SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ठाण 1715 - अभिधानराजेन्द्रः भाग - 4 ठाणंतर m रूपे, लोकाग्रे वा / भ०१श० 1 उ०। औ० / सं० / तिष्ठन्ति सक- समन्विताः, तेच वैताढ्याऽऽदयः। तथा यत् कूटमुपरि कुरुजाग्रवत् कुब्ज लकर्मक्षयावाप्तानन्तज्ञानसुखरूपाध्यासिताः शुद्धात्मानोऽस्मिन्निति तत्प्राग्भारम् / यद्वा-यत् पर्वतस्य उपरि हस्तिकुम्भाऽऽकृति कुब्जं स्थानम् / सम्म० 2 काण्ड / व्यवहारतः सिद्धिक्षेत्रे, निश्चयतो विनिर्गतं, तत्प्राग्भारम् / कुण्डानि गङ्गाकुण्डाऽऽदीनि, गुहायथाऽवस्थितस्वरूपे, स्थानस्थानिनोरभेदापचारात् सिद्धिगति- स्तमिस्रागुहाऽऽदयः, आकरा रूप्यसुवर्णाऽऽद्युत्पत्तिस्थानानि, हृदाः नामधेये, जी० 3 प्रति० / प्रदेशे, पा० / उत्त० / तिष्ठन्ति मुमुक्षवो येषु पौण्डरीकाऽऽदयः, नद्योगङ्गासिन्ध्वादयः, आख्यायन्ते। तथा स्थानेन। तानि स्थानानि / महाव्रतेषु, पश्चा० 12 विव० / आ० म० / अथवा-स्थाने, णमिति वाक्यालङ्कारो एकाघेको त्तरिकया वृद्ध्या स्थीयतेऽस्मिन्निति स्थानम्। दुर्गतिगमनाऽऽदिके, सूत्र० 1 श्रु०६ अ०। दशस्थानं यावद् विवर्द्धितनां भावानां प्ररूपणा आख्यायते / किमुक्तं अवगाहनायाम् , आ० म०२ अ० / तिष्ठन्ति साधवोऽत्रेति स्थानम्। भवति ? -एकसंख्यायां द्विसंख्यायां यावद्दश-संख्यायां ये ये भावा वसतौ, बृ०२ उ० / तिष्ठन्त्यस्मिन् कर्माणि प्रायश्चित्ताऽऽचरणत इति यथाऽन्तर्भवन्ति, तथा ते ते प्ररूप्यन्ते इत्यर्थः / यथा ' एगे आया ' स्थानम् / पाराञ्चिते, जी०१ प्रति० / तिष्ठन्त्यस्मिन्प्रतिपाद्यतया इत्यादि, तथा "ज इत्थं च णं लोगे तं सव्यं दुप्पडियारं जीवा चेव जीवाऽऽदय इति स्थानम्। स्थानाङ्गाऽऽख्ये प्रव-चनपुरुषस्य तृतीयेऽङ्गे, अजीवा चेव " इत्यादि। " ठाणस्स णं परित्ता वायणा' इत्यादि सर्व स० 2 अङ्ग / समुदाये, कर्म०५ कर्म०। प्राग्वत्परिभावनीयम्। पदपरिमाणं च पूर्वस्मादङ्गादुत्तरस्मिन्नुत्तरस्मिन्नने ठाणंग-न (स्थानाङ्ग) तिष्ठन्ति प्रतिपाद्यतया जीवाऽऽदयः पदार्था द्विगुणमवसेयं, शेष पाठसिद्धं यावन्निगमनम्। नं० / निपुणबुद्ध्या अस्मिन्निति स्थानम् / नं० / स० / तिष्ठति आसने वसन्ति यथावदा- दिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गणधरेण भिधेयलयकत्वाऽऽदिविशेषिता आत्माऽऽदयः पदार्था यस्मिन् पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्य चोपकाराय तत्स्थानम् / अथवा-स्थानशब्देनेहेकाऽऽदिकः सङ्ख्याभेदोऽभिधीयते, निरूपतिस्य विविधार्थरत्नसारस्य देवताऽधिष्ठितस्य विद्याक्रियाबलततश्चाऽऽत्माऽऽदिपदार्थगतानामेकाऽऽदिदशान्तानां स्थानानामभि वताऽपि पूर्वपुरुषेण केनापि कुतोऽपि कारणादनुन्मुद्रितस्यात एव च धायकत्वेन आचाराभिधायकत्वादाचारवदिति स्थानं, तच्च प्रवचनपु- केषाशिदनर्थभीरूणां मनोरथगोचरातिक्रान्तस्य महानिधानस्येव रुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्गं वेति समुदायार्थः / स्था० स्थानाङ्गस्य तथाविधविद्याऽऽदिबलविकलैरपि केवल धार्श्वप्रधानैः 10 ठा०। प्रवचनपुरुषस्य तृतीयेऽङ्गे, स०१ अङ्ग। स्वपरोपकारार्थविनियोजनाभिलाषिभिरत एव चाविगणितस्वयोग्यतैसे किं तं ठाणे ? ठाणेणं