________________ ठाण 1706 - अभिधानराजेन्द्रः भाग - 4 ठाण सभागा जंतसयग्घिमुसलभुसंडिपरिवारिया अउज्झा सया जया सया गुत्ता अडयालकुट्ठरइयअडयालकयवण्णमाला खेमा सिवा किं करामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवन्नसरससुरमिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकंदरुक्कतुरुक्कधूवमघमघंतर्गधद्धयाभिरामा सुगंधवरगंधिया गंधवट्टीभूया अच्छरगणसंघविकिण्णा दिव्वतुडियसद्दसंपन्नंदिया पडागमालाउलाभिरामा सव्वरयाणमया अच्छा सण्हा लट्ठा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा ससिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा / एत्थ णं वाणमंतराणं देवाणं पञ्जत्तापञ्जत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेज्जइभागे / तत्थ णं बहवे वाणमंतरा देवा परिवसंति। तं जहापिसाया भूया जक्खा रक्खसा किन्नरा किंपुरिसा भुयगवतिणो य महाकाया गंधव्वगणा य निउणगंधव्वगीतरइणो अणवण्णियपणवण्णियइसिवाइयभूयवाइयकं दियमहाकं दियकोहंडपयंगदेवा चलचवलचित्तकीलणदवप्पिया गहिरहसियपिया गीयणिचरती वणमालाऽऽमेलमउलकुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा सव्वोयसुरभिकुसुमसुरइयपलंबसोहंतकंतवियसितचित्तवन्नमालरइयवच्छा कामकामा कामरूवदेहधरा नाणाविहवन्नरागवरवत्थललितचित्तचिल्लगणियं सणा विविहदेसनेवत्थगहियवेसा समुइयकंदप्पकलहकेलिकोलाहलप्पिया-हासा बोलबहुला असिमोग्गरसत्तिकुंतहत्था अणेगमणिरयणविविहनिजुत्तविचित्तचिंधगया सुरूवा महिड्डिया महज्जुतिया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुंडलमट्ठगंडजुयलकण्णपीठधारी विचित्तहत्थाभरणा विचित्तमालामउलिकल्लाणगपवरवत्थपरिहया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अचीए दिव्वेणं एएणं दिव्वाए लेसाए दसदिसाओ उज्जोवेमाणा पभासेमाणा / ते णं तत्थ साणं साणं भोमेजाणगरावाससयसहस्सा असंखिजाणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं / साणं सपरिसाणं साणं साणं अणीयाणं साणं साणं अणी याहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणा पालेमाणा महया हयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजेमाणा विहरंति। कहिणं भंते ! पिसायाणं देवाणं पञ्जत्तापज्जत्ताणं ठाणा पण्णत्ता? कहिणं भंते ! पिसाया देवा परिवसंति? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडयस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहित्ता, हिट्ठा चेगं जोयणसयं वज्जित्ता, मज्झे अट्ठसु जोयणसएसु, एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेजानगरावाससयसहस्सा हवंतीति मक्खायं / तेणं मोमेज्जनगरा बाहिं वट्टा, जहा ओहिओ भवणवण्णओ, तहा भाणियव्वो० जाव पडिरूवा / एत्थ णं पिसायाणं देवाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेजइभागे, तत्थ णं बहवे पिसाया परिवसंति महिड्डिया जहा ओहिया० जाव विहरंति / काला, महाकाला, इत्थ दुवे पिसाइंदा पिसायरायाणो परिवसंति महिड्डिया मह-ज्जुझ्या० जाव विहरंति। कहिणं भंते ! दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पण्णता? कहि णं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडयस्स जोयणसहस्सबाहल्लस्स उवरि एग जोयणसयं ओगाहित्ता, हिट्ठा चेगं जोयणसयं वज्जित्ता, मज्झे अट्ठसु जोयणसएसु, एत्थणं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखिज्जा भोमेज्जानगरावाससयसहस्सा हवंतीति मक्खायं / ते णं भवणा जहा ओहिओ भवणवण्णओ तहेव भाणियव्वो० जाव पडिरूवा, एत्थं णंदाहिणिल्लाणं पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता, तिसु विलोगस्स असंखेज्जइभागे, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवति, महिड्डिया जहा ओहिया० जाव विहरंति / काले जत्थ पिसाइंदे पिसायराया परिवसति महिड्डिएक जाव पभासेमाणे,से णं तत्थ तिरियमसंखेजाणं भोमेज्जा णगरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं, अन्नेसिंच बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवचं० जाव विहरंति।