________________ ठिइ 1727 - अभिधानराजेन्द्रः भाग - 4 ठि वमाई। ईसाणे कप्पे अपरिग्गहियाणं अपज्जत्तियाणं देवीणं पु.] च्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमु- | हुत्तं। ईसाणे कप्पे अपरिग्गहियाणं पञ्जत्तियाणं देवीणं पुच्छा? गोयमा ! जहण्णेणं साइरेगं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पणपण्ण पलिओवमाई अंतोमुहत्तणाई।। ईसाणस्स णं देविंदस्स मज्झिमए परिसाए देवाणं छ पलिओवमा ठिई पण्णत्ता। स्था०६ ठा०। ('लोगपाल' शब्दे सर्वेन्द्राणां लोकपालानां स्थितिवक्तव्यता) कन्दर्पिकाऽऽदीनां श्रमणानामुत्कर्षेण सौधर्मकल्पे कन्दर्पिकेषु देवेधूपपन्नानां वर्षसहसमभ्यधिकं पल्योपमं स्थितिः। औ०। भ०।द०प। स्था। सणंकुमारे कप्पे देवाणं पुच्छा? गोयमा! जहण्णेणं दो साग- | रोवमाइं, उक्कोसेणं सत्त सागरोवमाई। सणंकुमारे कप्पे अपज्जत्तगाणं देवाणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / सर्णकुमारे कप्पे पज्जत्ताणं देवाणं पुच्छा? गोयमा ! जहण्णेणं दो सागरोवमाइं अतोणटुत्तुलाई, उक्कसिणं सत्त सागरोवमाइं अंतोमुहूत्तूणाई। माहिंदे कप्पे देवाणं पुच्छा ? गोयमा ! जहण्णेणं साइरेगाई दो सागरोवमाइं, उक्कोसेणं सत्त साहियाइं सागरोवमाई। माहिंदे कप्पे अपज्जत्ताणं देवाणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / माहिंदे कप्पे पजत्ताणं पुच्छा? गोयमा ! जहण्णेणं साइरेगाइं दो सागरोवमाई अंतोमुहुत्तूणाई, उकोसेणं सत्त साहियाइं सागरोवमाइं अंतोमुहुत्तूणाई। असुरिंदवज्जियाणं भवणवासीणं देवाणं देसूणाई दो पलिओवमाइं ठिई पण्णत्ता? सोहम्मे कप्पे देवाणं उक्कोसेणं दो साग-1 रोवमाइंठिई पण्णत्ता? ईसाणे कप्पे देवाणं उक्कोसेणं साइरेगाई दो सागरोवमाइं ठिई पण्णत्ता। सर्णकुमारे कप्पे देवाणं जहण्णेणं दो सागरोवमाई ठिई पण्णत्ता / माहिंदे कप्पे देवाणं जहण्णेणं साइरेगाई दो सागरोवमाइं ठिई पण्णत्ता। स्था०२ ठा० 4 उ०। बंभलोए कप्पे देवाणं पुच्छा? गोयमा! जहण्णेणं सत्त सागरोवमाइं, उक्कोसेणं दस सागरोवमाइं / बंभलोए अपज्जत्ताणं पुच्छा? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / बंभलोए पज्जत्ताणं पुच्छा? गोयमा! जहण्णेणं सत्त सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तूणाई। मस्करिसाङ्ख्ययोगिकापिलाऽऽदीना चरकपरिव्राजकानामु-त्कर्षण ब्रह्मलोककल्पे देवेषूपपन्नानां दश सागरोपमा स्थितिः तद्यथा तेणं परिव्वायगा एयारूवेणं विहारेणं विहरमाणा बहूइ वासाई परियाई पाउणिति, बहूइं वासाइं परियाई पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति। तेहिं तेसिं गई दस सागरोवमाइं ठिई पण्णत्ता। सेसं तं चेव // 12 // औ०। अम्मडस्य देवस्य ब्रह्मलोककल्पे देवेषूपपन्नस्य दश सागरोपमा स्थितिः / औ०। लंतए पुच्छा? गोयमा ! जहण्णेणं दस सागरोवमाइं, उक्कोसेणं चउदस सागरोवमाइं। लंतए अपज्जत्ताणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / लंतए पद्धत्ताणं पुच्छा? गोयमा ! जहण्णेणं दस सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं चउदस सागरोवमाइं अंतोमुहुत्तूणाई। प्रज्ञा०४ पद। गामाऽऽकराऽऽदिषु प्रव्रजितानाभाचार्याऽऽदिप्रत्यनीकानामुत्कर्षण लान्तके कल्पे देवकिल्विषिकेषूपपन्नानां त्रयोदश सागरोपमा स्थितिः / औ०। तद्यथासे इमे गामाऽऽगरजाणसण्णिवेसेसु पव्वइया समाणा भवंति। तं जहा-आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, आयरियउवज्झायाणं अयसकारगा अवण्णकारमा अकित्तिकारगा बहूहिं असब्भावणुब्भावणाहिं मिच्छत्ताहिणिवेसेहिय अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूइं वासाइं सामण्णपरियागं पाउणिंति, बहुयस्स ठाणस्स अणालोइय अपडिझंता कालमासे कालं किया उक्कोसेणं लंतए कप्पे देवकिदिवसिएसु देवकिदिवसित्ताए उववत्तारो हवंति / तेहिं तेसिं गती तेरस सागरो-वमाइं ठिती अणाराहगा, सेसं तं चेव / / 15 / / औ०। महासुक्के देवाणं पुच्छा ? गोयमा ! जहण्णेणं चउदस सागरोदमाई, उक्कोसेणं सतर सागरोवमाइं। महासुक्के अपज्जत्ताणं पुच्छा? गोयमा ! जहणेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / महासुक्के पजत्ताणं पुच्छा ? गोयमा ! जहण्णेणं चोदस सागरोवमाइं अंतोमुहत्तणाई, उक्कोसेणं सतर सागरोवमाइं अंतोमुहुत्तूणाई। सहस्सारे देवाणं पुच्छा? गोयमा ! जहण्णेणं सतर सागरोवमाई, उक्कोसेणं अट्ठारस सागरोवमाइं। सहस्सारे अपज्जत्ताणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / सहस्सारे पञ्जत्ताणं पुच्छा ? गोयमा ! जहण्णेणं सतर सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं अट्ठारस सागरोवमाई अंतोमुहुत्तूणाई। प्रज्ञा० 4 पद।