जीवा ठाविजंति, अजीवा ठाविजंति, निपुणपूर्वपुरुषप्रयोगानुपसृत्य किञ्चित् स्वमत्योत्प्रेक्ष्य तथाविधजीवाजीवा ठाविजंति, ससमए ठाविञ्जइ, परसमए ठाविजइ, वर्तमानजनानापृच्छ्य च तदुपायान् द्यूताऽऽदिमहाव्यसनोपेतैरिवाससमयपरसमए ठाविज्जइ, लोए ठाविज्जइ, अलोए ठाविज्जइ, स्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यत इति शास्त्रप्रस्तावना / तस्य लोयालोए ठाविजइ। ठाणेणं टंका कूडा सेला सिहरिणो पन्भारा चानुयोगस्य फलाऽऽदिद्वारनिरूपणतः प्रवृत्तिः / यत उक्तम्- "तस्स कुंढाइं गुहाओ आगरा दहा नईओ आघविजंति / ठाणेणं एगा फलजोगमंगल-समुदायत्था तहेव दाराई। तब्भेयनिरुत्तिक्कमपयो यणाई इयाए एगुत्तरियाए बुड्ढीए दसठाणगविवड्ढयाणं भावाणं परूवणा च वचाई" // 1 // इति / तत्र प्रेक्षावतां प्रवृत्तये फलमवश्यं वाच्यम्। आघविजइ। ठाणस्सणं परित्ता वायणा संखिजा अणुओगदारा अन्यथा हि निष्प्रयोजनत्वमस्याऽऽशङ्कमानाः श्रोतारः कण्टकशाखासंखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निजत्तीओ संखि मर्दन इव न प्रवर्तेरन्निति। तचानन्तरपरम्परभेदाद् द्विधा / तत्रानन्तरमजाओ संगहणीओ संखिजाओ पडिवत्तीओ, से णं अंगट्ठयाए विगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्तिर्या सा परम्परप्रयोजनमिति / तइए अंगे एगे सुयक्खंधे दस अज्झयणा एगवीसं उद्देसणकाला तथा योगः सम्बन्धः / स च यदि उपायोपेयभावलक्षणो, यदुतानुयोग एगवीसं समुद्देसणकाला वावत्तरिपयसहस्सा पयगे णं संखिज्जा उपायः, अर्थावगमाऽऽदि चोपेयमिति, तदा सप्रयोजनाभिधानादेवाअक्खरा अणंतागमा अणंता पज्जवा परित्तातसा अणंता थावरा भिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः / कोऽस्य दाने सासयकडनिबंधनिकाइया जिणपन्नत्ता भावा आघविज्जंति, संबन्धोऽवसर इति, भावयोग्यो वा दाने अस्य क इति? तत्र भव्यस्य पन्नविजंति, परूविजंति, दंसिजंति, निंदसिजंति, उवदंसि मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽष्टवर्षप्रमाणप्रव्रज्याअंति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरण-परू पर्यायस्यैव सूत्रतोऽपि स्थानाङ्गं देयमिति / अयमवसरो, योग्योऽपि वणा आघविजइ, से तं ठाणे। चायमेवेति। " से किंत " इत्यादि / अथ किं तत् स्थानम् ? तिष्ठन्ति प्रति यथोक्तम्पाद्यतया जीवाऽऽदयः पदार्था अस्मिन् इति स्थानम् / तथा चाऽऽह "तिवरिसपरियागस्स उ, आयारपकप्पणाममज्झयणं / सूरिः- " ठाणेण " इत्यादि / स्थानेन, स्थाने वा, णमिति वा- चउवरिसस्स य सम्म, सूयगड नाम अंग ति।।१।। क्यालङ्कारे, जीवाः स्थाप्यन्ते यथाऽवस्थितस्वरूपप्ररूपणया व्य- दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव। वस्थाप्यन्ते, शेष प्रायो निगदसिद्धं, नवरं (टंक त्ति) छिन्नतट टङ्कम् , ठाणं समवाओ वि य, अंगे ते अट्ठवासस्स॥२॥" इति। कूटानि पर्वतस्योपरि / यथा-वैताढयस्योपरि सिद्धाऽऽयतन- अन्यथा दानेऽस्याऽऽज्ञाभङ्गाऽऽदयो दोषा इति / स्था० 1 ठा०। कूटाऽऽदीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः शिखरेण | ठाणंतर-न०(स्थानान्तर) स्वस्थानात्परस्थाने, ध०२ अधि०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy