________________ ठाण 1705 - अभिधानराजेन्द्रः भाग - 4 ठाण सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं चउवीसाए आयरक्खदेवसाहस्सीणं, अन्नेसिंच बहूणं दाहिणिल्लाणं नागकुमाराणं देवाण य देवीण य आहे-वचं पोरेव.० जाव कुव्वमाणे विहरंति। कहि णं भंते ! उत्तरिल्लाणं नागकुमाराणं देवाणं पज्जत्तापज्जताणं ठाणा पण्णत्ता ? कहि णं भंते ! उत्तरिल्ला नागकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता, हेट्ठा चेगं जोयणसहस्सं वञ्जित्ता, मज्झे अट्ठहत्तरिजोयणसयसहस्से। एत्थ णं उत्तरिल्लाणं नागकुमाराणं देवाणं चत्तालीसं भवणावाससयसहस्सा हवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा, सेसं जहा दाहिणिल्लाणं जाव विहरंति। भूयाणंदे इत्थ नागकुमारिंदे नागकुमारराया परिवसइमहिड्डिए० जाव पभासेमाणे, सेणं तत्थ चत्तालीसाए भवणावाससयसहस्साणं आहेवच्चं जाव विहरइ। कहि णं भंते ! सुवण्णकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता? कहिणं भंते ! सुवण्णकुमारा देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए० जाव एत्थ णं सुवण्णकुमाराणं देवाणं वावत्तरिभवणावाससयसहस्साहवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा० जाव पडिरूवा, तत्थ णं सुवण्णकुमाराणं देवाणं पञ्जत्तापज्जत्ताणं ठाणा पण्णत्ता। तिसु विलोगस्स असंखेज्जइभागे / तत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति महिड्डिया, सेसं जहा ओहियाणं जाव विहरंति। वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति, महिड्डिया० जाव विहरंति। कहिणं भंते ! दाहिणिल्लाणं सुवण्णकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता? कहिणं भंते! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति? गोयमा ! इमीसे० जाव मज्झे अट्ठहत्तरिजोयणसयसहस्से / एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अठ्ठत्तीसं भवणावाससयसहस्सा हवंतीति मक्खायं / ते णं भवणा बाहिं पट्टा० जाव पडिरूवा / तत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता / तिसु वि लोग- 1 स्स असंखेजइभागे। एत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति। वेणुदेवे इत्थ सुवर्णिणदे सुवण्णकुमाररायाणो परिवसंति, सेसं जहा नागकुमाराणं। कहिणं भंते ! उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! उत्तरिल्ला सुवण्णकु- / मारा देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए जाव एत्थ णं उत्तरिल्लाणं सुवण्णकुमाराणं वत्तव्वया भणिया, तहा सेसाण वि चोदसण्हं इंदाणं भाणियव्वा; नवरं भवणनाणत्तं इंदाण नाणत्तं वण्णेण नाणत्तं परिहाणनाणत्तं च इमाहिं गाहाहिं अणुगंतव्यं"चोवट्ठी असुराणं, चुलसीती चेव होइ नागाणं। बावत्तरि सुवण्णे, वाउकुमाराण छण्णउती॥१॥ दीवदिसाउदहीणं, विजुकुमारिंदथणियमग्गीणं। छण्हं पि जुवलयाणं, छावत्तरिमो सयसहस्सा // 2 // चोत्तीसा चोयाला, अडतीसं होइ सयसहस्साई। पण्णा चत्तालीसा, दाहिणओ होंति भवणाई // 3 // तीसा चत्तालीसा, चोत्तीसं चेव सयसहस्साइं। छायाला छत्तीसा, उत्तरओ होंति भवणाई।।४।। चउसट्ठी सट्ठी खलु, छच सहस्सा उ असुरवजाणं / सामाणियाउ एए, चउग्गुणा आयरक्खाओ।। 5 / / चमरे धरणे तह वे-णुदेवहरिकंत अग्गिसीहे य। पुण्णे जलकंते य, अमिए वेलंबे घोसे य॥ 6 // बलि भूयाणंदे वे-णुदालिहरिसहऽग्गिमाणवविसिट्टे। जलप्प, अमियवाहणे, पभंजणे वा महाघोसे / / 7 / / उत्तरिल्लाणं० जाव विहरंति। " काला असुरकुमारा, नागा उदही य पंडुरा दो वि। बरकणगणिहसगोरा, हाँति सुवण्णा दिसा थणिया॥१॥ उत्तत्तकणगवण्णा, विजू अग्नीय होति दीवाय। सामा पियंगुवण्णा, वाउकुमारा मुणेयव्वा // 2 // असुरेसु होंति रत्ता, सीलिंधप्पुप्फभायणा उदही। आसासयवसणधरा, होंति सुवण्णा दिसा थणिया॥३॥ नीलाणुरागवसणा, विजू अग्गी य होंति दीवा य / संझाऽगुरागवसणा, वाउकुमारा मुणेयव्वा॥ 4 // " कहि णं भंते ! वाणमंतराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहिणं भंते ! बाणमंतरा देवा परिवसंति? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडयस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहित्ता, हिट्ठा वि एगं जोयणसय वजित्ता, मज्झे अट्ठसु जोयणसएसु / एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जाओ भोमेज्जानगरावाससयसहस्सा हवंतीति मक्खायं / ते णं भोमेज्जा णगरा बाहिं वट्टा, अंतो चउरंसा, अहे पुक्खरकन्नियासंठाणसंठिया, उक्किन्नंतरविउलगंभीरखायफलिहा पागारऽट्टालयकवाडतोरणपडिदुवाग्वे