________________ ठाण 1704 - अभिधानराजेन्द्रः भाग - 4 ठाण अगमहिसीणं साणं साणं परिसाण साणं साणं अणीयाणं साणं साणं अणीयाहिवईणं साणं साण आयरक्खदेवसहस्सीणं, अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे महया हयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुजेमाणा विहरति / कहिणं भंते ! दाहिणिल्लाणं असुरकुमारदेवाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला णं असुरकुमारा देवा परिवसंति? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्ययस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगंजोयणसहस्सं उग्गाहित्ता, हेट्ठा चेगं जोयणसहस्सं वञ्जित्ता, मज्झे अट्ठहत्तरिजोयणसयसहस्से / एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं देवीण य चोत्तीसंभवणावाससयसहस्सा हवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा, अंतो चउरंसा, सो चेव वण्णओ० जाव पडिरूवा / एत्थ णं दाहिणिल्लाणं असुरकुमारदेवाणं पञ्जत्तापज्जताणं ठाणा पण्णत्ता / तिसु वि लोगस्स असंखेज्जइभागे / तत्थ णं बहवे दाहिणिल्ला असुरकुमारदेवा देवीओ परिवसंति / काला, लोहियक्खा तहेव० जाव भुजेमाणा विहरंति / एवं सव्वत्थ भाणियव्वं भवणवासीणं / चमरे इत्थ असुरकुमारिंदे असुरकुमारराया परिवसइ। काले महानीलसरिसे० जाव पहासेमाणे, से णं तत्थ चउत्तीसाए भवणावाससयसहस्साणं चउसट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीयाणं सत्तण्हं / अणीयाहिवईणं चउण्हं च चउसट्ठीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवच्चं जाव विहरंति। कहिणं मंते ! उत्तरिल्लाणं असुरकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता? कहिणं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं उग्गाहित्ता, हेट्ठा चेगं जोयणसहस्सं वज्जित्ता, मज्झे अट्ठहत्तरिजोयणसयसहस्से। एत्थ णं उत्तरिल्लाणं असुरकुमाराणं देवाणं देवीण य तीसं भवणावाससयसहस्सा भवंतीति मक्खायं / तेणं भवणा बाहिं वट्टा, अंतो चउरंसा, सेसं जहा दाहिणिल्लाणं जाव विहरंति / वली इत्थ वइरोयणिंदे वइरोयणराया परिवसइ, काले महानीलसरिसे. जाव पभासेमाणे, से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्ह परिसाणं सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं चउण्हं सट्ठीणं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवचं पोरेवचं० जाव कुव्वमाणे विहरंति। कहि णं भंते ! नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता? कहिणं भंते ! नागकुमारा देवा परिवसंति? गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयण-सयसहस्सबाहल्लाए, उदरि एगंजोयणसहस्सं वजिऊण, मज्झे अट्ठहत्तरिजोयणसयसहस्से / एत्थ णं नागकुमाराणं देवाणं पज्जत्तापञ्जत्ताणं चुलसीइभवणावाससयसहस्सा हवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा, अंतो चउरंसा. जाव पडिरूवा / तत्थ णं नागकुमाराणं पञ्जत्तापजत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेज्जइभागे / तत्थ णं बहवे नागकुमारा देवा परिवसंति महिड्डिया महज्जुइया सेसं जहा ओहियाणं० जाव विहरंति / धरणभूया णंदा एत्थ दुवे नाग-कुमाररायाणो परिवसंति महिड्डिया, सेसं जहा ओहियाणं० जाव विहरंति। कहिणं भंते ! दाहिणिल्लाणं नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला णं नागकुमारा देवा परिवसंति ? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, उवरि एगंजोयणसहस्सं उग्गाहित्ता हेट्ठाचेगंजोयणसहस्सं वज्जित्ता, मज्झे अट्ठहत्तरिजोयणसयसहस्से / एत्थ णं दाहिणिल्लाणं नागकुमाराणं देवाणं चोयालीसं भवणावाससयसहस्सा हवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा० जाव पडिरूवा / एत्थ णं दाहिणिल्लाणं नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता, तिसु विलोगस्स असंखेज्जइभागे। एत्थणं बहवे दाहिणिल्लाणं नागकुमारा देवा परिवसंति महिड्डिया० जाव विहरंति धरणे एत्थ नागकुमारिंदे नागकुमारराया परिवसंति महिड्डीए० जाव पभासेमाणे, से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छहं सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं छण्हं अग्गमहिसीणं