SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ठाण 1707 - अभिधानराजेन्द्रः भाग - 4 ठाण उत्तरिल्लाणं पुच्छा? गोयमा ! जहेव दाहिणिल्लाणं वत्तव्वया, तहेव, उत्तरिल्लाणं पि, नवरं मंदरस्स पव्वयस्स उत्तरेणं महाकाले जत्थ पिसाइंदे पिसायराया परिवसति जाव विह- | रति / एवं जहा पिसायाणं जहा भूयाणं पि० जाव गंधव्वाणं, नवरं इंदेसु नाणत्तं भाणियव्वं, इमेणं पि विहिणा भूयाणं सुरूवपडिरूवा, जक्खाणं पुण्णभद्दमाणिभद्दा, रक्खसाणं भीममहाभीमा, किन्नराणं किन्नरकिपुरिसा, किं पुरिसाणं सप्पुरिसमहापुरिसा, महोरगाणं अइकायमहाकाया, गंधव्वाणं गीतरई गीतजसा० जाव गीयजसे विहरति। " काले य महाकाले, सुरूव पडिरूव पुण्णभद्दे य / अमरवइ माणभद्दे, भीमे य तहा महाभीमे // 1 // किन्नर किंपुरिसे खलु, सप्पुरिसे खलु तहा महापुरिसे। अइकाएँ महाकाए, गीयरती चेव गीयजसे "॥२॥विहरति। कहिणं भंते ! अणवन्नियाणं देवाणं ठाणा पण्णत्ता? कहिणं भंते ! अणवन्निया देवा परिवसंति? गोयमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडयस्स जोयणसहस्सबाहल्लस्स उवरि हिट्ठा य एग जोयणसयं वज्जित्ता, मज्झे अट्ठसु जोयणसएसु, एत्थ णं अणवन्नियाणं देवाणं तिरियमसंखिज्जा भवणा वाससयसहस्सा हवंतीति मक्खायं / ते णं० जाव पडिरूवा, एत्थ णं अणवन्नियाणं देवाणं ठाणा पण्णत्ता / उववाएणं लोगस्स असंखेजइभागे, समुग्घाएणं लोगस्स असंखेजइभागे, सट्ठाणेणं लोगस्स असंखेज्जइभागे / तत्थ णं अणवन्निया देवा परिवति, महिड्डिया जहा पिसाया. जाव विहरंति, सन्निहियसामाणा, इत्थ दुवे अणवन्निदा अणवन्नियकुमाररायाणो परिवति महिड्डिया, जहा कालमहाकाला, एवं जहा कालमहाकालाणं दोण्हं पिदाहिणिल्लाणं उत्तरिल्लाण य भणिया, तहा संनिहियसामाणाणं पि भाणियव्वा! संगहणिगाहा"अणवन्निएँ पणवन्निएँ, इसिवाइऐं भूयवाइए चेव। कंदिऍ य महाकदिएँ, कोहंड' पयंगदेवा य॥१॥" इमे इंदा"संनिहिए सामाणिएँ, धाइ विधाए इसीय इसिवाले। ईसरे महेसरे विय, हवइ सुवत्थे विसाले य॥१॥ हासे हासरई वि य, सेए य भवे तहा महासेए। पयगे पयगपए विय, नेयव्वा आणुपुवीए॥२॥" कहि णं भंते ! जोइसियाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता? कहि णं भंते ! जोइसिया देवा परिवति? गोय- | मा ! इभीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिमागाओ सत्तणउए जोयणसए उड्ढे उप्पइत्ता, दसुत्तरं जोयणसयं, बाहल्ले, तिरियमसंखिजे जोइसविसए। एत्थ णं जोइसियाणं देवाणं तिरियमसंखिज्जा जोइसियविमाणा वाससयसहस्सा हवंतीति मक्खायं / ते णं विमाणा अद्धकविट्ठगसंठाणसंठिया सव्वफालियामया अइडगयमुसियपहसिया इव विविहमणिक णगरयणभत्तिचित्ता वाउद्भूतविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमहिलंघमाणसिहरा जालंतररयणपंजरुम्मीलिय व्व मणिकणगथूभियागा वियसियसयपत्तपोंडरीया तिलगरयणद्धचंदचित्ता नानामणिमयदामालंकिया अंतो बाहिं च सण्हा तवणिज्जरुइलवालुया पत्थडा सुहफासा ससिरीयरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं जोइसियाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेनइभागे / तत्थ णं बहवे जोइसिया देवा परिवसंति। तं जहा-बहस्सई, चंदा, सूरा, सुक्का, सणिच्छरा, राहुघूमकेतुबुधा, अंगारगा, तत्ततवणिज्जकणगवन्ना जे गहा जोइसिम्मि चारं चरंति, केतू य गतिरइया अट्ठावीसइविहा य नक्खत्ता देवयगणा नाणासंठाणसंठियाओ य पंचवन्नाओ तारयाओ विय तेयलेस्साचारिणो अविस्साममंडलगई पत्तेयं णामंकपगडियचिंधमउडा महिड्डिया० जाव पभासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणीयाणं साणं साणं अणीयाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्ने सिं च बहूणं जोइसियाणं देवाण य देवीण य आहेवचं० जाव विहरंति / चंदिमसूरिया य, एत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति महिड्डिया० जाव पभासेमाणा, ते णं तत्थ साणं साणं जोइसियविमाणावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं जोइसियाणं देवाण य देवीण य आहेवचं० जाव विहरंति। कहिणं भंते ! वेमाणियाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता? कहिणं भंते ! वेमाणिया देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढे चंदिमसूरियगहनक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उड़े दूरं उप्पइत्ता, एत्थ णं सोहम्मीसाणसणंकुमारमाहिंदबं भलोगलंतगमहासुक्कसहस्सारआणयपाणय
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy