SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ठाण 1703 - अभिधानराजेन्द्रः भाग - 4 ठाण स्सीणं अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच कारेमाणा पालेमाणा महया ध्यनट्टगीयवाइयतंतीतलतालतुडियघण इंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजेमाणा विहरंति। कहि णं भंते ! असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?कहिणं भंते ! असुरकुमारा देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं उग्गाहित्ता, हेट्ठा चेगं जोयणसहस्सं वञ्जित्ता, मज्झे अट्ठहत्तरे जोयणसयसहस्से बाहल्लाए। एत्थ णं असुरकुमाराणं देवाणं चोवडिभवणावाससयसहस्सा भवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा, अंतो चउरंसा, अहे पुक्खरकण्णियासंठाणसंठिया किन्नंतरविउलगंभीरक्खायफलिहा पागारऽट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलभुसंडिपरिवारिया अउज्झा सदा सया बलया सदा गुत्ता अडयाला कोट्ठगरइया अडयालकयवनमाला खेमा सिवा किंकरामरडंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावा पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपन्नं-दिया सव्वरयणामया अच्छा सण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कं कडच्छाया सप्पभा ससिरिया सउञ्जोया पासा-इया दरिसणिज्जा अभिरूवा पडिरूवा / एत्थणं असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता / उववाएणं लो यस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। तत्थ णं बहवे असुरकुमारा देवा परिवसंति / काला, लोहितक्खा, बिंबोट्ठा, धवलपुप्फदंता, असियकेसा, वामेयकुंडलधरा, अद्दचंदणाणुलित्तगत्ता ईसीसिलिंधपुप्फपगासाइं असंकिलिट्ठाई सुहुमाई वत्थाई पवरपरिहिया, वयं च पढमं समइक्कंता, विइयं च असंपत्ता, भद्दे जोव्वणे वट्टमाणा तलभंगयतुडियपवरभूसणनिम्मलनिरयमणिरयणमंडियभुया दसमुद्दामंडियऽग्गहत्था चूडामणिविचित्तचिंधगता सुरूवा महिड्डिया महजुइया महायसा महब्बला महाणुभागा महासोक्खा हारविराइयवस्था कडयतुडियथंभियभुया अंगयकुंड- | लमट्टगंडयलकण्णपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंवतानमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणाणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए भासाए दिव्वाए छायाए दिव्वाए पहाए दिव्वाए अच्चीए दिव्वेण एएणं दिव्वाए लेसाए दसदिसाओ उज्जोवेमाणा पभासेमाणा। ते ण तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाह-स्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणीयाणं साणं साणं अणीयाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महतरगतं आणाईसरसेणावचं कारेमाणा पालेमाणा महया हयनट्टगीयवाइयतंतीतलतालतु-डियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजेमाणा विहरंति। चमरबलिणो इत्थ दुवे असुरकुमारिंदा असुरकुमार-रायाणो परिवति / काला, महानालसरिसा, नीलगुलियगवलऽयसीकुसुमप्पगासा, वियसियसयवत्तनिम्मलेसीसियरत्ततंबनयणा गरुलाययउज्जुत्तुंगनासा उवचियसिलप्पवालबिंबफलसन्निहाहरोहा पंडुरससिसगलविमलनिम्मलदहिघणसंखगोखीरकुं ददगरयमुणालियाधवलदंतसेढी हुयवहणिदंतधोयतत्ततवणिज्जरत्ततलतालुजीहा अंजणघणकासणरुयगरमणिञ्जनिद्धकेसा वामेयकुडलधरा अद्दचंदणाणुलित्तगत्ता ईसीसिलिंधपुप्फप्पगासाइं असंकिलिट्ठाइंसुहुमाइंवत्थाई पवरपरिहिया, वयं च पढम समइकंता, विइयं च असंपत्ता, भद्दे जोव्वणे वट्टमाणा तलभंगयतुडियपवर-भूसणनिम्मलनिरयमणिरयणमंडियभुया दसमुहामंडियऽग्गहत्था चूडामणिविचित्तचिंधगता सुरूवा महिड्डिया महजुइया महायसा महब्बला महाणुभागा महासोक्खा हारविराइयवस्था कडयतुडियर्थभियभुया अंगयकुंडल-मट्टगंडतलकण्णपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउढा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए भासाए दिव्वाए छायाए दिव्वाएपहाए दिव्वाए अन्चीए दिव्वेणं एएणं दिव्वाए लेसाए दसदिसाओ उजोवेमाणा पभासेमाणा। ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायणीसाणं साणं साणं लोगपालाणं साणं साणं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy