेविअगदेवाणं पुच्छा? गोयमा! जहण्णेणं तीसं सागरोवमाइं, उक्कोसेणं एक्कतीसं सागरोवमाई / उवरिमउवरिमगेविजगदेवाणं अपजत्ताणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / उवरिमउवरिमगेविजयदेवाणं पज्जत्ताणं पुच्छा ? गोयमा! जहण्णेणं तीसं सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं एकतीसं सागरोवमाइं अंतोमुहुत्तूणाई / प्रज्ञा० 4 पद / औ०। विजयवेजयंतजयंतअपराजिएसुणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं एकतीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाई / विजयवेजयंतजयंतअपराजितदेवाणं अपज्जत्ताणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / विजयवेजयंतजयंतअपराजितदेवाणं पज्जत्ताणं पुच्छा ? गोयमा ! जहण्णेणं एकतीसं सागरोवमाइं अंतोमुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई। सव्वट्ठसिद्धगदेवाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा! अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता। सव्वट्ठसिद्धगदेवाणं अपज्जत्ताणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं / सव्वट्ठसिद्धदेवाणं पज्जताणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! अजहण्णमणुकोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तूणाई ठिई पण्णत्ता। प्रज्ञा० 4 पद / भ० / औ०। (देवस्थितिविषये यथा ऋषिभद्रपुत्रः" जहण्णेणं दस वाससहस्साई ठिई पण्णत्ता / तेण परं समाहिया दुसमाहिया० जाव दससमाहिया संखेजसमाहिया, असंखेजसमाहिया, उक्कोसेण तेत्तीसं सागरोवमट्टिई पण्णत्ता / तेण परं वोच्छिण्णा देवा य, देवलोगा य / " इति प्रतिपेदे, भगवता वीरजिनेन च सत्यार्थत्वेन मतः, तथा ' इसिभहपुत्त ' शब्द तृतीयभागे 634 पृष्ठेऽस्माभिरदर्शि) भव्याऽऽदिदेवानां स्थितिःभवियदव्वदेवाणं मंते ! केवइयं कालं ठिई पण्णता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाई।। णरदेवाणं मंते ! पुच्छा? गोयमा ! जहण्णेणं सत्त वाससयाई, | उकोसेणं चउरासीतिपुव्वसयसहस्साई। धम्मदेवाणं भंते ! पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणाई पुवकोडी / देवाहिदेवाणं भंते ! पुच्छा? गोयमा ! जहण्णेणं वावत्तरि वासाइं, उक्कोसेणं चउरासीइपुटवसयसहस्साई / भावदेवाणं भंते ! पुच्छा? गोयमा ! जहण्णेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। " भवियदव्वदेवाणं " इत्यादि। (जहण्णेणं अंतोमुहत्तं ति) अन्तमुहूर्तायुषोः पञ्चेन्द्रियतिरश्चोः, देवेषूत्पादाद्भव्यद्रव्यदेवस्य जघन्याऽन्तमुहूर्तस्थितिः / (उक्कोसेणं तिणि पलिओवमाइं ति) उत्तरकुर्वादिमनुजाऽऽदीनां देवेष्वेवोत्पादात् ते भव्यद्रव्यदेवाः, तेषां चोत्कर्षतो यथोक्ता स्थितिरिति / (सत्त वाससयाई ति) यथा ब्रह्मदत्तस्य (चउरासीतिपुष्वसयसहस्साइंति) यथा भरतस्य। धर्म-देवानाम् (जहण्णेणं अंतोमुहुत्तं ति) योऽन्तर्मुहूर्तावशेषाऽऽयुश्चारित्रं प्रतिपद्यते तदपेक्षमिदम् / (उक्कोसेणं देसूणा पुवकोडी ति) यो देशोनपूर्वकोट्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिति / ऊनता च पूर्व-कोट्या अष्टाभिर्वषः, अष्टवर्षस्यैव प्रव्रज्याऽर्हत्वात् / यच्च षड्वर्ष-स्त्रिवर्षो वा प्रव्रजितोऽतिमुक्तको वैरस्वामी वा, तत्कादाचित्कमिति न सूत्रावतारीति। देवाधिदेवानाम् (जहण्णेणं वावत्तरि वासाइं ति) श्रीमन्महावीरस्येव। (उकोसेण चउरासीइपुव्वसयसहस्साइंति) ऋषभस्वामिनो यथा / भावदेवानाम् (जहणणे णं दस वाससहस्साई ति) यथा व्यन्तराणाम् / (उक्कोसेणं तेत्तीसं सागरोवमाई ति) यथा सर्वार्थसिद्धदेवानाम् / भ० 12 श०६ उ० / एएसिणं अट्ठविहाणं लोगंतियाणं देवाणं अजहण्णमणुकोसेणं अट्ट सागरोवमाई ठिई पण्णत्ता / / स्था०७ ठा० / (वेदनीयस्य कर्मणः स्थितिः 'कम्म 'शब्दे तृतीयभागे 278 पृष्ठे स्थितिकर्मप्रस्तावे उक्ता) पुन्नपुंसकानां स्थितिःपुरिसस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं। तिरिक्खजोणियपुरिसाणं मणुस्सपुरिसाणं जं चेव इत्थीणं ठिती, सा चेव भाणियव्या। "पुरिसस्त णं भंते!" इत्यादि। पुरुषस्य स्वभवभावमजहतो भदन्त ! कियन्तं कालं यावत् स्थितिः प्रज्ञप्ता? भगवानाह-जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध मरणभावात्। उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि। तान्यनुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्य एतावत्याः स्थितेरसंभवात् / तिर्यग्योनिकानामौधिकातां जलचराणां स्थलचराणां खचराणां यथा स्त्रीणां स्थितिरुक्ता, तथा वक्तव्या / मनुष्यपुरुषस्याप्यौधिकस्य कर्मभूमकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्वविदेहापरविदेहकस्याकर्मभूमकरय सामान्यतो विशेषतो हैमवतैरण्यवतिकस्य हरिवर्षरम्यकदेवकुरूत्तरकुरुकस्य अन्तरद्वीपकस्य यैवाऽऽत्मीये आल्मीये स्थाने स्त्रियाः,सैवपुरुषस्यापि वक्तव्या। तद्यथा-सामानिकतिर्यग्योनिकपुरुषाणां जघन्येनान्तर्मुहूर्तम् , उत्कर्षतः त्रीणि पल्योपमानि। जलचरपुरुषाणां