________________ ठाण 1708 - अभिधानराजेन्द्रः भाग - 4 ठाण आरणअधुयगेविज्जाणुत्तरेसु तत्थ इत्थ णं वेमाणियाणं देवाणं सहस्साई बहूणि जोयणसयसहस्साई बहुगाओ जोयणकोचउरासीविमाणसयसहस्सा सत्ताणउईभवे सहस्साओ तेवीसं डीओ बहुगाओ जोयणकोडाकोडीओ उड्डे दूरं उप्पइत्ता एत्थ विमाणा हवंतीति मक्खायं / तेणं विमाणा सव्वरयणामया अत्था णं सोहम्मे नामं कप्पे पन्नत्ते / पातीणपडीणायते उदीणदाहिणसण्हा लट्ठा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कं कड- वित्थिन्ने अद्धचंदसंठाणसंठिए अचिमालिभासरासिवन्नामे च्छाया सप्पहा ससिरीया सउज्जोया पासादीया दरिसणिज्जा असंखेजाओ जोयणकोडीओ असंखेज्जाओ जोयणकोडाकोअभिरूवा पडिरूवा, इत्थं णं वेमाणियाणं देवाणं पज्जत्तापज- डीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ ताणं ठाणा पण्णत्ता / तिसु विलोगस्स असंखेजइभागे, तत्थ परिक्खेवणं सव्वरयणामए अत्थे सण्हे लट्टे घटे मढे० जाव णं बहवे वेमाणिया देवा परिवसंति। तं जहा-सोहम्मीसाणस- पडिरूवे / तत्थ णं सोहम्मगदेवाणं बत्तीसं विमाणावाससयणंकुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्सारआणयपाणय- सहस्सा हवंतीति मक्खायं / ते णं विमाणा सव्वरयणामया आरणअच्चुयगेविज्जगाणुत्तरोववाइया देवा, ते णं मियमहिसव- अत्था० जाव पडिरूवा / तेसि णं विमाणाणं बहुमज्झदेसभाए राहसीहछगलदडुरहयगयभुयगखग्गउस कविडिमपागडिय- पंच वडेंसया पण्णत्ता / तं जहा-असोगवडेंसए, सत्तवन्नवडेंचिंधमउडा पसढिलवरमउडतिरीडधारिणो वरकुंडलुज्जोइ- सए, चंपगवडेंसए, चूयव.सए, मज्झे तत्थ सोहम्मवडेंसए। ते याणणा मउडदित्तसिरया रत्ताभा पउमप्पहगोरा भासेया सुह- णं वडेंसया सव्वरयणामया अत्था० जाव पडिरूवा, एत्थ णं वण्णगंधफासा उत्तमवेउव्विणो पवरवत्थगंधमल्लाणुलेवणधरा सोहम्मगदेवाणं पञ्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता, तिसु विलोगस्स महिड्डिया महज्जुइया महायसा महब्बला महाणुभागा महासो- असंखेज्जइभागे, तत्थ णं बहवे सोहम्मगदेवा परिवसंति क्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगदकुंडल- महिड्डिया० जाव पभासेमाणा। ते णं तत्थ साणं साणं विमामट्ठ गंडतलकण्णपीढधारी विचित्तहत्थाभरणा विचित्तमालाम- णावाससयसहस्साणं साणं साणं अग्गमहिसीणं साणं साणं उलीकल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणा सामाणियसाहस्सीणं एवं जहेव ओहियाणं तहेव एतेसिं पि भासुरबोंदी पलंबवणमालधरा दिव्वेणं वन्नेणं, दिव्वेणं गंधेणं, भाणियव्वं० जाव आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं दिवेणं फासेणं, दिव्वेणं संघयणेणं, दिव्वेणं संठाणेणं, दिव्वाए सोहम्मगकप्पवासीणं वेमाणियाणं देवाणं देवीण य आहेवश्चं इड्डीए, दिव्वाए जुईए, दिव्वाए पभाए, दिव्वाए छायाए, दिव्वाए पोरेवचं० जाव विहरंति / सक्के इत्थ देविंदे देवराया परिवसइ अचीए, दिव्वेणं तेएणं, दिव्वाए लेसाएदसदिसाओ उज्जोये-माणा वजपाणी पुरंदरे सयकऊ सहस्सक्खे मघवं पाकसासणे दाहिपभासेमाणा, तेणं तत्थ साणं साणं विमाणावाससयसह-स्साणं णड्ढलोगाहिवई बत्तीसविमाणवाससयसहस्साहिवई एरावणसाणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीस-गाणं साणं वाहणे सुरिंदे अरयंवरवत्थघरे आलइयामालमउडे नवहेमचासाणं लोगपालाणं साणं साणं अग्गमहिसीणं सपरि-वाराणं साणं रुचित्तचंचलकुंडलविलिहिज्जमाणगंडे महिड्डिए० जाव पभासेसाणं परिसाणं साणं साणं अणीयाणं साणं साणं अणीयाहिवईणं माणे से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासाणं साणं आयरक्खदेवसाहस्सीणं अन्ने सिं च बहूणं सीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं वेमाणियाणं देवाणं देवीण य आहेवचं पोरेवच्चं सामित्तं भट्टित्तं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं महत्तरगत्तं आणाईसरसेणावचं कारेमाणा पालेमाणा महया सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं चउण्हं चउरासीणं हयनट्ट गीयवाइयतंतीतलतालतुडियधणमुइंगपडुप्प- आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्पबासीणं वाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरंति। वेमाणियाणं देवाण य देवीण य आहेवचं पोरेवचं कुव्यमाणे० कहि णं भंते ! सोहम्मगदेवाणं पञ्जत्तापज्जत्ताणं ठाणा पण्ण- जाव विहरति। त्ता ? कहिणं भंते ! सोहम्मगदेवा परिवसंति? गोयमा ! जंबु- कहिणंभंते ! ईसाणगदेवाणं पजत्तापञ्जत्ताणं ठाणा पण्णत्ता ? कहि दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए णं भंते ! ईसाणगदेवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उर्ल्ड चंद्रिमसूरिय- पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ गहगणनक्खत्तताराणं बहूणि जोयणसयाई बहूणि जोयण- | भूमिभागाओ उड्ढे चंदिमसूरियग्गहगणनक्खत्ततारारूवाणं बहूई