________________ ठि 1725 - अभिधानराजेन्द्रः भाग - 4 ठि यमा! जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं / पज्जत्तियाणं भंते ! वाणमंतरीणं देवीणं पुच्छा? गोयमा ! जहण्णेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं अद्धपलिओवमं अंतोमुहुत्तूणं / जोइसियाणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा! जहण्णेणं पलिओवमऽट्ठभागो, उक्कोसेणं पलिओवमं वाससयसहस्समभहियं / अपज्जत्तयजोइसियाणं पुच्छा? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पज्जत्तयजोइसियाणं पुच्छा ? गोयमा ! जहण्णेणं पलिओवमट्ठभागो अंतोमुहुत्तूणो, उक्कोसेणं पलिओवमं वाससयसहस्समभहियं अंतोमुहुत्तूणं // जोइसिणी णं भंते ! देवीणं पुच्छा? गोयमा ! जहण्णेणं पलिओवमट्ठभागो, उक्कोसेणं अद्धपलिओवमं पण्णासवाससहस्समब्भहियं / अपजत्तियाणं जोइसिणी णं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पञ्जत्तियाणं जोइसिणी णं पुच्छा ? गोयमा ! जहण्णेणं पलिओवमट्ठभागो अंतोमुहत्तूणो, उक्कोसेणं अद्धपलिओवमं पण्णासवाससहस्सेहिं अब्भहिए अंतोमुहुत्तूणं / / प्रज्ञा० 4 पद / जी०। होतृकाऽऽदीनां वानप्रस्थानां ज्योतिष्केषूपपन्नानां वर्षशतसह-साधिक पल्योपमं स्थितिः। औ०। चंदविमाणे णं भंते ! देवाणं पुच्छा ? गोयमा ! जहण्णेणं चउभागपलिओवर्म, उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं / चंदविमाणे णं भंते ! अपजत्तयाणं देवाणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / चंदविमाणे णं भंते ! पज्जत्तयाणं देवाणं पुच्छा? गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं अंतोमुहुत्तूर्ण। चंदविमाणे णं भंते ! देवीणं पुच्छा? गोयमा! जहण्णेणं चउभागपलिओवम, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं / चंदविमाणे णं अपजत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / चंदविमाणे णं पज्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहपणेणं चउभागपलिओवमं अंतोमुत्तूणं, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं अंतोमुहत्तूणं। सूरविमाणे णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गो-यमा ! जहण्णेणं चउभागपलिओवम, उक्कोसेणं पलिओवमं वाससहस्समभहियं / सूरविमाणे णं अपज्जत्तदेवाणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुतं, उक्कोसेण वि अंतोमुहुत्तं / सूर विमाणे णं पजत्तदेवाणं पुच्छा ? गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पलिओवमं वाससहस्समन्भहियं अंतोमुहुत्तूणं। सूरविमाणे णं भंते! देवीणं पुच्छा? गोयमा! जहण्णेणं चउभागपलिओवम, उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं / सूरविमाणे णं अपज्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / सूरविमाणे णं पज्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं अंतोमुहुत्तूणं / गहविमाणे णं भंते ! देवाणं पुच्छा? गोयमा ! जहण्णेणं चउभागपलिओवमं, उक्कोसेणं पलिओवमं / गहविमाणे णं अपज्जत्तदेवाणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / गहविमाणे णं पञ्जत्तदेवाणं पुच्छा? गोयमा! जहगणेणं चउभागपलिओवमं अंतोमुत्तूणं, उक्कोसेणं पलिओवम अंतोमुहुत्तूणं। गहविमाणे णं भंते ! देवीणं पुच्छा? गोयमा ! जहण्णेणं चउभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं / गहविमाणे णं अपञ्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उकोसेण वि अंतोमुहत्तं ! गहविमाणे णं पजत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं अद्धपलिओवमं अंतोमुहुत्तूणं / णक्खत्तविमाणे णं भंते ! देवाणं पुच्छा? गोयमा ! जहण्णेणं चउभागपलिओवमं, उक्कोसेणं अद्धवलिओवमं / णक्खत्तविमाणे णं अपज्जत्तयाणं देवाणं पुच्छा? गोयमा ! जहणणेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / णक्खत्तविमाणे णं पज्जत्तयाणं देवाणं पुच्छा ? गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं अद्धवपलिओवमं अंतोमुहुत्तूणं / णक्खत्तविमाणदेवीणं पुच्छा? गोयमा ! जहणणेणं चउभागपलिओवमं, उक्कोसेणं सातिरेगं चउभागपलिओवमं / णक्खत्तविमाणे णं अपज्जत्तियाणं देवीणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / णक्खत्तविमाणे णं पजत्तियाणं देवीणं पुच्छा? गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुत्तूणं, उक्कोसेणं सातिरेगं चउभागपलिओवमं अंतोमुहुत्तूणं। ताराविमाणे णं भते ! देवाणं पुच्छा? गोयमा ! जहणणेणं अट्ठभागपलिओवमं, उक्कोसेणं चउभागपलिओवमं / ताराविमाणे णं अपज्जत्तदेवाणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं / ताराविमाणे णं पज्ज