________________ ठिइ 1726 - अभिधानराजेन्द्रः भाग - 4 ठि त्तदेवाणं पुच्छा? गोयमा ! जहण्णेणं अट्ठभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं चउभागपलिओवमं अंतोमुहुत्तूणं / ताराविमाणे णं भंते ! देवीणं पुच्छा? गोयमा! जहण्णेणं अट्ठभागपलिओवम, उक्कोसेणं साइरेगं अट्ठभागपलिओवमं / ताराविमाणे णं अपज्जत्तियाणं देवीणं पुच्छा? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / ताराविमाणे णं पञ्जत्तियाणं देवीणं पुच्छा? गोयमा! जहण्णेणं अट्ठभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं साइरेगं अट्ठभागपलिओवमं अंतोमुहुत्तूणं / वेमाणियाणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा ! जहण्णेणं पलिओवमं, उक्कोसेणं तेत्तीसं सागरोवमाइं। अपञ्चत्तवेमाणियाणं भंते ! देवाणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पज्जत्तवेमाणियाणं पुच्छा? गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई। प्रज्ञा०४ पद / सू० प्र०। जी०। जं० वेमाणिणीणं भंते ! देवीणं केवइयं कालं ठिई पण्णता? गोयमा! जहण्णेणं पलिओवम, उक्कोसेणं पणपण्णं पलिओवमाइं। अपज्जत्तियाणं देवीणं वेमाणिणीणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं / पञ्जत्तयाणं वेमाणिणीणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पणपण्णं पलिओवमं अंतोमुहुत्तूणं / सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पण्णत्ता? गोयमा! चत्तारि चत्तारि पलिओवमाइं ठिई पण्णत्ता। सूरियामस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा ! चत्तारि पलिओवमाई ठिई पण्णत्ता। रा०। स्था० जी०। (शक्राऽऽदीनां देवानां पर्षत्सु स्थितिः' परिसा 'शब्दे वक्ष्यते) सोहम्मे णं भंते ! कप्पे देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा ! जहण्णेणं पलिओवमं, उक्कोसेणं दो सागरोवमाइं। प्रज्ञा० 4 पद / स०।द० प० / सोहम्मे कप्पे अपज्जत्तदेवाणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उकोसेण वि अंतोमुहुत्तं। सोहम्मे कप्पे पज्जत्तदेवाणं पुच्छा? गोयमा! जहण्णेणं पलिओवमं अंतोमुत्तूणं, उक्कोसेणं दो सागरोवमाइं अंतोमुहुत्तूणाई। सोहम्मे कप्पे देवीणं पुच्छा? गोयमा! जहण्णेणं पलिओवमं, उक्कोसेणं पन्नासं पलिओवमाइं। सोहम्मे कप्पे अपज्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / सोहम्मे कप्पे पज्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पन्नासं पलि-ओवभाई अंतोमुहुत्तूणाई। __ सोहम्मे कप्पे परिग्गहियाणं देवीणं पुच्छा? गोयमा ! जहण्णेणं पलिओवम, उक्कोसेणं सत्त पलिओवमाइं। सोहम्मे कप्पे परिग्गहियाणं अपञ्जत्तियाणं देवीणं पुच्छा? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / सोहम्मे कप्पे परिग्गहियाणं पज्जत्तियाणं देवीणं पुच्छा? गोयमा! जहण्णेणं पलिओवमं अंतोमुत्तूणं, उक्कोसेणं सत्त पलिओवमाइं अंतोमुहुत्तणाई। सोहम्मे कप्पे अपरिग्गहियाणं देवीणं पुच्छा? गोयमा ! जहण्णेणं पलिओवम, उक्कोसेणं पन्नासं पलिओवमाई / सोहम्मे कप्पे अपरिग्गहियाणं अपज्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / सोहम्मे कप्पे अपरिग्गहियाणं पज्जत्तियाणं देवीणं पुच्छा? गोयमा ! जहणणेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पण्णासं पलिओवमाई अंतोमुहुत्तूणाई। ईसाणे कप्पे देवाणं पुच्छा? गोयमा ! जहण्णेणं साइरेगं पलिओवम, उक्कोसेणं साइरेगाइंदो सागरोवमाइं। ईसाणे कप्पे अपनत्तयाणं देवाणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं / ईसाणे कप्पे पज्जत्तयाणं देवाणं पुच्छा ? गोयमा ! जहण्णेणं सातिरेगं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं सातिरेगाइं तो सागरोवमाइं अंतोमुहुत्तूणाइं / प्रज्ञा० 4 पद। ईसाणस्स णं देविंदस्स देवरन्नो अग्गमहिसीणं नव पलिओवमाइं ठिई पण्णत्ता। स्था०६ ठा०। ईसाणे कप्पे देवीणं पुच्छा ? गोयमा ! जहण्णेणं सातिरेगं पलिओवमं, उक्कोसेणं पणपण्णपलिओवमाइं। ईसाणे कप्पे देवीणं अपञ्जत्तियाणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहत्तं / ईसाणे कप्पे पजत्तियाणं देवीणं पुच्छा? गोयमा ! जहण्णेणं साइरेगं पलिओवमं अंतोमुत्तूणं, उक्कोसेणं पणपण्णपलिओवमाइं अंतोमुहुत्तूणाई। ईसाणे कप्पे परिग्गहियाणं देवीणं पुच्छा? गोयमा! जहण्णेणं साइरेगं पलिओवमं, उक्कोसेणं नव पलिओवमाइं। ईसाणे कप्पे परिग्गहियाणं अपञ्जत्तियाणं देवीणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / ईसाणे कप्पे परिग्गहियाणं पज्जत्तियाणं देवीणं पुच्छा ? गोयमा! जहण्णेणं साइरेगं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं नव पलिओवमाइं अंतोमुहुत्तूणाई। ईसाणे कप्पे अपरिग्गहियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं साइरेगं पलिओवर्म, उक्कोसेणं पणपण्णपलिओ